संस्कृत सूची|शास्त्रः|आयुर्वेदः|ज्योत्स्निका विषवैद्यं| राजिलविषत्तिन्न् ज्योत्स्निका विषवैद्यं अभिवन्दनाधिकारं दूतलक्षणाधिकारं लक्षणं चिकित्साक्रमं दर्व्वीकरविषत्तिन् मण्डलिचिकित्सारंभं राजिलविषत्तिन्न् चिकित्साक्रमाधिकारं लेह्यतैलादिक्रमं अग्निलक्षणं आखुविषत्तिन्न् वृश्चिकादिचिकित्साधिकारं पशुक्कल्क्कु विषप्पेट्टाल् सामान्य चिकित्सकल् सर्व्वमहाचिकित्साधिकारं सर्प्पोल्पत्ति सर्प्पलक्षणाद्य्धिकारं वैद्यपारम्पर्य्यः विषवैद्यं - राजिलविषत्तिन्न् आयुर्वेदातील विषासंबंधी एक महान ग्रंथ Tags : poisonVedआयुर्वेदविषवैद्य राजिलविषत्तिन्न् Translation - भाषांतर राजिलत्तिन्विषत्तिन्नुं चोल्लून्नू ञान्चिकित्सकल् ।वेल्लंकाच्चियतिल्पिन्ने विश्वं पेषिच्चुपाययेल् ॥७.१॥तिप्पली सैन्धवं रण्टुं तुल्यमायिट्टरच्चुटन् ।कवोष्णमाय वेल्लत्तिल्कुटिप्पू विषशान्तये ॥७.२॥वेलुत्त शरपुंखत्तिन्वेररच्चु कुटिक्कलाम् ।वयम्पुं मुलकुं कूट्टिप्पेषिच्चिट्टुं कुटिक्कलाम् ॥७.३॥नालोन्नु शुण्ठियुं कूट्टि नीलिकामूलवुं तथा ।त्र्यूषणं तन्ने पेषिच्चु कुटिक्कां कोष्णवारियिल् ॥७.४॥नारकत्तिलुलायुल्ल पुल्लुण्णियुटे पत्रवुम् ।चुक्कुं कूट्टियरच्चिट्टु सेविप्पु राल्विषं केटुम् ॥७.५॥इन्तुप्पुं कणयुं तेनिल्तुल्यमायिट्टरच्चुटन् ।गोमयत्तिन्जलं तन्निल्कुटिप्पू राल्विषापहम् ॥७.६॥अरेणुकमतुं नल्ल कोट्टवुं चुक्कु तिप्पलि ।मरिचं गृहधूमं च रोहिण्यतिविषाभ्या ॥७.७॥तेनुं कोष्णांबुवुं कूट्टीत्तिवयेल्लामरच्चुटन् ।कुटिप्पू राजिलोल्भूतविषमाशु शमिच्चुपोम् ॥७.८॥मरमञ्ञलतुं नल्ल गोरोचनमतुं पुनः ।सैन्धवेन समं पिष्त्वा कुटिप्पू गरशान्तये ॥७.९॥नन्त्यार्व्वट्टमतिन्मूलं राजिलानां विषे पिबेल् ।अरच्चु गोपिकाकन्दं स्वात्मतोये प्रलेपयेल् ॥७.१०॥तकरं लशुनं व्योषं समांशमिवयोक्केयुम् ।तुलसीपत्रतोयत्तिलरच्चिट्टु विलेपयेल् ॥७.११॥कायं कणयुमिन्तुप्पुं नन्नाŸइ करलेकवुम् ।प्रस्रवत्तिलरच्चिट्टु तोट्टुतेप्पू विषक्षयम् ॥७.१२॥पेरिङ्कुरुम्पयुं वेप्पिन्तोलियुं विषवेगवुम् ।व्योषमिन्तुप्पुमोप्पिच्चु तेप्पू शेषं कुटिच्चिटू ॥७.१३॥मूर्द्धाविङ्कलुमिट्टीटां नस्यत्तिन्नुं गुणं तथा ।राजिलत्तिन्कुलत्तिन्Ÿए काकोलमखिलं केटुम् ॥७.१४॥कफमेŸŸअमतुण्टाकिलमृतुं मुलकुं समम् ।अरच्चु कोष्णतोयत्तिल्कुटिक्किल्कफमाशुपोम् ॥७.१५॥इन्ञ्चिनीरिलरच्चिट्टु मरिचं तेनुमायुटन् ।कुटिच्चालुटने तीरुं कफवैषम्यमोक्केयुम् ॥७.१६॥व्योषवुं माषवुं कण्णिले×उतू तुलसीरसे ।विषसुप्तनुणर्न्नीटुं तथा बकुलबीजवुम् ॥७.१७॥एरिञ्ञिक्कुरुतन्बीजं मरिचं कूट्टियुं तथा ।नस्याञ्जनङ्ङल् मुम्पेवयेल्लां युक्त्या प्रयोजयेल् ॥७.१८॥कालोदराहि दंशिच्चल्गोपीचन्दनमेन्निव ।तुल्यांशमायिप्पेषिच्चु लिप्त्वा विषं हरेल् ॥७.१९॥इति ज्योत्स्निका चिकित्सायां राजिलचिकित्साधिकारः N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP