विषवैद्यं - अग्निलक्षणं

आयुर्वेदातील विषासंबंधी एक महान ग्रंथ


एण्ण नै वेन्तुकाच्चीटु होमिच्चालुल्ल लक्षणम् ।
पावकन्नील वर्ण्णत्तिल्ज्वलिच्चाल्मरणं फलम् ॥१०.१॥

रक्तवर्ण्णमतायीटिल्फलं क्लेशमताय्वरुम् ।
निरर्त्थं फलमां पिन्ने वेलुत्ताकिलतिन्निह ॥१०.२॥

पिंगलिच्चु ज्वलिच्चीटिल्वरुमिच्छाफलं द्रुतम् ।
आश्रयङ्ङलतुं कूटे चिन्तिप्पू मतिमान्भिषक् ॥१०.३॥

अग्निज्वाल किअक्कोट्टु पाञ्ञीटिल्कांक्षितं वरुम् ।
अग्निकोणत्ततेन्नाकिलग्निभीतियतां फलम् ॥१०.४॥

दक्षिणे प्राणनाशं च कन्यानां चित्तविभ्रमम् ।
शान्तितन्ने फलं चेल्लां पावके पश्चिमाश्रये ॥१०.५॥

वायुकोणत्तु चाञ्ञीटिल्गुणमिल्लिह रोगिणाम् ।
वह्निज्वाल वटक्काकिल्मृतियिल्ल शुभं फलम् ॥१०.६॥

ईशानकोणत्ताकुम्पोल् फलं मंगलमाय्वरुम् ।
कत्तित्तेलिञ्ञु मेल्प्पोट्टु तन्ने ज्वालकलेङ्किलो ॥१०.७॥

रोगशान्तियुमायुस्सुं मउल्लिच्छकलुं तथा ।
सद्योलभिक्कुं मर्त्त्यानां पावकस्य प्रसादतः ॥१०.८॥

वल्लाते शब्दवुं पिन्ने पोट्टलुं पोरिपाअलुम् ।
कूटातेकूटाते वलमे कूटे चुअन्नालेअवुं गुणम् ॥१०.९॥

पूर्व्वपक्षप्रतिपदं मुतलायमृतिन्कला ।
वलत्ते भागमे कूतेक्कयउं पुरुषन्निह ॥१०.१०॥

मउभागमिअङ्ङीटुं कृष्णपक्षे क्रमाल्पुनः ।
नारिक्किटत्तुभागत्तु काणेणं स्थानमिङ्ङिने ॥१०.११॥

सुधाकल करेउन्नोरंगवुं पअयां क्रमाल् ।
अंगुष्ठं पादवुं सन्धि जानु गुह्यं च नाभियुम् ॥१०.१२॥

हृदयं कुचवुं कण्ठं नासिका नेत्रकर्ण्णवुम् ।
भ्रूमद्ध्यं नेइ मूर्द्धावुं स्थानङ्ङल् पतिनञ्चिव ॥१०.१३॥

सुधायास्सप्तमे स्थाने विषवुं निल्क्कुमेप्पोउम् ।
सुधाकल विमर्द्दिच्चाल्तीर्न्नुपों विषमोक्कयुम् ॥१०.१४॥

तथा विषांगं मर्द्दिच्चालेए वर्द्धिच्चु पों विषम् ।
अतुकोण्टतु चेय्योल्ला चेय्तीटिल्पापमाय्वरुम् ॥१०.१५॥

विषं निल्क्कुन्नोरंगत्तिल्कटि पेट्टुवतेङ्किलो ।
शीघ्रं मृत्यु वरुं रक्ष पलतुं चेय्किलुं तदा ॥१०.१६॥

सुधाकलायां दंशिच्चु गुलिकन्तन्नेयेङ्किलुम् ।
विषपीडकलुण्टाकयिल्ल पीयूषवीर्य्यतः ॥१०.१७॥

कण्ठत्तिल्क्ष्वेलमाकुम्पोल् भक्षिक्कुनवयोक्केयुम् ।
क्ष्वेलाकारं स्मरिच्चीटिल्क्ष्वेलमाय्पों भुजिच्चत् ॥१०.१८॥

सुधाकलवरुं कालममृतां विषमेङ्किलुम् ।
अतुकोण्टमृतायिट्टु निरूपिच्चु भुजिक्कणम् ॥१०.१९॥

एवं स्मरिच्चु भक्षिच्चाल्बुद्धि पुष्टि बलङ्ङलुम् ।
कान्तियारोग्यमायुस्सुं वर्द्धिच्चीटुं सुखादियुम् ॥१०.२०॥

दुखापमृत्यु पलित ज्वरातङ्कादियुं केटुम् ।
अमृतिन्कल गुह्य्त्तिङ्कल्वरुम्पोल् वश्यमां तदा ॥१०.२१॥

सुधाकल विमर्द्दिच्चाल्चुंबिच्चीटुकिलुं तदा ।
गाढमाय्नोक्कियेन्नालुं वश्यमाय्भवति क्रमाल् ॥१०.२२॥

सुधाकलेटे मद्ध्यत्तिल्चिन्तिप्पू प्राणवायुवे ।
नित्यवुं दृढ्मायेन्नालायुस्सुण्टाय्वरुं नृणाम् ॥१०.२३॥

कान्तियुं पुष्टियुं श्रीयुं वयस्तंभमतुं वरुम् ।
सम्पत्तेजोदेहरक्षाकरमायुं वरुं परम् ॥१०.२४॥


औषधग्र्हणविधि
आदौ प्रजकलेप्पण्टु सृष्टिच्चिट्टब्जसंभवन् ।
रक्षिच्चीटुवतिन्नायि कल्प्पिच्चानौषधङ्ङलुम् ॥१०.२५॥

औषधङ्ङले रक्षिप्पानोरु देवत तन्नेयुम् ।
कल्प्पिच्चानोषधीपार्श्वे सापि नाम्नापि सुप्रभा ॥१०.२६॥

विधि कूटातेकण्टारानौषधङ्ङलेटुक्किलो ।
etheShAM वीर्य्यं त्वया ग्राह्यंऽ इत्याचष्ट च तेन सा ॥१०.२७॥

अतुकोण्टवले पूर्व्वं प्रणम्य विधिवल्सुधीः ।
औषधत्तिन्ए पार्श्वत्तिलर्च्चिच्चु कुसुमादिकल् ॥१०.२८॥

पत्तुवट्टं जपिक्केणं इदं प्राञ्जलि पूर्व्वकम् ।
प्रदक्षिणं परिक्रम्य नमस्कुर्य्यात्तदौषधम् ॥१०.२९॥

(मन्त्रं)

[औं नमो ओषधीभ्यः ऊर्ज्जावन्तो भविष्यथ तद्वीर्यैः कृल्स्न्य
कुरुद्द्वं वच वच हन हन दह दह मारय मारय तुभ्यं नमः]

इतुकोण्टिप्रकारत्तिलौषधङ्ङलेटुक्कुक ।
वीर्य्यं पूऋण्णमतालौषधङ्ङल्क्कतोक्केयुम् ॥१०.३०॥

ओरुयोगत्तिलीवण्णमुद्धरिच्चुल्लोरौषधम् ।
ओन्नु कूट्टुकयेन्नाल्मएल्लाइनुं बलं वरुम् ॥१०.३१॥

गुरुनाथने वन्दिच्चिट्टौषधं तोट्टुकोण्टुटन् ।
जपिप्पू ethArkShyamanthraऽत्ते esuDhAhtRdhayaऽवुं पुनः ॥१०.३२॥

धान्वन्तरादि मन्त्रङ्ङल् यथायोग्यं जपिच्चुटन् ।
अमृताके निरूपिच्चिट्टौषधत्तेक्कोटुक्कुक ॥१०.३३॥

धन्वन्तरीं महाविष्णुं गरुडं पावकं पुनः ।
मार्त्ताण्डमश्विनीदेवं सुधां मृत्युञ्जयं तथा ॥१०.३४॥

अच्युतं स्कन्दमाचार्य्यपादपद्मं विशेषतः ।
दृढमायि निरूपिच्चिट्टौषधङ्ङल् कुटिक्कणम् ॥१०.३५॥

विषरोगं शमिप्पानुमायुस्सिन्ए बलत्तिनुम् ।
भक्तिपूर्व्वं कइप्पिक्कवेणमीश्वरसेवकल् ॥१०.३६॥

गणनायक होमं च दुर्ग्गापूजयतुं पुनः ।
भास्करन्नु नमस्कारं मून्नु लक्षं जपं तथा ॥१०.३७॥

गोपालकं रुद्रसूक्तं पौरुषं सूक्तमेव च ।
शंखाभिषेकं देवेषु निवेद्यं मधुरत्रयम् ॥१०.३८॥

धान्वन्तरजपं तद्वत्तदीयं होमपूजयुम् ।
मृत्युञ्जयाख्यं होमं च शङ्करन्नंबुधारयुम् ॥१०.३९॥

क्षीरधारयतुं नन्नु शूलिनीजपवुं तथा ।
विशेषिच्चु विषं तीर्प्पान्गरुदाष्टोत्तरं शतम् ॥१०.४०॥

विष्णुसाहस्रनामं च पोजयुं स्कन्दसेवयुम् ।
खगेश्वरप्रीति तन्ने कइच्चीटिल्गुणं तुलोम् ॥१०.४१॥

विप्रभोजनवुं वेणं भिषग्गणकपूजयुम् ।
मउल्ल सज्जनङ्ङल्क्कुं प्रसादत्ते वरुत्तणम् ॥१०.४२॥

ग्रहदेवादिपूजा च बलियुं तर्प्पणङ्ङलुम् ।
यथा शक्ति कइक्केणं मउल्लीश्वरसेवयुम् ॥१०.४३॥

क्रियावसाने शक्तिक्कु तक्क दक्षिण चेय्तुटन् ।
प्रसादिप्पिक्कयुं वेणं कल्याणफलसिद्धये ॥१०.४४॥


इति ज्योत्स्निका चिकित्सायां सुधाकलादिनिरूपणाधिकारः

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP