संस्कृत सूची|शास्त्रः|आयुर्वेदः|ज्योत्स्निका विषवैद्यं| अग्निलक्षणं ज्योत्स्निका विषवैद्यं अभिवन्दनाधिकारं दूतलक्षणाधिकारं लक्षणं चिकित्साक्रमं दर्व्वीकरविषत्तिन् मण्डलिचिकित्सारंभं राजिलविषत्तिन्न् चिकित्साक्रमाधिकारं लेह्यतैलादिक्रमं अग्निलक्षणं आखुविषत्तिन्न् वृश्चिकादिचिकित्साधिकारं पशुक्कल्क्कु विषप्पेट्टाल् सामान्य चिकित्सकल् सर्व्वमहाचिकित्साधिकारं सर्प्पोल्पत्ति सर्प्पलक्षणाद्य्धिकारं वैद्यपारम्पर्य्यः विषवैद्यं - अग्निलक्षणं आयुर्वेदातील विषासंबंधी एक महान ग्रंथ Tags : poisonVedआयुर्वेदविषवैद्य अग्निलक्षणं Translation - भाषांतर एण्ण नै वेन्तुकाच्चीटु होमिच्चालुल्ल लक्षणम् ।पावकन्नील वर्ण्णत्तिल्ज्वलिच्चाल्मरणं फलम् ॥१०.१॥रक्तवर्ण्णमतायीटिल्फलं क्लेशमताय्वरुम् ।निरर्त्थं फलमां पिन्ने वेलुत्ताकिलतिन्निह ॥१०.२॥पिंगलिच्चु ज्वलिच्चीटिल्वरुमिच्छाफलं द्रुतम् ।आश्रयङ्ङलतुं कूटे चिन्तिप्पू मतिमान्भिषक् ॥१०.३॥अग्निज्वाल किअक्कोट्टु पाञ्ञीटिल्कांक्षितं वरुम् ।अग्निकोणत्ततेन्नाकिलग्निभीतियतां फलम् ॥१०.४॥दक्षिणे प्राणनाशं च कन्यानां चित्तविभ्रमम् ।शान्तितन्ने फलं चेल्लां पावके पश्चिमाश्रये ॥१०.५॥वायुकोणत्तु चाञ्ञीटिल्गुणमिल्लिह रोगिणाम् ।वह्निज्वाल वटक्काकिल्मृतियिल्ल शुभं फलम् ॥१०.६॥ईशानकोणत्ताकुम्पोल् फलं मंगलमाय्वरुम् ।कत्तित्तेलिञ्ञु मेल्प्पोट्टु तन्ने ज्वालकलेङ्किलो ॥१०.७॥रोगशान्तियुमायुस्सुं मउल्लिच्छकलुं तथा ।सद्योलभिक्कुं मर्त्त्यानां पावकस्य प्रसादतः ॥१०.८॥वल्लाते शब्दवुं पिन्ने पोट्टलुं पोरिपाअलुम् ।कूटातेकूटाते वलमे कूटे चुअन्नालेअवुं गुणम् ॥१०.९॥पूर्व्वपक्षप्रतिपदं मुतलायमृतिन्कला ।वलत्ते भागमे कूतेक्कयउं पुरुषन्निह ॥१०.१०॥मउभागमिअङ्ङीटुं कृष्णपक्षे क्रमाल्पुनः ।नारिक्किटत्तुभागत्तु काणेणं स्थानमिङ्ङिने ॥१०.११॥सुधाकल करेउन्नोरंगवुं पअयां क्रमाल् ।अंगुष्ठं पादवुं सन्धि जानु गुह्यं च नाभियुम् ॥१०.१२॥हृदयं कुचवुं कण्ठं नासिका नेत्रकर्ण्णवुम् ।भ्रूमद्ध्यं नेइ मूर्द्धावुं स्थानङ्ङल् पतिनञ्चिव ॥१०.१३॥सुधायास्सप्तमे स्थाने विषवुं निल्क्कुमेप्पोउम् ।सुधाकल विमर्द्दिच्चाल्तीर्न्नुपों विषमोक्कयुम् ॥१०.१४॥तथा विषांगं मर्द्दिच्चालेए वर्द्धिच्चु पों विषम् ।अतुकोण्टतु चेय्योल्ला चेय्तीटिल्पापमाय्वरुम् ॥१०.१५॥विषं निल्क्कुन्नोरंगत्तिल्कटि पेट्टुवतेङ्किलो ।शीघ्रं मृत्यु वरुं रक्ष पलतुं चेय्किलुं तदा ॥१०.१६॥सुधाकलायां दंशिच्चु गुलिकन्तन्नेयेङ्किलुम् ।विषपीडकलुण्टाकयिल्ल पीयूषवीर्य्यतः ॥१०.१७॥कण्ठत्तिल्क्ष्वेलमाकुम्पोल् भक्षिक्कुनवयोक्केयुम् ।क्ष्वेलाकारं स्मरिच्चीटिल्क्ष्वेलमाय्पों भुजिच्चत् ॥१०.१८॥सुधाकलवरुं कालममृतां विषमेङ्किलुम् ।अतुकोण्टमृतायिट्टु निरूपिच्चु भुजिक्कणम् ॥१०.१९॥एवं स्मरिच्चु भक्षिच्चाल्बुद्धि पुष्टि बलङ्ङलुम् ।कान्तियारोग्यमायुस्सुं वर्द्धिच्चीटुं सुखादियुम् ॥१०.२०॥दुखापमृत्यु पलित ज्वरातङ्कादियुं केटुम् ।अमृतिन्कल गुह्य्त्तिङ्कल्वरुम्पोल् वश्यमां तदा ॥१०.२१॥सुधाकल विमर्द्दिच्चाल्चुंबिच्चीटुकिलुं तदा ।गाढमाय्नोक्कियेन्नालुं वश्यमाय्भवति क्रमाल् ॥१०.२२॥सुधाकलेटे मद्ध्यत्तिल्चिन्तिप्पू प्राणवायुवे ।नित्यवुं दृढ्मायेन्नालायुस्सुण्टाय्वरुं नृणाम् ॥१०.२३॥कान्तियुं पुष्टियुं श्रीयुं वयस्तंभमतुं वरुम् ।सम्पत्तेजोदेहरक्षाकरमायुं वरुं परम् ॥१०.२४॥औषधग्र्हणविधिआदौ प्रजकलेप्पण्टु सृष्टिच्चिट्टब्जसंभवन् ।रक्षिच्चीटुवतिन्नायि कल्प्पिच्चानौषधङ्ङलुम् ॥१०.२५॥औषधङ्ङले रक्षिप्पानोरु देवत तन्नेयुम् ।कल्प्पिच्चानोषधीपार्श्वे सापि नाम्नापि सुप्रभा ॥१०.२६॥विधि कूटातेकण्टारानौषधङ्ङलेटुक्किलो ।etheShAM वीर्य्यं त्वया ग्राह्यंऽ इत्याचष्ट च तेन सा ॥१०.२७॥अतुकोण्टवले पूर्व्वं प्रणम्य विधिवल्सुधीः ।औषधत्तिन्ए पार्श्वत्तिलर्च्चिच्चु कुसुमादिकल् ॥१०.२८॥पत्तुवट्टं जपिक्केणं इदं प्राञ्जलि पूर्व्वकम् ।प्रदक्षिणं परिक्रम्य नमस्कुर्य्यात्तदौषधम् ॥१०.२९॥(मन्त्रं)[औं नमो ओषधीभ्यः ऊर्ज्जावन्तो भविष्यथ तद्वीर्यैः कृल्स्न्यकुरुद्द्वं वच वच हन हन दह दह मारय मारय तुभ्यं नमः]इतुकोण्टिप्रकारत्तिलौषधङ्ङलेटुक्कुक ।वीर्य्यं पूऋण्णमतालौषधङ्ङल्क्कतोक्केयुम् ॥१०.३०॥ओरुयोगत्तिलीवण्णमुद्धरिच्चुल्लोरौषधम् ।ओन्नु कूट्टुकयेन्नाल्मएल्लाइनुं बलं वरुम् ॥१०.३१॥गुरुनाथने वन्दिच्चिट्टौषधं तोट्टुकोण्टुटन् ।जपिप्पू ethArkShyamanthraऽत्ते esuDhAhtRdhayaऽवुं पुनः ॥१०.३२॥धान्वन्तरादि मन्त्रङ्ङल् यथायोग्यं जपिच्चुटन् ।अमृताके निरूपिच्चिट्टौषधत्तेक्कोटुक्कुक ॥१०.३३॥धन्वन्तरीं महाविष्णुं गरुडं पावकं पुनः ।मार्त्ताण्डमश्विनीदेवं सुधां मृत्युञ्जयं तथा ॥१०.३४॥अच्युतं स्कन्दमाचार्य्यपादपद्मं विशेषतः ।दृढमायि निरूपिच्चिट्टौषधङ्ङल् कुटिक्कणम् ॥१०.३५॥विषरोगं शमिप्पानुमायुस्सिन्ए बलत्तिनुम् ।भक्तिपूर्व्वं कइप्पिक्कवेणमीश्वरसेवकल् ॥१०.३६॥गणनायक होमं च दुर्ग्गापूजयतुं पुनः ।भास्करन्नु नमस्कारं मून्नु लक्षं जपं तथा ॥१०.३७॥गोपालकं रुद्रसूक्तं पौरुषं सूक्तमेव च ।शंखाभिषेकं देवेषु निवेद्यं मधुरत्रयम् ॥१०.३८॥धान्वन्तरजपं तद्वत्तदीयं होमपूजयुम् ।मृत्युञ्जयाख्यं होमं च शङ्करन्नंबुधारयुम् ॥१०.३९॥क्षीरधारयतुं नन्नु शूलिनीजपवुं तथा ।विशेषिच्चु विषं तीर्प्पान्गरुदाष्टोत्तरं शतम् ॥१०.४०॥विष्णुसाहस्रनामं च पोजयुं स्कन्दसेवयुम् ।खगेश्वरप्रीति तन्ने कइच्चीटिल्गुणं तुलोम् ॥१०.४१॥विप्रभोजनवुं वेणं भिषग्गणकपूजयुम् ।मउल्ल सज्जनङ्ङल्क्कुं प्रसादत्ते वरुत्तणम् ॥१०.४२॥ग्रहदेवादिपूजा च बलियुं तर्प्पणङ्ङलुम् ।यथा शक्ति कइक्केणं मउल्लीश्वरसेवयुम् ॥१०.४३॥क्रियावसाने शक्तिक्कु तक्क दक्षिण चेय्तुटन् ।प्रसादिप्पिक्कयुं वेणं कल्याणफलसिद्धये ॥१०.४४॥इति ज्योत्स्निका चिकित्सायां सुधाकलादिनिरूपणाधिकारः N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP