संस्कृत सूची|शास्त्रः|आयुर्वेदः|ज्योत्स्निका विषवैद्यं| लेह्यतैलादिक्रमं ज्योत्स्निका विषवैद्यं अभिवन्दनाधिकारं दूतलक्षणाधिकारं लक्षणं चिकित्साक्रमं दर्व्वीकरविषत्तिन् मण्डलिचिकित्सारंभं राजिलविषत्तिन्न् चिकित्साक्रमाधिकारं लेह्यतैलादिक्रमं अग्निलक्षणं आखुविषत्तिन्न् वृश्चिकादिचिकित्साधिकारं पशुक्कल्क्कु विषप्पेट्टाल् सामान्य चिकित्सकल् सर्व्वमहाचिकित्साधिकारं सर्प्पोल्पत्ति सर्प्पलक्षणाद्य्धिकारं वैद्यपारम्पर्य्यः विषवैद्यं - लेह्यतैलादिक्रमं आयुर्वेदातील विषासंबंधी एक महान ग्रंथ Tags : poisonVedआयुर्वेदविषवैद्य लेह्यतैलादिक्रमं Translation - भाषांतर नीलीपत्रं तण्डुलीयं रण्टुं कुट्टिप्पिइञ्ञुटन् ।पञ्चस्सरयतुं चेर्तु लेह्यमाय्पकमाचरेल् ॥९.१॥व्योषं तकरमिन्तुप्पुं सूक्ष्ममायिप्पोटिच्चतिल् ।पाके योजिच्चु कोण्टाशु सेविप्पू विषनाशनम् ॥९.२॥दशपुष्पं पिइञ्ञुल्लतोयं तन्निलुमङ्ङिने ।सेविप्पू लेह्यमुण्टाक्कि विषमाशु शमिच्चुपोम् ॥९.३॥नीलिकामुलवुं पाटक्किअङ्ङुं विषवेगवुम् ।ब्रह्मियुं तुल्यमेल्लामे कषायं वेच्चु कोण्टत् ॥९.४॥एट्टोन्नायाल्पिइञ्ञिट्टु सितयुं चेर्त्तुकोण्टिह ।लेह्यं समाचरेल्पाके मधुवुं चेर्त्तु कोल्लणम् ॥९.५॥वयम्पुं चन्दनं व्योषं अश्वगन्धं त्रिजातकम् ।मुस्तासैन्ध्वकायङ्ङल् चूर्ण्णवुं योजयेल्तदा ॥९.६॥सर्प्पादिकल् विषत्तिन्नुं मूषिकादिविषत्तिनुम् ।नन्नेअं कुक्षिरोगादियेल्लां पोवतिनुं गुणम् ॥९.७॥विषशान्ति वरुत्तुन्नोरौषधङ्ङ्ल् पचिच्चुटन् ।युक्त्या निर्म्मिच्चु लेह्यङ्ङलेल्लां नन्नु विषामये ॥९.८॥इप्पअञ्ञ मरुन्नेल्लं मुक्कुटिक्कुं गुणं तथा ।आट्टिन्मोर्तन्ने कोल्लेणं माहिषं गव्यवुं त्यजेल् ॥९.९॥तैलं दूर्व्वामृतरसे काच्चित्तेप्पू विषापहम् ।मधुकं चन्दनं रात्रिद्वद्ववुं कल्क्कमायिह ॥९.१०॥तथा कय्युण्णि नीर्त्तन्निल्काच्चुं तैलवुमुत्तमम् ।अतिन्नुकल्क्कं मधुकं वाजिगन्धं वचापि च ॥९.११॥शतक्रतुलतानीलीपत्रङ्ङल्क्कुल्ल नीरतिल् ।तैलं पचिक्क कल्क्कत्तिन्नुशीरं देवदारुवुम् ॥९.१२॥चन्दनं यष्टिका श्यामा तकरं मञ्ञलुं तथा ।मुस्ता फलत्रयं कोट्टं समांशं चेर्त्तुकोण्टिह ॥९.१३॥मन्दाग्नियिल्पचिच्चिट्टु पाकं सूक्षिच्चरिच्चुटन् ।तेच्चुकोण्टु कुलिप्पिक्क निश्शेषविषनाशनम् ॥९.१४॥दूर्व्वानाल्पामरत्तोय्ये पचेत्तैलं विषापहम् ।नन्नाइचन्दनं नीलीमेघनादं च कल्क्कमाम् ॥९.१५॥अमृतुं दशपुष्पङ्गल् पिइञ्ञुल्ल रसत्तिलुम् ।काच्चित्तेच्चीटलां तैलं कल्क्कत्तिन्नु कटुत्रयम् ॥९.१६॥विषवेगमतुं पाटक्किअङ्ङुं रण्टुमञ्ञलुम् ।चन्दनं शारिबामूलं मुस्ताअ रस्ना च माञ्चियुम् ॥९.१७॥तुल्यांशमं इवयेल्लामे कूट्टिक्काच्चिय तैलवुम् ।तेच्चाल्विषङ्ङलेल्लामे तीरुं अरोग्यवुं वरुम् ॥९.१८॥अमृतिन्वल्लि पाच्चोइ विल्वं नेल्लिक्कयेन्निव ।पलं मुम्मून्नितोरोन्नु वेल्लं पन्त्रण्टु कोण्टतिल् ॥९.१९॥कषायं वेच्चु कोण्टाशु नालोन्नायालतिल्पुनः ।नानाइयेण्णयुं चेर्त्तिट्टत्र कय्युण्णि नीरतुम् ॥९.२०॥दूर्व्वरसमतुं पालुं रण्टुमोरोरिटङ्ङइ ।चेर्त्तुकोण्टतु काच्चेणं सूक्षिच्चु मृदुवह्नियिल् ॥९.२१॥चन्दनोशीरतकरसुरदार्व्वपि माज्ञियुम् ।कोट्टं मञ्चट्टि कर्प्पूरमश्वगन्धं जलं पुनः ॥९.२२॥एलं पतिमुकं तद्वन्मधुकं चर्म्मपत्रवुम् ।कल्क्कमायिवयेल्लामे चेर्त्तु काच्चियरच्चत् ॥९.२३॥तेच्चुकोल्क भुजंगानां त्रिविधानां विषङ्ङलुम् ।कीटाखुलूतगोधादि जातमायवयुं पुनः ॥९.२४॥स्थावरोत्थमतायुल्ल विषङ्ङल् विविधङ्ङलुम् ।तैलेनानेन तीर्र्न्निटुमाशु मउल्ल रोगवुम् ॥९.२५॥चन्दनं मधुकं रण्टुं कषायं वेच्चतिल्पुनः ।तैलं काच्चुक कल्क्कत्तिन्नवयुं नउनीण्टियुम् ॥९.२६॥नानाविषामये पत्थ्यमेतत्तैलं पुरातने ।नृणां तु पैत्तिक क्ष्वेले रक्तदूष्ये विशेषतः ॥९.२७॥इटिच्चु नीलिकापत्रं पिइवू चेउचीरयुम् ।नाइनेय्क्कतु नानाइनीरुं तन्मूलकल्क्कवुम् ॥९.२८॥वेन्तेटुत्ततु सेविच्चाल्गरमेल्लामोइञ्ञु पोम् ।अन्नत्तिल्क्कूट्टियुण्टालुं वेण्टतिल्ल विषं केटुम् ॥९.२९॥अवल्प्पोरि क्ष्वेलवेग क्वाथे त्र्यूषणकल्क्किते ।विपचेल्गोघृतं नाना विषशान्तिकरं परम् ॥९.३०॥नीलीमूलं पलं रण्टु वेप्पिन्तोल्पलमोन्निह ।करञ्जपत्रवुं तद्वल्चतुष्प्रस्थजले पचेल् ॥९.३१॥नालोन्नुशेषमुल्लप्पोल् नाइ नेय्युं पकर्न्नुटन् ।कल्क्कत्तिन्नमरी मूलं वचा व्योषं निशाद्वयम् ॥९.३२॥यष्टीकलिंगं सिन्धूत्थमश्वगन्धं नतं पुनः ।चन्दनं मुस्तयुं पाटक्किअङ्ङुं विषवेगवुम् ॥९.३३॥कूट्टि वेन्तितुसेविक्क विषमे+अपि विषामये ।तल्क्षणाल्क्ष्वेलमखिलं सर्प्पमूषादि संभ्वम् ॥९.३४॥शान्तिं प्रयाति मर्त्यानामस्यवीर्य्यप्रभावतः ।अमृतोपममत्यर्त्थं नाम्ना नीलीघृतं त्विदम् ॥९.३५॥ब्रह्मिकुत्तिप्पिइञ्ञु तोयं नेय्यिल्चतुर्ग्गुणम् ।लशुनं जीरकं रण्टुमिन्तुप्पुं विषवेगवुम् ॥९.३६॥पाठा हरिद्रायुग्मं च वचा व्योषं यवाषकम् ।रोहिण्यतिविषा पत्थ्या रामठं मलयोल्भवम् ॥९.३७॥कल्क्कत्तिन्निव कूट्टीट्टु वेन्तुसेविक्क नेय्यित् ।समस्तविषरोगल् शूलयुं भक्तरोधवुम् ॥९.३८॥बालन्मार्क्किरकोण्टुण्टां दण्डवुं पाण्डु कामिल ।इत्यादियेल्लां तीर्न्नीटुं वर्द्धिक्कुं बुद्धिविद्ययुम् ॥९.३९॥पाठा दार्व्वी पटोलं च पर्प्पटं ब्रह्मि निंबवुम् ।यवाषं रोहिणी तुल्यमिवयेल्लां पचिच्चुटन् ॥९.४०॥नालोन्नायाल्पिइञ्ञिट्टु घृतवुं चेर्त्तुकोण्टतिल् ।पाके चन्दनवुं मुस्ता पुत्तिरिच्चुण्टमूलवुम् ॥९.४१॥कणा कलिंगं त्रायन्ती कल्क्कीकृत्य समन्ततः ।सूक्सिच्चरिच्चु सेविप्पू नाना विषविनाशनम् ॥९.४२॥विशेषान्मण्डलिक्ष्वेल क्षतवुं दुष्टरक्तवुम् ।शोफदुर्ग्गन्धतोयङ्ङल् निस्स्रविक्कुन्नतुं केटुम् ॥९.४३॥मउं काकोलजालत्ताल्संभ्विक्कुन्न पीदकल् ।एल्लां शमिच्चुपों शीघ्रं दाहापस्मारवुं तथा ॥९.४४॥चोइ कुष्ठङ्ङल् पाण्ड्वादि कामिला भ्रममेन्निव ।मउ चित्तप्रकोपत्तालुण्टाकुन्नवयोक्कयुम् ॥९.४५॥तीर्न्नुपों कान्तियुं पुष्टि देहारोग्यादियुं वरुम् ।शुद्धमत्यन्तमेतत्तु देवैरपि सुपूजितम् ॥९.४६॥अमरीमूलतोयं च तल्पत्ररसवुं समम् ।चतुर्भागं घृतं चेर्त्तु पचेत्तन्मूलकल्क्कितम् ।सेविप्पू विश्वकाकोले पैत्तिके तु विशेषतः ॥९.४७?॥इति ज्योत्स्निका चिकित्सायां लेह्यतैलादिक्रमाधिकारः N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP