अर्थशास्त्रम् अध्याय ०४ - भाग ७

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


७.०१
तैल.अभ्यक्तम् आशु.मृतकं परीक्षेत ॥

७.०२
निष्कीर्ण.मूत्र.पुरीषं वात.पूर्ण.कोष्ठ.त्वक्कं शून.पाद.पाणिमान् मीलित.अक्षं सव्यञ्जन.कण्ठं पीटन.निरुद्ध.उच्छ्वास.हतं विद्यात् ॥

७.०३
तम् एव संकुचित.बाहु.सक्थिम् उद्बन्ध.हतं विद्यात् ॥

७.०४
शून.पाणि.पाद.उदरम् अपगत.अक्षम् उद्वृत्त.नाभिम् अवरोपितं विद्यात् ॥

७.०५
निस्तब्ध.गुद.अक्षं संदष्ट.जिह्वम् आध्मात.उदरम् उदक.हतं विद्यात् ॥

७.०६
शोणित.अनुसिक्तं भग्न.भिन्न.गात्रं काष्ठैर् अश्मभिर् वा हतं विद्यात् ॥

७.०७
सम्भग्न.स्फुटित.गात्रम् अवक्षिप्तं विद्यात् ॥

७.०८
श्याव.पाणि.पाद.दन्त.नखं शिथिल.मांस.रोम.चर्माणं फेन.उपदिग्ध.मुखं विष.हतं विद्यात् ॥

७.०९
तम् एव स-शोणित.दंशं सर्प.कीट.हतं विद्यात् ।

७.१०
विक्षिप्त.वस्त्र.गात्रम् अतिवन्त.विरिक्तं मदन.योग.हतं विद्यात् ॥

७.११
अतो_अन्यतमेन कारणेन हतं हत्वा वा दण्ड.भयाद् उद्बद्ध.निकृत्त.कण्ठं विद्यात् ॥

७.१२
विष.हतस्य भोजन.शेषं वयोभिः परीक्षेत ॥

७.१३
हृदयाद् उद्धृत्य_अग्नौ प्रक्षिप्तं चिटिचिटायद्.इन्द्र.धनुर्.वर्णं वा विष.युक्तं विद्यात्, दग्धस्य हृदयम् अदग्धं दृष्ट्वा वा ॥

७.१४
तस्य परिचारक.जनं वाग्.दण्ड.पारुष्य.अतिलब्धं मार्गेत, दुःख.उपहतम् अन्य.प्रसक्तं वा स्त्री.जनं, दाय.वृत्ति.स्त्री.जन.अभिमन्तारं वा बन्धुम् ॥

७.१५
तद् एव हत.उद्बद्धस्य परीक्षेत ॥

७.१६
स्वयम् उद्बद्धस्य वा विप्रकारम् अयुक्तं मार्गेत ॥

७.१७
सर्वेषां वा स्त्री.दायाद्य.दोषः कर्म.स्पर्धा प्रतिपक्ष.द्वेषः पण्य.संस्था.समवायो वा विवाद.पदानाम् अन्यतमद् वा रोष.स्थानम् ॥

७.१८
रोष.निमित्तो घातः ॥

७.१९
स्वयं.आदिष्ट.पुरुषैर् वा, चोरैर् अर्थ.निमित्तं, सादृश्याद् अन्य.वैरिभिर् वा हतस्य घातम् आसन्नेभ्यः परीक्षेत ॥

७.२०
येन_आहूतः सह स्थितः प्रस्थितो हत.भूमिम् आनीतो वा तम् अनुयुञ्जीत ॥

७.२१
ये च_अस्य हत.भूमाव् आसन्न.चरास् तान् एक.एकशः पृच्छेत् "केन_अयम् इह_आनीतो हतो वा, कः स.शस्त्रः संगूहमान उद्विग्नो वा युष्माभिर् दृष्टः" इति ॥

७.२२
ते यथा ब्रूयुस् तथा_अनुयुञ्जीत ॥

७.२३
अनाथस्य शरीर.स्थम् उपभोगं परिच्छदम् ।

७.२३
वस्त्रं वेषं विभूषां वा दृष्ट्वा तद्.व्यवहारिणः ॥

७.२४
अनुयुञ्जीत संयोगं निवासं वास.कारणम् ।

७.२४
कर्म च व्यवहारं च ततो मार्गणम् आचरेत् ॥

७.२५
रज्जु.शस्त्र.विषैर् वा_अपि काम.क्रोध.वशेन यः ।

७.२५
घातयेत् स्वयम् आत्मानं स्त्री वा पापेन मोहिता ॥

७.२६
रज्जुना राज.मार्गे तांश् चण्डालेन_अपकर्षयेत् ।

७.२६
न श्मशान.विधिस् तेषां न सम्बन्धि.क्रियास् तथा ॥

७.२७
बन्धुस् तेषां तु यः कुर्यात् प्रेत.कार्य.क्रिया.विधिम् ।

७.२७
तद्.गतिं स चरेत् पश्चात् स्व.जनाद् वा प्रमुच्यते ॥

७.२८
संवत्सरेण पतति पतितेन समाचरन् ।

७.२८
याजन.अध्यापनाद् यौनात् तैश् च_अन्यो_अपि समाचरन् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP