विषवैद्यं - राजिलविषत्तिन्न्

आयुर्वेदातील विषासंबंधी एक महान ग्रंथ


राजिलत्तिन्विषत्तिन्नुं चोल्लून्नू ञान्चिकित्सकल् ।
वेल्लंकाच्चियतिल्पिन्ने विश्वं पेषिच्चुपाययेल् ॥७.१॥

तिप्पली सैन्धवं रण्टुं तुल्यमायिट्टरच्चुटन् ।
कवोष्णमाय वेल्लत्तिल्कुटिप्पू विषशान्तये ॥७.२॥

वेलुत्त शरपुंखत्तिन्वेररच्चु कुटिक्कलाम् ।
वयम्पुं मुलकुं कूट्टिप्पेषिच्चिट्टुं कुटिक्कलाम् ॥७.३॥

नालोन्नु शुण्ठियुं कूट्टि नीलिकामूलवुं तथा ।
त्र्यूषणं तन्ने पेषिच्चु कुटिक्कां कोष्णवारियिल् ॥७.४॥

नारकत्तिलुलायुल्ल पुल्लुण्णियुटे पत्रवुम् ।
चुक्कुं कूट्टियरच्चिट्टु सेविप्पु राल्विषं केटुम् ॥७.५॥

इन्तुप्पुं कणयुं तेनिल्तुल्यमायिट्टरच्चुटन् ।
गोमयत्तिन्जलं तन्निल्कुटिप्पू राल्विषापहम् ॥७.६॥

अरेणुकमतुं नल्ल कोट्टवुं चुक्कु तिप्पलि ।
मरिचं गृहधूमं च रोहिण्यतिविषाभ्या ॥७.७॥

तेनुं कोष्णांबुवुं कूट्टीत्तिवयेल्लामरच्चुटन् ।
कुटिप्पू राजिलोल्भूतविषमाशु शमिच्चुपोम् ॥७.८॥

मरमञ्ञलतुं नल्ल गोरोचनमतुं पुनः ।
सैन्धवेन समं पिष्त्वा कुटिप्पू गरशान्तये ॥७.९॥

नन्त्यार्व्वट्टमतिन्मूलं राजिलानां विषे पिबेल् ।
अरच्चु गोपिकाकन्दं स्वात्मतोये प्रलेपयेल् ॥७.१०॥

तकरं लशुनं व्योषं समांशमिवयोक्केयुम् ।
तुलसीपत्रतोयत्तिलरच्चिट्टु विलेपयेल् ॥७.११॥

कायं कणयुमिन्तुप्पुं नन्नाŸइ करलेकवुम् ।
प्रस्रवत्तिलरच्चिट्टु तोट्टुतेप्पू विषक्षयम् ॥७.१२॥

पेरिङ्कुरुम्पयुं वेप्पिन्तोलियुं विषवेगवुम् ।
व्योषमिन्तुप्पुमोप्पिच्चु तेप्पू शेषं कुटिच्चिटू ॥७.१३॥

मूर्द्धाविङ्कलुमिट्टीटां नस्यत्तिन्नुं गुणं तथा ।
राजिलत्तिन्कुलत्तिन्Ÿए काकोलमखिलं केटुम् ॥७.१४॥

कफमेŸŸअमतुण्टाकिलमृतुं मुलकुं समम् ।
अरच्चु कोष्णतोयत्तिल्कुटिक्किल्कफमाशुपोम् ॥७.१५॥

इन्ञ्चिनीरिलरच्चिट्टु मरिचं तेनुमायुटन् ।
कुटिच्चालुटने तीरुं कफवैषम्यमोक्केयुम् ॥७.१६॥

व्योषवुं माषवुं कण्णिले×उतू तुलसीरसे ।
विषसुप्तनुणर्न्नीटुं तथा बकुलबीजवुम् ॥७.१७॥

एरिञ्ञिक्कुरुतन्बीजं मरिचं कूट्टियुं तथा ।
नस्याञ्जनङ्ङल् मुम्पेवयेल्लां युक्त्या प्रयोजयेल् ॥७.१८॥

कालोदराहि दंशिच्चल्गोपीचन्दनमेन्निव ।
तुल्यांशमायिप्पेषिच्चु लिप्त्वा विषं हरेल् ॥७.१९॥


इति ज्योत्स्निका चिकित्सायां राजिलचिकित्साधिकारः

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP