अर्थशास्त्रम् अध्याय ०४ - भाग २

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


२.०१
संस्था.अध्यक्षः पण्य.संस्थायां पुराण.भाण्डानां स्व.करण.विशुद्धानाम् आधानं विक्रयं वा स्थापयेत् ॥

२.०२
तुला.मान.भाण्डानि च_अवेक्षेत पौतव.अपचारात् ॥

२.०३
परिमाणी.द्रोणयोर् अर्ध.पल.हीन.अतिरिक्तम् अदोषः ॥

२.०४
पल.हीन.अतिरिक्ते द्वादश.पणो दण्डः ॥

२.०५
तेन पल.उत्तरा दण्ड.वृद्धिर् व्याख्याता ॥

२.०६
तुलायाः कर्ष.हीन.अतिरिक्तम् अदोषः ॥

२.०७
द्वि.कर्ष.हीन.अतिरिक्ते षट्.पणो दण्डः ॥

२.०८
तेन कर्ष.उत्तरा दण्ड.वृद्धिर् व्याख्याता ॥

२.०९
आढकस्य_अर्ध.कर्ष.हीन.अतिरिक्तम् अदोषः ॥

२.१०
कर्ष.हीन.अतिरिक्ते त्रि.पणो दण्डः ॥

२.११
तेन कर्ष.उत्तरा दण्ड.वृद्धिर् व्याख्याता ॥

२.१२
तुला.मान.विशेषाणाम् अतो_अन्येषाम् अनुमानं कुर्यात् ॥

२.१३
तुला.मानाभ्याम् अतिरिक्ताभ्यां क्रीत्वा हीनाभ्यां विक्रीणानस्य त एव द्वि.गुणा दण्डाः ॥

२.१४
गण्य.पण्येष्व् अष्ट.भागं पण्य.मूल्येष्व् अपहरतः षण्.णवतिर् दण्डः ॥

२.१५
काष्ठ.लोह.मणि.मयं रज्जु.चर्म.मृण्.मयं सूत्र.वल्क.रोम.मयं वा जात्यम् इत्य् अजात्यं विक्रय.आधानं नयतो मूल्य.अष्ट.गुणो दण्डः ॥

२.१६
सार.भाण्डम् इत्य् असार.भाण्डं तज्.जातम् इत्य् अतज्.जातं राधा.युक्तम् इत्य् उपधियुक्तं समुद्ग.परिवर्तिमं वा विक्रय.आधानं नयतो हीन.मूल्यं चतुष्पञ्चाशत्.पणो दण्डः, पण.मूल्यं द्वि.गुणो, द्वि.पण.मूल्यं द्वि.शतः ॥

२.१७
तेन_अर्घ.वृद्धौ दण्ड.वृद्धिर् व्याख्याता ॥

२.१८
कारु.शिल्पिनां कर्म.गुण.अपकर्षम् आजीवं विक्रय.क्रय.उपघातं वा सम्भूय समुत्थापयतां सहस्रं दण्डः ॥

२.१९
वैदेहकानां वा सम्भूय पण्यम् अवरुन्धताम् अनर्घेण विक्रीणतां वा सहस्रं दण्डः ॥

२.२०
तुला.मान.अन्तरम् अर्घ.वर्ण.अन्तरं वा - धरकस्य मायकस्य वा पण.मूल्याद् अष्ट.भागं हस्त.दोषेण_आचरतो द्वि.शतो दण्डः ॥

२.२१
तेन द्वि.शत.उत्तरा दण्ड.वृद्धिर् व्याख्याता ॥

२.२२
धान्य.स्नेह.क्षार.लवण.गन्ध.भैषज्य.द्रव्याणां सम.वर्ण.उपधाने द्वादश.पणो दण्डः ॥

२.२३
यन्.निषृष्टम् उपजीवेयुस् तद् एषां दिवस.संजातं संख्याय वणिक् स्थापयेत् ॥

२.२४
क्रेतृ.विक्रेत्रोर् अन्तर.पतितम् आदायाद् अन्यद् भवति ॥

२.२५
तेन धान्य.पण्य.निचयांश् च_अनुज्ञाताः कुर्युः ॥

२.२६
अन्यथा.निचितम् एषां पण्य.अध्यक्षो गृह्णीयात् ॥

२.२७
तेन धान्य.पण्य.विक्रये व्यवहरेत_अनुग्रहेण प्रजानाम् ॥

२.२८
अनुज्ञात.क्रयाद् उपरि च_एषां स्व.देशीयानां पण्यानां पञ्चकं शतम् आजीवं स्थापयेत्, पर.देशीयानां दशकम् ॥

२.२९
ततः परम् अर्घं वर्धयतां क्रये विक्रये वा भावयतां पण.शते पञ्च.पणाद् द्वि.शतो दण्डः ॥

२.३०
तेन_अर्घ.वृद्धौ दण्ड.वृद्धिर् व्याख्याता ॥

२.३१
सम्भूय.क्रये च_एषाम् अविक्रीते न_अन्यं सम्भूय.क्रयं दद्यात् ॥

२.३२
पण्य.उपघाते च_एषाम् अनुग्रहं कुर्यात् ॥

२.३३
पण्य.बाहुल्यात् पण्य.अध्यक्षः सर्व.पण्यान्य् एक.मुखानि विक्रीणीत ॥

२.३४
तेष्व् अविक्रीतेषु न_अन्ये विक्रीणीरन् ॥

२.३५
तानि दिवस.वेतनेन विक्रीणीरन्न् अनुग्रहेण प्रजानाम् ॥

२.३६
देश.काल.अन्तरितानां तु पण्यानां - प्रक्षेपं पण्य.निष्पत्तिं शुल्कं वृद्धिम् अवक्रयम् ।

२.३६
व्ययान् अन्यांश् च संख्याय स्थापयेद् अर्घम् अर्घवित् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP