विषवैद्यं - लेह्यतैलादिक्रमं

आयुर्वेदातील विषासंबंधी एक महान ग्रंथ


नीलीपत्रं तण्डुलीयं रण्टुं कुट्टिप्पिइञ्ञुटन् ।
पञ्चस्सरयतुं चेर्तु लेह्यमाय्पकमाचरेल् ॥९.१॥

व्योषं तकरमिन्तुप्पुं सूक्ष्ममायिप्पोटिच्चतिल् ।
पाके योजिच्चु कोण्टाशु सेविप्पू विषनाशनम् ॥९.२॥

दशपुष्पं पिइञ्ञुल्लतोयं तन्निलुमङ्ङिने ।
सेविप्पू लेह्यमुण्टाक्कि विषमाशु शमिच्चुपोम् ॥९.३॥

नीलिकामुलवुं पाटक्किअङ्ङुं विषवेगवुम् ।
ब्रह्मियुं तुल्यमेल्लामे कषायं वेच्चु कोण्टत् ॥९.४॥

एट्टोन्नायाल्पिइञ्ञिट्टु सितयुं चेर्त्तुकोण्टिह ।
लेह्यं समाचरेल्पाके मधुवुं चेर्त्तु कोल्लणम् ॥९.५॥

वयम्पुं चन्दनं व्योषं अश्वगन्धं त्रिजातकम् ।
मुस्तासैन्ध्वकायङ्ङल् चूर्ण्णवुं योजयेल्तदा ॥९.६॥

सर्प्पादिकल् विषत्तिन्नुं मूषिकादिविषत्तिनुम् ।
नन्नेअं कुक्षिरोगादियेल्लां पोवतिनुं गुणम् ॥९.७॥

विषशान्ति वरुत्तुन्नोरौषधङ्ङ्ल् पचिच्चुटन् ।
युक्त्या निर्म्मिच्चु लेह्यङ्ङलेल्लां नन्नु विषामये ॥९.८॥

इप्पअञ्ञ मरुन्नेल्लं मुक्कुटिक्कुं गुणं तथा ।
आट्टिन्मोर्तन्ने कोल्लेणं माहिषं गव्यवुं त्यजेल् ॥९.९॥

तैलं दूर्व्वामृतरसे काच्चित्तेप्पू विषापहम् ।
मधुकं चन्दनं रात्रिद्वद्ववुं कल्क्कमायिह ॥९.१०॥

तथा कय्युण्णि नीर्त्तन्निल्काच्चुं तैलवुमुत्तमम् ।
अतिन्नुकल्क्कं मधुकं वाजिगन्धं वचापि च ॥९.११॥

शतक्रतुलतानीलीपत्रङ्ङल्क्कुल्ल नीरतिल् ।
तैलं पचिक्क कल्क्कत्तिन्नुशीरं देवदारुवुम् ॥९.१२॥

चन्दनं यष्टिका श्यामा तकरं मञ्ञलुं तथा ।
मुस्ता फलत्रयं कोट्टं समांशं चेर्त्तुकोण्टिह ॥९.१३॥

मन्दाग्नियिल्पचिच्चिट्टु पाकं सूक्षिच्चरिच्चुटन् ।
तेच्चुकोण्टु कुलिप्पिक्क निश्शेषविषनाशनम् ॥९.१४॥

दूर्व्वानाल्पामरत्तोय्ये पचेत्तैलं विषापहम् ।
नन्नाइचन्दनं नीलीमेघनादं च कल्क्कमाम् ॥९.१५॥

अमृतुं दशपुष्पङ्गल् पिइञ्ञुल्ल रसत्तिलुम् ।
काच्चित्तेच्चीटलां तैलं कल्क्कत्तिन्नु कटुत्रयम् ॥९.१६॥

विषवेगमतुं पाटक्किअङ्ङुं रण्टुमञ्ञलुम् ।
चन्दनं शारिबामूलं मुस्ताअ रस्ना च माञ्चियुम् ॥९.१७॥

तुल्यांशमं इवयेल्लामे कूट्टिक्काच्चिय तैलवुम् ।
तेच्चाल्विषङ्ङलेल्लामे तीरुं अरोग्यवुं वरुम् ॥९.१८॥

अमृतिन्वल्लि पाच्चोइ विल्वं नेल्लिक्कयेन्निव ।
पलं मुम्मून्नितोरोन्नु वेल्लं पन्त्रण्टु कोण्टतिल् ॥९.१९॥

कषायं वेच्चु कोण्टाशु नालोन्नायालतिल्पुनः ।
नानाइयेण्णयुं चेर्त्तिट्टत्र कय्युण्णि नीरतुम् ॥९.२०॥

दूर्व्वरसमतुं पालुं रण्टुमोरोरिटङ्ङइ ।
चेर्त्तुकोण्टतु काच्चेणं सूक्षिच्चु मृदुवह्नियिल् ॥९.२१॥

चन्दनोशीरतकरसुरदार्व्वपि माज्ञियुम् ।
कोट्टं मञ्चट्टि कर्प्पूरमश्वगन्धं जलं पुनः ॥९.२२॥

एलं पतिमुकं तद्वन्मधुकं चर्म्मपत्रवुम् ।
कल्क्कमायिवयेल्लामे चेर्त्तु काच्चियरच्चत् ॥९.२३॥

तेच्चुकोल्क भुजंगानां त्रिविधानां विषङ्ङलुम् ।
कीटाखुलूतगोधादि जातमायवयुं पुनः ॥९.२४॥

स्थावरोत्थमतायुल्ल विषङ्ङल् विविधङ्ङलुम् ।
तैलेनानेन तीर्र्न्निटुमाशु मउल्ल रोगवुम् ॥९.२५॥

चन्दनं मधुकं रण्टुं कषायं वेच्चतिल्पुनः ।
तैलं काच्चुक कल्क्कत्तिन्नवयुं नउनीण्टियुम् ॥९.२६॥

नानाविषामये पत्थ्यमेतत्तैलं पुरातने ।
नृणां तु पैत्तिक क्ष्वेले रक्तदूष्ये विशेषतः ॥९.२७॥

इटिच्चु नीलिकापत्रं पिइवू चेउचीरयुम् ।
नाइनेय्क्कतु नानाइनीरुं तन्मूलकल्क्कवुम् ॥९.२८॥

वेन्तेटुत्ततु सेविच्चाल्गरमेल्लामोइञ्ञु पोम् ।
अन्नत्तिल्क्कूट्टियुण्टालुं वेण्टतिल्ल विषं केटुम् ॥९.२९॥

अवल्प्पोरि क्ष्वेलवेग क्वाथे त्र्यूषणकल्क्किते ।
विपचेल्गोघृतं नाना विषशान्तिकरं परम् ॥९.३०॥

नीलीमूलं पलं रण्टु वेप्पिन्तोल्पलमोन्निह ।
करञ्जपत्रवुं तद्वल्चतुष्प्रस्थजले पचेल् ॥९.३१॥

नालोन्नुशेषमुल्लप्पोल् नाइ नेय्युं पकर्न्नुटन् ।
कल्क्कत्तिन्नमरी मूलं वचा व्योषं निशाद्वयम् ॥९.३२॥

यष्टीकलिंगं सिन्धूत्थमश्वगन्धं नतं पुनः ।
चन्दनं मुस्तयुं पाटक्किअङ्ङुं विषवेगवुम् ॥९.३३॥

कूट्टि वेन्तितुसेविक्क विषमे+अपि विषामये ।
तल्क्षणाल्क्ष्वेलमखिलं सर्प्पमूषादि संभ्वम् ॥९.३४॥

शान्तिं प्रयाति मर्त्यानामस्यवीर्य्यप्रभावतः ।
अमृतोपममत्यर्त्थं नाम्ना नीलीघृतं त्विदम् ॥९.३५॥

ब्रह्मिकुत्तिप्पिइञ्ञु तोयं नेय्यिल्चतुर्ग्गुणम् ।
लशुनं जीरकं रण्टुमिन्तुप्पुं विषवेगवुम् ॥९.३६॥

पाठा हरिद्रायुग्मं च वचा व्योषं यवाषकम् ।
रोहिण्यतिविषा पत्थ्या रामठं मलयोल्भवम् ॥९.३७॥

कल्क्कत्तिन्निव कूट्टीट्टु वेन्तुसेविक्क नेय्यित् ।
समस्तविषरोगल् शूलयुं भक्तरोधवुम् ॥९.३८॥

बालन्मार्क्किरकोण्टुण्टां दण्डवुं पाण्डु कामिल ।
इत्यादियेल्लां तीर्न्नीटुं वर्द्धिक्कुं बुद्धिविद्ययुम् ॥९.३९॥

पाठा दार्व्वी पटोलं च पर्प्पटं ब्रह्मि निंबवुम् ।
यवाषं रोहिणी तुल्यमिवयेल्लां पचिच्चुटन् ॥९.४०॥

नालोन्नायाल्पिइञ्ञिट्टु घृतवुं चेर्त्तुकोण्टतिल् ।
पाके चन्दनवुं मुस्ता पुत्तिरिच्चुण्टमूलवुम् ॥९.४१॥

कणा कलिंगं त्रायन्ती कल्क्कीकृत्य समन्ततः ।
सूक्सिच्चरिच्चु सेविप्पू नाना विषविनाशनम् ॥९.४२॥

विशेषान्मण्डलिक्ष्वेल क्षतवुं दुष्टरक्तवुम् ।
शोफदुर्ग्गन्धतोयङ्ङल् निस्स्रविक्कुन्नतुं केटुम् ॥९.४३॥

मउं काकोलजालत्ताल्संभ्विक्कुन्न पीदकल् ।
एल्लां शमिच्चुपों शीघ्रं दाहापस्मारवुं तथा ॥९.४४॥

चोइ कुष्ठङ्ङल् पाण्ड्वादि कामिला भ्रममेन्निव ।
मउ चित्तप्रकोपत्तालुण्टाकुन्नवयोक्कयुम् ॥९.४५॥

तीर्न्नुपों कान्तियुं पुष्टि देहारोग्यादियुं वरुम् ।
शुद्धमत्यन्तमेतत्तु देवैरपि सुपूजितम् ॥९.४६॥

अमरीमूलतोयं च तल्पत्ररसवुं समम् ।
चतुर्भागं घृतं चेर्त्तु पचेत्तन्मूलकल्क्कितम् ।
सेविप्पू विश्वकाकोले पैत्तिके तु विशेषतः ॥९.४७?॥

इति ज्योत्स्निका चिकित्सायां लेह्यतैलादिक्रमाधिकारः

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP