संस्कृत सूची|शास्त्रः|आयुर्वेदः|ज्योत्स्निका विषवैद्यं| दर्व्वीकरविषत्तिन् ज्योत्स्निका विषवैद्यं अभिवन्दनाधिकारं दूतलक्षणाधिकारं लक्षणं चिकित्साक्रमं दर्व्वीकरविषत्तिन् मण्डलिचिकित्सारंभं राजिलविषत्तिन्न् चिकित्साक्रमाधिकारं लेह्यतैलादिक्रमं अग्निलक्षणं आखुविषत्तिन्न् वृश्चिकादिचिकित्साधिकारं पशुक्कल्क्कु विषप्पेट्टाल् सामान्य चिकित्सकल् सर्व्वमहाचिकित्साधिकारं सर्प्पोल्पत्ति सर्प्पलक्षणाद्य्धिकारं वैद्यपारम्पर्य्यः विषवैद्यं - दर्व्वीकरविषत्तिन् आयुर्वेदातील विषासंबंधी एक महान ग्रंथ Tags : poisonVedआयुर्वेदविषवैद्य दर्व्वीकरविषत्तिन् Translation - भाषांतर किंशुकछदतोयत्तिल्रामठं मरिचं वचा ।पेषिच्चु लेपनंचेय्ताल्तीरुं दर्व्वीकरन्विषम् ॥५.१॥टङ्कणं गृहधूमं च मूत्रए पिष्त्वा प्रलेपये ॥५.२॥शिवमल्लियुटे जीर्ण्णपत्रवुं कायमेन्निव ।रण्टुं कूट्टियरच्चिट्टु तेच्चाल्फणिविषं केटुम् ॥५.३॥मातृघातियतिन्मूलं कायवुं नरवारिणा ।पेषिच्चु लेपनं चेय्ताल्फणिनां विषमाशुपोम् ॥५.४॥लशुनं मरिचं नल्ल रामठं चुक्कु तिप्पलि ।अर्क्कपत्ररसे पिष्ट्वा लेपनाद्यैर्व्विषं केटुम् ॥५.५॥क्ष्वेलवेगमतिन्वेरुं चुक्कुं कूट्टियरच्चुटन् ।कुटिप्पू लेपनं चेय्वू विषं नष्यति तल्क्षणाल् ॥५.६॥नीलीमूलमरच्चिट्टु शुद्धतोये पिबेत्ततः ।दंशप्रदेशे तेच्चीटू तीर्न्निटुं विषमोक्केयुम् ॥५.७॥व्योषं तुल्यमरच्चिट्टु कुटिप्पू काञ्चिके जले ।शुद्धतोये+अथवा सद्यो नश्यति क्ष्वेलमोक्केयुम् ॥५.८॥अश्वगन्धमरच्चिट्टु शुद्धतोये पिबेद्रुतम् ।नन्त्यार्वट्टमतिन्मूलं मुलकुं कूट्टियुं तथा ॥५.९॥करञ्जवेरुमव्वण्णं मुलकोटु कलर्न्नुटन् ।अरच्चु तेप्पू सेविप्पू नष्टमां क्ष्वेलमोक्कवे ॥५.१०॥तथा शार्ङ्ङेष्टमूलं च मरिचेन समं पिबेल् ।गुलूचितन्नुटे मूलं मुलकुं कूट्टियुं तथा ॥५.११॥अरच्चु चन्दनोशीरं कुटिच्चालुं विषं केटुम् ।चेŸउचीरयतुं नल्लोरश्वगन्धमतुं तथा ॥५.१२॥सैन्धवार्क्कदलं पिष्त्वा पाययेन्नरवारिणा ।सर्व्वदर्व्वीविषं हन्न्यात्तिमिरं भानुमानिव ॥५.१३॥शिरीषार्क्कसमं बीजं व्योषवुं तुल्यमायुटन् ।अर्क्कक्षीरे+अथ संपिष्त्वा विषं पानादिना हरेल् ॥५.१४॥तांबूलोन्मत्तपत्राणां रसे पिष्त्वाथ सैन्धवम् ।नस्यं चेय्तालुणर्न्नीटुं विषसुप्तकन्ञ्जसा ॥५.१५॥गुञ्जाबीजं च मरिचमेरिञ्ञिक्कुरुवेन्निव ।नृजले द्रोणतोये वा पिष्ट्वा नस्याञ्जने हितम् ॥५.१६॥तुलसीतुम्पतन्तोये मरिचं कूट्टि नस्यमाम् ।ओŸŸअयुल्लि वचा कायं नस्यं चेय्क नरांबुना ॥५.१७॥रामठं मरिचं नल्ल सैन्धवं रसमेन्निव ।नृजले वाथ वैकुण्ठतोये नस्यं प्रबोधकृल् ॥५.१८॥कय्यन्निच्चाŸŸइल्मरिचं नस्यं चेय्तालुणर्न्निटुम् ।उल्लियुं कायवुं कूट्टि नस्यं च नरवारिणा ॥५.१९॥लशुणं टङ्कणं व्योषं वचाकायङ्ङलेन्निव ।तुम्पच्चाŸŸइलरच्चिट्टु गुलिकीकृत्य संग्रहेल् ॥५.२०॥काक्कमुट्टयिलिट्टिट्टङ्ङुणक्किक्कोण्टु पिन्नतु ।तुलसीपत्रतोये वा किंशुकस्वरसे+अथवा ॥५.२१॥नृजले द्रोणतोये वा शिग्रुपत्ररसे+अपि वा ।नस्यं चेय्तालुणर्न्नीटुं विषमूर्च्छ कलर्न्नवन् ॥५.२२॥मŸŸउं पलतुमुण्टेवं नस्यपानादिकल्क्किह ।समस्तयोगं चोल्लुम्पोल् चोल्लिटामवयोक्कयुम् ॥५.२३॥इति ज्योत्स्निकाचिकित्सायां दर्व्वीकरचिकित्साधिकारः N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP