संस्कृत सूची|शास्त्रः|आयुर्वेदः|ज्योत्स्निका विषवैद्यं| चिकित्साक्रमं ज्योत्स्निका विषवैद्यं अभिवन्दनाधिकारं दूतलक्षणाधिकारं लक्षणं चिकित्साक्रमं दर्व्वीकरविषत्तिन् मण्डलिचिकित्सारंभं राजिलविषत्तिन्न् चिकित्साक्रमाधिकारं लेह्यतैलादिक्रमं अग्निलक्षणं आखुविषत्तिन्न् वृश्चिकादिचिकित्साधिकारं पशुक्कल्क्कु विषप्पेट्टाल् सामान्य चिकित्सकल् सर्व्वमहाचिकित्साधिकारं सर्प्पोल्पत्ति सर्प्पलक्षणाद्य्धिकारं वैद्यपारम्पर्य्यः विषवैद्यं - चिकित्साक्रमं आयुर्वेदातील विषासंबंधी एक महान ग्रंथ Tags : poisonVedआयुर्वेदविषवैद्य चिकित्साक्रमं Translation - भाषांतर चिकित्सारंभंश्रीगुरोश्चरणांभोजं प्रणम्य विधिवल्सुधीः ।श्रुत्वाथ तन्मुखान्मन्त्रं वर्ण्णलक्षं जपेल्क्रमाल् ॥४.१॥दिव्यौषधानि निश्चित्त्य निश्चलात्मा ह्यकुण्ठितः ।विषप्रतिक्रियां कुर्य्याल्स च मन्थ्रौषधादिभिः ॥४.२॥विषं नशिक्कुं मन्त्रं कोण्टोटुङ्ङुं दुरितङ्ङलुम् ।भूतग्रहादिपीदा च मŸŸउल्लापल्गणङ्ङलुम् ॥४.३॥अपमृत्युजराव्याधि रिपुदोषादियोक्केयुम् ।शमिच्चुपोकुं वेगेन सुखारोग्यादियुं वरुम् ॥४.४॥सिद्धौषधङ्ङलेक्कोण्तुं सिद्धिक्कुं क्ष्वेलशान्तिये ।वृद्धि बुद्धिक्कुमुण्ताकुं शुद्धि देहत्तिनुं वरुम् ॥४.५॥क्रुद्धिच्च दोषत्रयवुमटङ्ङुं पूर्व्ववल्द्रुतम् ।अनामयत्ववुं नित्यं भवेदौषधसेवया ॥४.६॥पाम्पिनाल्कटिपेट्टालङ्ङुटने वेण्टतोक्केयुम् ।चोल्लुन्नु गुप्तमेन्नालुमुपकारार्त्थमायिह ॥४.७॥कटिच्च पाम्पिनेत्तानुं पिटिपेट्टु कटिय्काणम् ।लभिच्चिल्लेन्नु वन्नीटिल्कोलु तान्कल्लु तान्द्रुतम् ॥४.८॥एटुत्तुकोण्तु पाम्पेन्नु चिन्तिच्चिट्टु कटिय्क्कणम् ।शृओत्रद्वद्वमलं धृत्वा हस्ते कृत्वा पुनः पुनः ॥४.९॥आस्यांबुनि विमर्द्दिच्चु पिरट्टू कटिवायतिल् ।उन्मुकं कोण्तु चुट्टालुं वेण्टतिल्ल वृअणङ्ङले ॥४.१०॥लोहादिकल् तपिप्पिच्चु पुण्णिल्वच्चीटिलुं तथा ।कोत्तिक्कोण्टविटं चाट्टिक्कलञ्ञीटुकिलुं गुणम् ॥४.११॥पात्रङ्ङल्क्कोण्टुं कैकोण्टुं वेल्लं तोरातेकण्टुटन् ।धार चेय्तीटिलुं कोल्लां चोर कोत्तित्यजिक्कलम् ॥४.१२॥कटिवायीन्नु मेल्पोट्टु विषं केŸउन्न मुम्पिले ।चेय्तुकोल्लेणमल्लाय्किल्फलमिल्लेन्नतुं वरुम् ॥४.१३॥दंशप्रदेशे निल्क्कुम्पोल् चेय्तुकोण्टीटुकिल्गरम् ।पाकं चेय्तोरु बीजत्तिन्नङ्कुरं पोले पोय्क्केटुम् ॥४.१४॥दंशाल्मेल्पोट्टु केŸईटिल्चेय्तुकोल्वू चिकित्सकल् ।चर्म्मादिमून्नुधातुक्कलतिल्चेन्न विषं नृणाम् ॥४.१५॥औषधङ्ङल् चवच्चिट्टङ्ङूतियालो×इयुं द्रुतम् ।मेदस्सिङ्कल्कटन्नालङ्ङस्थियिल्चेल्किलुं पुनः ॥४.१६॥दिव्यौषधङ्ङल् सेविप्पू तेप्पू नष्टमतां विषम् ।मज्जशुक्लमतिल्चेन्नाल्चेय्वू नस्याञ्जनादिकल् ॥४.१७॥कालमेŸŸअं क×इन्ञ्ञोरु विषत्तेप्पोक्कुवानिह ।एण्णनेय्वेन्तेटुत्तिट्टु प्रयोगिच्चालो×इञ्ञु पोम् ॥४.१८॥विश्वदुस्पर्शमरिच विषवेगङ्ङलेन्निव ।तुल्यं कूट्टिच्चवच्चिट्टु मूव्वरोन्निच्चु कोण्टुटन् ॥४.१९॥ऊतू नूŸŸअम्पतेण्णी ट्टु श्रोत्रयोर्म्मूर्धनि क्रमाल् ।एन्नालो×इञ्ञ्पोमाशु मून्नुधातुविले विषम् ॥४.२०॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP