अर्थशास्त्रम् अध्याय ०४ - भाग ६

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


६.०१
सिद्ध.प्रयोगाद् ऊर्ध्वं शङ्का.रूप.कर्म.अभिग्रहः ॥

६.०२
क्षीण.दाय.कुटुम्बम्, अल्प.निर्वेशं, विपरीत.देश.जाति.गोत्र.नाम.कर्म.अपदेशं, प्रच्छन्न.वृत्ति.कर्माणं,-

६.०२
मांस.सुरा.भक्ष्य.भोजन.गन्ध.माल्य.वस्त्र.विभूषणेषु प्रसक्तम्, अतिव्यय.कर्तारं, पुंश्चली.द्यूत.शौण्डिकेषु प्रसक्तम्,-

६.०२
अभीक्ष्ण.प्रवासिनम्, अविज्ञात.स्थान.गमनम्, एकान्त.अरण्य.निष्कुट.विकाल.चारिणं, प्रच्छन्ने स.आमिषे वा देशे बहु.मन्त्र.संनिपातं,-

६.०२
सद्यः.क्षत.व्रणानां गूढ.प्रतीकार.कारयितारम्, अन्तर्.गृह.नित्यम्, अभ्यधिगन्तारं, कान्ता.परं,-

६.०२
पर.परिग्रहाणां पर.स्त्री.द्रव्य.वेश्मनाम् अभीक्ष्ण.प्रष्टारं, कुत्सित.कर्म.शास्त्र.उपकरण.संसर्गं,-

६.०२
विरात्रे छन्न.कुड्यच्.छाया.संचारिणं, विरूप.द्रव्याणाम् अदेश.काल.विक्रेतारं, जात.वैरशयं, हीन.कर्म.जातिं,-

६.०२
विगूहमान.रूपं, लिङ्गेन_आलिङ्गिनं, लिङ्गिनं वा भिन्न.आचारं, पूर्व.कृत.अपदानं, स्व.कर्मभिर् अपदिष्टं,-

६.०२
नागरिक.महा.मात्र.दर्शने गुहमानम् अपसरन्तम् अनुच्छ्वास.उपवेशिनम् आविग्नं शुष्क.भिन्न.स्वर.मुख.वर्णं,-

६.०२
शस्त्र.हस्त.मनुष्य.सम्पात.त्रासिनं, हिंस्र.स्तेन.निधि.निक्षेप.अपहार.पर.प्रयोग.गूढ.आजीविनाम् अन्यतमं शङ्केत ॥ इति शङ्का.अभिग्रहः ॥

६.०३
रूप.अभिग्रहस् तु - नष्ट.अपहृतम् अविद्यमानं तज्.जात.व्यवहारिषु निवेदयेत् ॥

६.०४
तच् चेन् निवेदितम् आसाद्य प्रच्छादयेयुः साचिव्य.कर.दोषम् आप्नुयुः ॥०४.६.०५
अजानन्तो_अस्य द्रव्यस्य_अतिसर्गेण मुच्येरन् ॥

६.०६
न च_अनिवेद्य संस्था.अध्यक्षस्य पुराण.भाण्डानाम् आधानं विक्रयं वा कुर्युः ॥

६.०७
तच् चेन् निवेदितम् आसाद्येत, रूप.अभिगृहीतम् आगमं पृच्छेत् "कुतस् ते लब्धम्" इति ॥

६.०८
स चेत् ब्रूयात् "दायाद्याद् अवाप्तम्, अमुष्माल् लब्धं क्रीतं कारितम् आधि.प्रच्छन्नम्, अयम् अस्य देशः कालश् च_उपसम्प्राप्तेः, अयम् अस्य_अर्घः प्रमाणं लक्षणं मूल्यं च" इति, तस्य_आगम.समाधौ मुच्येत ॥

६.०९
नाष्टिकश् चेत् तद् एव प्रतिसंदध्यात्, यस्या पूर्वो दीर्घश् च परिभोगः शुचिर् वा देशस् तस्य द्रव्यम् इति विद्यात् ॥

६.१०
चतुष्पद.द्विपदानाम् अपि हि रूप.लिङ्ग.सामान्यं भवति, किम् अङ्ग पुनर् एक.योनि.द्रव्य.कर्तृ.प्रसूतानां कुप्य.आभरण.भाण्डानाम् इति ॥

६.११
स चेद् ब्रूयात् "याचितकम् अवक्रीतकम् आहितकं निक्षेपम् उपनिधिं वैयावृत्य.कर्म वा_अमुष्य" इति, तस्य_अपसार.प्रतिसंधानेन मुच्येत ॥

६.१२
"न_एवम्" इत्य् अपसारो वा ब्रूयात्, रूप.अभिगृहीतः परस्य दान.कारणम् आत्मनः प्रतिग्रह.कारणम् उपलिङ्गनं वा दायक.दापक.निबन्धक.प्रतिग्राहक.उपद्रष्टृभिर् उपश्रोतृभिर् वा प्रतिसमानयेत् ॥

६.१३
उज्झित.प्रनष्ट.निष्पतित.उपलब्धस्य देश.काल.लाभ.उपलिङ्गनेन शुद्धिः ॥

६.१४
अशुद्धस् तच् च तावच् च दण्डं दद्यात् ॥

६.१५
अन्यथा स्तेय.दण्डं भजेत ॥ इति रूप.अभिग्रहः ।

६.१६
कर्म.अभिग्रहस् तु - मुषित.वेश्मनः प्रवेश.निष्कसनम् अद्वारेण, द्वारस्य संधिना बीजेन वा वेधम्, उत्तम.अगारस्य जाल.वात.अयन.नीप्र.वेधम्, आरोहण.अवतरणे च कुड्यस्य वेधम्, उपखननं वा गूढ.द्रव्य.निक्षेपण.ग्रहण.उपायम्, उपदेश.उपलभ्यम् अभ्यन्तरच्.छेद.उत्कर.परिमर्द.उपकरणम् अभ्यन्तर.कृतं विद्यात् ॥

६.१७
विपर्यये बाह्य.कृतम्, उभयत उभय.कृतम् ॥

६.१८
अभ्यन्तर.कृते पुरुषम् आसन्नं व्यसनिनं क्रूर.सहायं तस्कर.उपकरण.संसर्गं, स्त्रियं वा दरिद्र.कुलाम् अन्य.प्रसक्तां वा,-

६.१८
परिचारक.जनं वा तद्.विध.आचारम्, अतिस्वप्नं, निद्रा.क्लान्तम्, आविग्नं. शुष्क.भिन्न.स्वर.मुख.वर्णम्, अनवस्थितम्,-

६.१८
अतिप्रलापिनम्, उच्च.आरोहण.संरब्ध.गात्रं, विलून.निघृष्ट.भिन्न.पाटित.शरीर.वस्त्रं, जात.किण.संरब्ध.हस्त.पादं,-

६.१८
पांसु.पूर्ण.केश.नखं विलून.भुग्न.केश.नखं वा, सम्यक्.स्नात.अनुलिप्तं तैल.प्रमृष्ट.गात्रं सद्यो.दौत.हस्त.पादं वा,-

६.१८
पांसु.पिच्छिलेषु तुल्य.पाद.पद.निक्षेपं, प्रवेश.निष्कसनयोर् वा तुल्य.माल्य.मद्य.गन्ध.वस्त्रच्.छेद.विलेपन.स्वेदं परीक्षेत ॥

६.१९
चोरं पारदारिकं वा विद्यात् ॥

६.२०
सगोप.स्थानिको बाह्यं प्रदेष्टा चोर.मार्गणम् ।

६.२०
कुर्यान् नागरिकश् च_अन्तर्.दुर्गे निर्दिष्ट.हेतुभिः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP