संस्कृत सूची|शास्त्रः|आयुर्वेदः|ज्योत्स्निका विषवैद्यं| सामान्य चिकित्सकल् ज्योत्स्निका विषवैद्यं अभिवन्दनाधिकारं दूतलक्षणाधिकारं लक्षणं चिकित्साक्रमं दर्व्वीकरविषत्तिन् मण्डलिचिकित्सारंभं राजिलविषत्तिन्न् चिकित्साक्रमाधिकारं लेह्यतैलादिक्रमं अग्निलक्षणं आखुविषत्तिन्न् वृश्चिकादिचिकित्साधिकारं पशुक्कल्क्कु विषप्पेट्टाल् सामान्य चिकित्सकल् सर्व्वमहाचिकित्साधिकारं सर्प्पोल्पत्ति सर्प्पलक्षणाद्य्धिकारं वैद्यपारम्पर्य्यः विषवैद्यं - सामान्य चिकित्सकल् आयुर्वेदातील विषासंबंधी एक महान ग्रंथ Tags : poisonVedआयुर्वेदविषवैद्य सामान्य चिकित्सकल् Translation - भाषांतर लक्षणं कोण्टइञ्ञिल्ल पाम्पिनेयेन्निरिक्किलो ।नोक्किक्कोण्टु विचारिप्पू दष्टनां देहमोक्केयुम् ॥१४.१॥वऋण्णभेदं विषत्तिन्ए वेगवुं दोषवृद्धियुम् ।मउं चिलतु सूक्षिच्चुं ग्रहिच्चिल्लेङ्किलुं तथा ॥१४.२॥कुटिक्केण्टुं मरुन्नेल्लां चोल्लुन्नेनतिनायिह ।एल्ला विषवुमेल्लार्क्कुं तीर्न्नुपोमिवकोण्टुटन् ॥१४.३॥वेलिप्परुत्तितन्पत्रं पुष्पवुं सममायिह ।तन्मूलमपि क्षीरत्तिल्द्रुतं नाना विषे पिबेल् ॥१४.४॥क्षीरत्तिलमरी मूलं निर्म्मले काञ्चिके+अपिवा ।कुटिप्पू लेपनं चेय्वू निश्शेषविषनाशनम् ॥१४.५॥चेउचीरयतुं नल्लोरमरीमूलवुं समम् ।पानलेपादि चेय्तीटिल्तीर्न्निटुं विषमोक्केयुम् ॥१४.६॥वाजिगन्ध्मतुं नल्ल मञ्ञलुं चेउचीरयुम् ।क्षीरतोये+ अपि वा पीत्वा सद्यस्सर्व्वविषं जयेल् ॥१४.७॥करञ्जं नीलिकातुल्यं मून्नुं तुल्यमतायिह ।पनाद्यैर्न्नश्यति क्ष्वेलं यथा पापं त्रिमूर्त्तिभिः ॥१४.८॥निशाद्वयं मेघनादं धूमवुं सममायिह ।लिप्त्वा पीत्वा जयेल्सर्व्वं विषं स्तावरजंगमम् ॥१४.९॥शुद्धिचेय्तोरु पोङ्कारं शीततोये कुटिक्कुक ।पुरट्टि नय्सवुं चेय्वू गरमेल्लामोइञ्ञुपोम् ॥१४.१०॥अमुक्कुरमतुं व्योषं वयम्पुं वाकमूलवुम् ।नानाविषे कुटिच्चीटां कदलिक्कन्दनीरतिल् ॥१४.११॥नस्यत्तिन्नुं गुणं तन्ने नेत्रत्तिङ्कलुमामित् ।तोट्टु तेच्चालोइञ्ञिटुं विषवुं वीक्कवुं द्रुतम् ॥१४.१२॥करलेकमतुं चुक्कुं पिष्ट्वा पीत्वा प्रलेपयेल् ।मस्तके नासिकायां च पत्थ्यमेतद्विषे+ अखिले ॥१४.१३॥तण्डुलीयकमूलं च वाजिगन्धं च गुल्गुलु ।गृहदूमं च गोमूत्रे पाययेल्क्ष्वेलशान्त्ये ॥१४.१४॥च्नदनं नीलिकामूलं कोट्टवुं चेउचीरयुम् ।पाययेल्लेपयेल्क्षीरे नानाविषविनाशनम् ॥१४.१५॥कायं वा सैन्धवं वा+अथ कूट्टिक्कोल्कार्क्कपत्रवुम् ।पेषिच्चत्मजले पीत्वा लिप्त्वा सर्व्वविषं हरेल् ॥१४.१६॥शिरीषार्क्कसुमं रण्टिल्बीजवुं व्योषवुं समम् ।नस्यपानादि कोण्टाशु तीर्न्नुपों विषमोक्केयुम् ॥१४.१७॥अरक्कुं कायवुं चुक्कुं उल्लियुं रण्टु मञ्ञलुम् ।सैन्धवेन समं मूत्रे विषं लेपादिना हरेल् ॥१४.१८॥व्योषम्श्वारियुं पाटक्किअङ्ङुं नीलियुं तथा ।पेरुङ्कुरुम्पयुं व्योषं वयम्पुं कूट्टियुं तथा ॥१४.१९॥तेआम्परलरच्चिट्टु कलक्किक्कोण्टतिल्पुनः ।निर्म्मलं वस्त्रशकलं मुक्किक्कोण्टाउकाअतिल् ॥१४.२०॥एवं मुक्कियुणक्केणं एट्टुपत्तुपत्तूअमत्तुणि ।तैलं तन्निल्तिरुम्पीट्टु नस्यादुत्तिष्ठते विषी ॥१४.२१॥हरीतकी तथा लोध्रं वेप्पुं कायवुमेन्निव ।नान्नविषोपशान्तिक्कु चेय्वू पानादिकक्रियाः ॥१४.२२॥मुरुक्कुतन्मेल्त्तोल्तन्ने काञ्चिकांबुनि मर्द्दयेल् ।पानलेपादिकोन्टाशु तीर्न्नु पूं विषमोक्केयुम् ॥१४.२३॥व्योषवुं कायवुं तुम्पनीरतिल्परिमर्द्दयेल् ।नस्याञ्जने तथा कृत्वा विषमोहविनाशनम् ॥१४.२४॥वेङ्कुन्निक्कुरुवुं कायमेरिञ्ञिक्कुरुबीजवुम् ।शिग्रुपत्ररसं तन्निल्पिष्ट्वा नस्याञ्जने हितम् ॥१४.२५॥वयम्पुं कायवुं नल्ल श्वेतमां मरिचं समम् ।तांबूलनीरिल्पेषिच्चु चेय्वू नस्याञ्जनङ्ङले ॥१४.२६॥शिरीषपुष्पस्वरसे भावितं मरिचं सितम् ।नस्याञ्जनादिना भूयश्शीघ्रमुत्तिष्ठते विषी ॥१४.२७॥वेङ्कुन्निक्कुरुवुं वह्निशिखयुं रामठं वचा ।शुधकाञ्चिकतोयत्तिलञ्जनाद्यैर्व्विषं केटुम् ॥१४.२८॥वच्चाश्वगन्धं त्रिकटु वाकमूलं च चन्दनम् ।रंभाकन्दजले पिष्ट्वा विषं पानादिना हरेल् ॥१४.२९॥वुङ्ङिन्कुरुतन्बीजं चुक्कुं मुलकु तिप्पलि ।वेप्पिन्तोल्विषवेगं च कालकूटापहं भवेल् ॥१४.३०॥कोशातकी वचा हिंगु शिरीषं व्योषमेन्निव ।अर्क्कक्षीरे+ अपि संपिष्त्वा+अप्यजमूत्रे+अथवा पुनः ॥१४.३१॥कण्णिल्तांबूलनीर्तन्निल्नस्यं तुम्पयुटे जले ।शिग्रुवल्क्करसे पानं निश्शेषविषनाशनम् ॥१४.३२॥पोटिच्चिक्ष्वाकु सर्व्वंगं कायमोटु कलर्न्नत् ।नस्यं चेय्तालुणर्न्नीटुं विषमोहितनञ्जसा ॥१४.३३॥मातृघातियुटे मूलं काटियिल्विषनाशनम् ।मुयल्च्चेवियतुं तुम्प तुलसी शक्रवल्लियुम् ॥१४.३४॥मार्ञ्ञरवन्दिनीपत्रं तथा पुव्वाङ्कुउन्तल ।इवयेल्लां समं कण्टु पिइञ्ञुण्टायनीरतिल् ॥१४.३५॥मरिचं तिप्पली चुकुमेलत्तरियुमेन्निव ।चूऋण्णिच्चु कूट्टि नक्कीटिल् विषमेल्लामोइञ्ञुपोम् ॥१४.३६॥वयम्पुं तकरं कोट्टं चन्दनं पद्मकेसरम् ।धुर्धूर्बीजवुं तुल्यं काटि तन्निलरच्चुटन् ॥१४.३७॥तोट्टुतेच्चालुणङ्ङिप्पों विसर्प्पं क्ष्वेलसंभ्वम् ।नाल्प्पामरमतिन्तोलुं मधुकोशीरचन्दन्म् ॥१४.३८॥दूर्व्वा च नीलिकामूलं काटि तन्निलरच्चुटन् ।तोट्टुपूशुकिलोटिप्पों विसर्प्पं विससंभवम् ॥१४.३९॥चन्द्रशेखरमूलीटे पत्रवुं कायवुं समम् ।तिरुम्मीट्टतिनाल्मूक्कुं वायुं पोत्तियमर्त्तुटन् ॥१४.४०॥पिटिच्चुकोल्व्वू मून्नूअं कालकूटविनाशनम् ।व्योषं तकरवुं कोट्टं माञ्चियिन्तुप्पुरेणुकम् ॥१४.४१॥तुलसी शारिबा मुस्ता यस्टि हिंगु निशाद्वयम् ।विलंगमेलत्तरियुं तुल्यभागमितोक्केयुम् ॥१४.४२॥प्लाशिन्नीर्तन्नुलरक्केणं दिनद्वयम् ।प्लाशिन्ए कअयुं कूट्टीट्टोरुपात्रत्तिलिट्टुटन् ॥१४.४३॥पाकं चेय्युन्नतिल्क्कुटेयिट्टु वेविच्चुकोल्लुक ।गोशृंगे संग्रहेदेतल्गरलघ्नरसायनम् ॥१४.४४॥तोट्टु किञ्चिल्पिरट्टीटिल्तीर्न्नुपों विषमोक्केयुम् ।नस्यपानादियतिनुं गुणं गुप्तमितेअवुम् ॥१४.४५॥देवदारुनिशाद्वन्द्वं तकरं मधुकं वचा ।कन्मदं मुलकुं वुङ्ङुं शिरीषार्क्ककणस्समम् ॥१४.४६॥मुम्पेतुपोले सूक्षिच्चु गोशृंगान्ते विसापहंशिऋईषमेलत्तरियुं अरक्कुं माञ्च्यरेणुकम् ॥१४.४७॥यष्टीपकुन्द सिन्धूत्थं त्र्यूषणं काट्टुवेल्लरि ।दार्व्वी मञ्चट्टिचूर्ण्णं च मञ्ञलेन्निवयोक्केयुम् ॥१४.४८॥पूर्व्ववल्शृंग संस्थाप्यं विषेषु परमौषधम् ।एतल्सर्व्वेपि धूपे+ अपि कुर्य्याल्क्ष्वेलोपशान्तये ॥१४.४९॥नन्त्यार्वट्टमतिन्मूलं वटक्कोट्टु गमिच्चत् ।ग्रहणारंभकालत्तङ्ङेटुप्पू शस्त्रकं विना ॥१४.५०॥स्तंभिच्च नेरवुं पिन्नेयोइयुम्पोउमङ्ङिने ।अरच्चु गुलिकीकृत्य संग्रहेल्शुद्धभाजने ॥१४.५१॥आदिक्कितु कुटिप्पिच्चाल्दष्टन्न् विषमेएयाम् ।स्तंभिप्पिक्कुं विषं तथा क्ष्वेलं स्तंभ्नत्तिलेटुत्तत् ॥१४.५२॥तथा मोचनकालत्तेतोइक्कुं विषमोक्केयुम् ।आदिय्क्कताचरिक्कोल्ला प्रयोगं गुप्तमामित् ॥१४.५३॥नेन्मेनिवाकपञ्चांगं कृष्णपञ्चमिणालुटन् ।इरिम्पु तट्टातेयङ्ङेटुप्पू तुल्यमायित् ॥१४.५४॥गोमूत्रे+अप्यजमूत्रे वा मर्द्दयेद्दिवसत्रयम् ।गुलिकीकृत्य निअलिलुणक्किक्कोण्टु संग्रहेल् ॥१४.५५॥अनेनाञ्जनपानाद्यैर्व्विषी भवति निर्व्विषः ।गुप्तमत्य्न्तमेतत्तु शास्त्रेषु च मनीषिभिः ॥१४.५६॥जातवत्समलं कोट्टं रण्टुं तुल्यं कलर्न्नुटन् ।पूर्व्ववल्गुलिकीकृत्य प्रयोक्तव्यं विषे+अखिले ॥१४.५७॥वयम्पु कायं वेल्लुल्लि व्योषवुं सममायिह ।काञ्चिके गुलिकीकुर्य्याल्पूर्व्ववद्विषनाशनम् ॥१४.५८॥विल्वस्य मूलं सुरसस्य पुष्पंफलं करञ्जस्य नतं सुराह्वम् ।फलत्रयं व्योषनिश्शद्वयं चबस्तस्य मूत्रेण सुसूक्ष्म पिष्टम् ॥१४.५९॥भुजंग लूतोन्दुरु वृश्चिकाद्यैव्विषूचिकाजीर्ण्णगरज्वरैश्चआर्त्तान्नरान्भूतविधर्षित्तांश्चस्वस्थीकरोत्यञ्जनपाननस्यैः ॥१४.६०॥हिंग्वश्वगन्ध सिन्धूत्थमेरुमक्कन्नु तन्मलम् ।तिप्पली मुलकुं चुक्कुं समभागमितोक्केयुम् ॥१४.६१॥पेषिच्चु सप्तदिवसमेरिक्किन्पालतिल्पुनः ।उरुट्टिक्कोण्टुणक्कीट्टु केवलं निअल्तन्निले ॥१४.६२॥विषार्त्तन्नितु सेविच्चालोटिप्पों विषमोक्केयुम् ।छर्द्दिच्चुपोयियेन्नाकिल्गति नामजपं नृणाम् ॥१४.६३॥रसजंबालबीजङ्ङलोप्पं पेच्चुरनीरतिल् ।पेषिच्चु तीर्त्त वटकं अशेषविषनाशनम् ॥१४.६४॥गोरोचनवुमिन्तुप्पुं मरमञ्ञल् कटुत्रयम् ।पोङ्कारं निर्व्विषीकायं अश्वगन्धं नतं वचा ॥१४.६५॥पारतं गरुडद्वन्द्वं चन्दनं विषवेगवुम् ।पत्थ्या पाशुपतं मूर्व्वा समभागमितोक्केयुम् ॥१४.६६॥नारङ्ङनीर्पिइञ्ञिट्टु मर्द्दिप्पू दिवसत्रयम् ।कुन्निक्कुरुप्रमाणत्तिलुरुट्टिक्कोण्टुणक्कुक ॥१४.६७॥विषामयेषु सर्व्वेषु सुखदं वटकं त्विदम् ।सञ्चितव्यं प्रयत्नेन नाम्ना etharuNabhAskaraMऽ ॥१४.६८॥रसं चायिल्यवुं पिन्नेप्पषाणं रण्टु कूट्टवुम् ।वज्रनागं वयम्पोटु तुरिशुं मनयोलयुम् ॥१४.६९॥गन्धकं सागरैरण्डक्कुरुवुं निर्व्विषी पुनः ।श्वेतमायुल्ल पोङ्कारं तथा पोन्नरितारवुम् ॥१४.७०॥तुल्यांशं चेउनारङ्ङानीरतिल्पेषयेल्क्रमाल् ।गुलिकीकृत्य मूर्द्धाविल्पुरट्टू मोहमाशु पोम् ॥१४.७१॥तथा पीत्वा व्रणे लिप्त्वा जयेल्काकोल सञ्चयम् ।पवित्रमेतद्वटकं सञ्चितव्यं प्रयत्नतः ॥१४.७२॥नाभी निर्व्विष पाषाणं रस गन्धक टङ्कणम् ।तुत्तुं मनश्शिला हिंगु तुरिशुं सैन्धवं वचा ॥१४.७३॥अश्वगन्धं विषं व्योषं त्रिफलानि च मिश्रितम् ।श्वेतार्क्कमूलं नेर्व्वालं गरुडद्वयमिश्रितम् ॥१४.७४॥ईश्वरी मूलमाश्रित्य दशपुष्पेण मिश्रितम् ।सर्व्वाणि समभागानि जंबीर रसमर्द्दितम् ॥१४.७५॥दिनत्रयं मर्द्दयित्वा तिलमात्रेण लेपयेल् ।जिह्वाग्रे लेपनं मात्रं तल्क्षणादेव नश्यति ॥१४.७६॥तच्छेषं व्रणलेपेन तल्सर्व्वविषनाशनम् ।पोङ्कारं ताम्रकारं च नल्कारं नवसारवुम् ॥१४.७७॥तुत्तुं तुरिशु पाषाणं रसं त्रिकटु सैन्धवम् ।गन्ध्कं वज्रनागं च वाजिगन्धं पकुन्नयुम् ॥१४.७८॥कार्त्तोट्टि करलेकं च करिनोच्चियुइञ्ञयुम् ।नीली पुष्करमूलं च त्र्त्ता कृष्णमतायतुम् ॥१४.७९॥उङ्ङिन्तोल्दिरिगन्धं च बलाश्वं काञ्ञिरस्य वेर् ।सिन्धुवेर्ण्डबीजङ्ङलेकोनैस्त्रिंशदौषधैः ॥१४.८०॥तूक्कित्तुल्यमताक्कीट्टु योजिप्पू पयसि क्षिपेल् ।अर्क्कस्नुहिगवां क्षीरं मूनुं योजिच्चु तुल्यमाय् ॥१४.८१॥तस्मिन्क्षिप्त्वा द्विसप्ताहं पश्चादुद्धृत्य पेषयेल् ।कुअच्चु गुलिकीकृथ्य शोषयेल्निअल्तन्निले ॥१४.८२॥विषवेगाल्परं वेगमस्या+अस्तीति तद्विदः ।नाम्ना मृत्युञ्जयाख्यैषा सर्व्वोल्कृष्टा सुखप्रदा ॥१४.८३॥पाल्तुत्तुं गन्धकं नल्ल तुरिशुं नीउमुट्टयुम् ।श्वेतमां कुन्नितन्बीजं पुराणमुलकुं पुनः ॥१४.८४॥इरञ्ञीक्कुरुबीजं च एल्लामोरो कअञ्चताम् ।गोमूत्रत्तिल्पचिक्केणं करिञ्ञीटाते कण्टत् ॥१४.८५॥पणत्तूक्कं चतुष्षष्टि रसं तांबूलनीरतिल् ।तालत्तिलाक्कि मर्द्दिप्पू कुअयाते दिनत्रयम् ॥१४.८६॥पिन्ने नन्नायरकेणमतु मून्नुदिनं क्रमाल् ।वेविच्चु मुम्पे वेच्चुल्लोरौषधङ्ङलुमिट्टुअटन् ॥१४.८७॥पेषिच्चु कोल्लू तोण्णूउ नाइका पिन्नेयुं क्रमाल् ।उरुट्टिक्कोण्टुणक्केणं कुन्निमात्रमनातपे ॥१४.८८॥दष्टन्मोहिच्चुवेन्नकिलतु वेइलनीरतिल् ।पातियम्पोटरच्चिट्टङ्ङोरु कण्णिल्विलेपयेल् ॥१४.८९॥एन्नालप्पुमंगत्तिल्जीवनुण्टां पुनस्तथा ।मएक्कण्णिलुमञ्जिच्चालोइयुं विषमोक्कयुम् ॥१४.९०॥उल्लिल्जीवनतिल्लाय्किल्नेत्रमेल्लां वेलुत्तु पोम् ।emtRthunYjayAnYjanaऽन्त्वेतल्प्रसिद्धं क्ष्वेलनाशनम् ॥१४.९१॥अञ्ज्नक्कल्लुमिन्तुप्पुं पाल्तुत्तुं स्वर्ण्णकारवुम् ।व्योषवुं पारतं नीलीबीजवुं ताम्रचूर्ण्णवुम् ॥१४.९२॥शंखच्चुर्ण्णवुमेल्लमे कअञ्चोन्नर कोल्लुक ।नागदन्तियुटे बीजं तूक्कीट्टोरु कअञ्चिह ॥१४.९३॥अतिल्पाति मुरिङ्ङेटे बीजवुं चेर्त्तु कोण्टत् ।चेउनारङ्ङनीर्तन्निल्मर्द्दिप्पू दिवसत्रयम् ॥१४.९४॥एल्लां तुल्यमतायीट्टुं कूट्टीटामेन्नु केचन ।एङ्किल्पारतवुं नीलीबीजवुं परिवर्ज्जयेल् ॥१४.९५॥सूक्षिच्चरच्चु कोण्टाशु गुलिकीकृत्य पिन्नत् ।सूर्य्यरश्मि तोटाते कण्टुणक्किक्कोण्तु संग्रहेल् ॥१४.९६॥तिलप्रमाणं क्ष्व्वेलार्त्तन्नेउतू रण्टु कण्णिलुम् ।अष्टादश विषं तीरुं तिमिरं पटलङ्ङलुम् ॥१४.९७॥काचवुं सन्निपातङ्ङल् विविधङ्ङलुमाशु पोम् ।यक्षराक्षसगन्धर्व्व भूतप्रेतादिकांस्तथा ॥१४.९८॥पिशाचादीन्जयिच्चीटां इतुकोण्टिह सत्वरम् ।हृद्यमत्यन्तमेतत्तु नाम्नापि गरुडाञ्जनम् ॥१४.९९॥सिन्धूत्थं चन्दनं माञ्चि तिप्पली मुलकुं पुनः ।मधुकं पद्मवुं तुल्यं गोमूत्रत्तिलरक्कुक ॥१४.१००॥नारङ्ङनीरिलुं कूटेयरच्चाल्गुणमेअवुम् ।गुलिका पूर्व्ववल्कार्य्या विषमोहाञ्जनाय च ॥१४.१०१॥अमरी तुलसी दन्ती शिग्रुनिंबशिरीषजम् ।बीजं मरिचवुं तद्वल्बकुलत्तिन्ए बीजवुम् ॥१४.१०२॥गुञ्जाकरञ्जसञ्जातमेल्लामोरो कअञ्चताम् ।पाल्त्तुत्तुं रण्टरत्तूक्कं कअञ्चप्पोले टङ्कणम् ॥१४.१०३॥अञ्जनक्कल्लुमिन्तुप्पुमोन्नेकालां कअञ्चिह ।तूक्किक्कोण्टिवयेल्लामे पतिनेअर निष्कवुम् ॥१४.१०४॥नारङ्गनीरिलुं पिन्ने तुलसीदलनीरिलुम् ।मर्द्दिच्चु कोल्लू तोण्णुउ नाइका नेरमिङ्ङिने ॥१४.१०५॥पिन्नेग्गुलिकयाक्कीट्टु सूक्षिप्पू शुद्धभाजने ।विषमोहं कलर्न्नोर्क्कङ्ङेउतू नेत्रयोरिदम् ॥१४.१०६॥विषवुं मोहवुं नानानेत्ररोगं च बाधयुम् ।सद्योनशिक्कुं मर्त्त्यानां दशबीजाञ्जनं त्विदम् ॥१४.१०७॥मुरिङ्ङतन्मेलुण्टाकुं मुलकुं बकुलास्थियुम् ।नारङ्ङनीरिल्पेषिच्चु कण्णिल्तेप्पू विषापहम् ॥१४.१०८॥बर्हिबर्हं तिलं मञ्ञल् कार्प्पासक्कुरुवेन्निव ।उमियिल्चेर्त्तु धूपिप्पू सत्वरं विषनाशनम् ॥१४.१०९॥कल्लिनिंबल् तन्पत्रं नरकेशं च मञ्ञलुम् ।उमिकूट्टिक्कलर्न्निट्टु दंशे धूपं विषापहम् ॥१४.११०॥तिलकल्क्कं च सिन्धूथं चरणायुध पिञ्छवुम् ।केकीपिञ्छमतुं कूट्टिप्पुकच्चल्गरलं केटुम् ॥१४.१११॥मृगचर्म्मं तिलं पोत्रिविष्ठयुं बर्हिपिञ्छवुम् ।विषामयेषु धूपिच्चल्क्षयिक्कुं विषमप्पोए ॥१४.११२॥मार्ज्जारास्थि मयिल्प्पीलि व्योषं नकुलरोमवुम् ।आट्टिन्पालिल्ननच्चिट्टु धूपिच्चाल्गरमाशु पोम् ॥१४.११३॥शिखिपिञ्छं वचा हिंगु लशुनं मरिचं पुनः ।चूर्ण्णिच्चु कीरितन्नेल्लुं विषार्त्ते धूपमाचरेल् ॥१४.११४॥विश्वं च लोध्रं मरिचं कोन्न मालूरवल्क्कौम् ।पच्चोलप्पम्पु तन्नेल्लुं दूपयेद्विषशान्तये ॥१४.११५॥इच्चोन्नौषधवुं रण्टु मुखमामुरगास्थियुम् ।तीयिलिट्टु पुकच्चीटू नष्टमां विषमोक्कयुम् ॥१४.११६॥पाठानिर्ग्गुण्डिकाङ्कोलपर्ण्णैश्च लशुनं समम् ।मर्द्दिच्चु कोण्टु धूपिच्चाल्गरलामयनाशनम् ॥१४.११७॥वयम्पुकोट्टं तकरं तेआम्परलतिन्तोलि ।सैन्धवं कटलक्कायुं शूलिगुञ्जाफलङ्ङलुम् ॥१४.११८॥विषवेगमतिन्वेरुं शिखिपिञ्छङ्ङलेन्निव ।तुल्यमायतीनोटोप्पं योजिप्पू मातृघातियुम् ॥१४.११९॥अर्द्धांशं लशुनं चेर्प्पू तदर्धं रामठं पुनः ।मेलयित्वाचरेद्धूपं गरमाशु विनश्यति ॥१४.१२०॥इतुकोण्टु गृहं तन्निल्पुकच्चाल्पाम्पु पों द्रुतम् ।गुलिकीकृत्यसेविच्चु कोण्टालुं नन्नितेअवुम् ॥१४.१२१॥करिनोच्चियुटे वेरुं वेप्पिन्कुरुवतुं पुनः ।चकोरश्येनपक्षङ्ङल् पुट्टल्पीरं समूलवुम् ॥१४.१२२॥अतिलाओन्निरिञ्ञित्तोलरक्केट्टोन्नु कूट्टुक ।मुम्पिल्चेन्नौषधत्तोटु कूट्टि मेलिच्चु कोण्टत् ॥१४.१२३॥पुकच्चाल्विषमेल्लां पों तथा वेइट्टुमामित् ।अपराह्ने प्रदोषे वा पुकप्पू सन्ध्यओर्द्वयोः ॥१४.१२४॥इति ज्योत्स्निकायां औषधाधिकारः N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP