अर्थशास्त्रम् अध्याय ०३ - भाग ११

कौटिल्य अर्थात् चाणक्य द्वारा रचित अर्थशास्त्र हा प्राचीन ग्रंथ आहे.


११.०१
सपाद.पणा धर्म्या मास.वृद्धिः पण.शतस्य, पञ्च.पणा व्यावहारिकी, दश.पणा कान्तारगाणाम्, विंशति.पणा सामुद्राणाम् ॥

११.०२
ततः परं कर्तुः कारयितुश् च पूर्वः साहस.दण्डः, श्रोतृऋणाम् एक.एकं प्रत्यर्ध.दण्डः ॥

११.०३
राजन्य् अयोग.क्षेम.आवहे तु धनिक.धारणिकयोश् चरित्रम् अवेक्षेत ॥

११.०४
धान्य.वृद्धिः सस्य.निष्पत्ताव् उपार्धा, परं मूल्य.कृता वर्धेत ॥

११.०५
प्रक्षेप.वृद्धिर् उदयाद् अर्धं सम्निधान.सन्ना वार्षिकी देया ॥

११.०६
चिर.प्रवासः स्तम्भ.प्रविष्टो वा मूल्य.द्वि.गुणं दद्यात् ॥

११.०७
अकृत्वा वृद्धिं साधयतो वर्धयतो वा, मूल्यं वा वृद्धिम् आरोप्य श्रावयतो बन्ध.चतुर्.गुणो दण्डः ॥

११.०८
तुच्छ.श्रावणायाम् अभूत.चतुर्.गुणः ॥

११.०९
तस्य त्रि.भागम् आदाता दद्यात्, शेषं प्रदाता ॥

११.१०
दीर्घ.सत्त्र.व्याधि.गुरु.कुल.उपरुद्धं बालम् असारं वा न_ऋणम् अनुवर्धेत ॥

११.११
मुच्यमानम् ऋणम् अप्रतिगृह्णतो द्वादश.पणो दण्डः ॥

११.१२
कारण.अपदेशेन निवृत्त.वृद्धिकम् अन्यत्र तिष्ठेत् ॥

११.१३
दश.वर्ष.उपेक्षितम् ऋणम् अप्रतिग्राह्यम्, अन्यत्र बाल.वृद्ध.व्याधित.व्यसनि.प्रोषित.देश.त्याग.राज्य.विभ्रमेभ्यः ॥

११.१४
प्रेतस्य पुत्राः कुसीदं दद्युः, दायादा वा रिक्थ.हराः, सह.ग्राहिणः, प्रतिभुवो वा ॥

११.१५
न प्रातिभाव्यम् अन्यत् ॥

११.१६
असारं बाल.प्रातिभाव्यम् ॥

११.१७
असंख्यात.देश.कालं तु पुत्राः पौत्रा दायादा वा रिक्थं हरमाणा दद्युः ॥

११.१८
जीवित.विवाह.भूमि.प्रातिभाव्यम् असंख्यात.देश.कालं तु पुत्राः पौत्रा वा वहेयुः ॥

११.१९
नाना_ऋण.समवाये तु न_एकं द्वौ युगपद् अभिवदेयाताम्, अन्यत्र प्रतिष्ठमानात् ॥

११.२०
तत्र_अपि गृहीत.आनुपूर्व्या राज.श्रोत्रिय.द्रव्यं वा पूर्वं प्रतिपादयेत् ॥

११.२१
दम्पत्योः पिता.पुत्रयोः भ्रातृऋणां च_अविभक्तानां परस्पर..कृतम् ऋणम् असाध्यम् ॥

११.२२
अग्राह्याः कर्म.कालेषु कर्षका राज.पुरुषाश् च ॥

११.२३
स्त्री च_अप्रतिश्राविणी पति.कृतम् ऋणम्, अन्यत्र गो.पालक.अर्ध.सीतिकेभ्यः ॥

११.२४
पतिस् तु ग्राह्यः स्त्री.कृतम् ऋणम्, अप्रति.विधाय प्रोषित इति ॥

११.२५
सम्प्रतिपत्ताव् उत्तमः ॥

११.२६
अस्मप्रतिपत्तौ तु साक्षिणः प्रमाणं प्रात्ययिकाः शुचयो_अनुमता वा त्रयो_अवर.अर्ध्याः ॥

११.२७
पक्ष.अनुमतौ वा द्वौ, ऋणं प्रति न त्व् एव_एकः ॥

११.२८
प्रतिषिद्धाः स्याल.सहाय.अन्वर्थि.धनिक.धारणिक.वैरि.न्यङ्ग.धृत.दण्डाः, पूर्वे च_अव्यवहार्याः ॥

११.२९
राज.श्रोत्रिय.ग्राम.भृतक.कुष्ठि.व्रणिनः पतित.चण्डाल.कुत्सित.कर्माणो_अन्ध.बधिर.मूक.अहं.वादिनः स्त्री.राज.पुरुषाश् च, अन्यत्र स्व.वर्गेभ्यः ॥

११.३०
पारुष्य.स्तेय.संग्रहणेषु तु वैरि.स्याल.सहाय.वर्जाः ॥

११.३१
रहस्य.व्यवहारेष्व् एका स्त्री पुरुष उपश्रोता उपद्रष्टा वा साक्षी स्याद् राज.तापस.वर्जम् ॥

११.३२
स्वामिनो भृत्यानाम् ऋत्विग्.आचार्याः शिष्याणां माता.पितरौ पुत्राणां च_अनिग्रहेण साक्ष्यं कुर्युः, तेसाम् इतरे वा ॥

११.३३
परस्पर.अभियोगे च_एषाम् उत्तमाः परा.उक्ता दश.बन्धं दद्युः, अवराः पञ्च.बन्धम् ॥ इति साक्ष्य्.अधिकारः ॥

११.३४
ब्राह्मण.उद.कुम्भ.अग्नि.सकाशे साक्षिणः परिगृह्णीयात् ॥

११.३५
तत्र ब्राह्मणं ब्रूयात् "सत्यं ब्रूहि" इति ॥

११.३६
राजन्यं वैश्यं वा "मा तव_इष्टा.पूर्त.फलम्, कपाल.हस्तः शत्रु.कुलं भिक्षा.अर्थी गच्छेः" इति ॥

११.३७
शूद्रं "जन्म.मरण.अन्तरे यद् वः पुण्य.फलं तद् राजानं गच्छेद्, राज्ञश् च किल्बिषं युष्मान् अन्यथा.वादे, दण्डश् च_अनुबद्धः, पश्चाद् अपि ज्ञायेत यथा.दृष्ट.श्रुतम्, एक.मन्त्राः सत्यम् उपहरत" इति ॥

११.३८
अनुपहरतां सप्त.रात्राद् ऊर्ध्वं द्वादश.पणो दण्डः, त्रि.पक्षाद् ऊर्ध्वम् अभियोगं दद्युः ॥

११.३९
साक्षि.भेदे यतो बहवः शुचयो_अनुमता वा ततो नियच्छेयुः, मध्यं वा गृह्णीयुः ॥

११.४०
तद् वा द्रव्यं राजा हरेत् ॥

११.४१
साक्षिणश् चेद् अभियोगाद् ऊनं ब्रूयुर् अतिरिक्तस्य_अभियोक्ता बन्धं दद्यात् ॥

११.४२
अतिरिक्तं वा ब्रूयुस् तद्.अतिरिक्तं राजा हरेत् ॥

११.४३
बालिश्याद् अभियोक्तुर् वा दुह्श्रुतं दुर्लिखितं प्रेत.अभिनिवेशं वा समीक्ष्य साक्षि.प्रत्ययम् एव स्यात् ॥

११.४४
"साक्षि.बालिष्येष्व् एव पृथग्.अनुयोगे देश.काल.कार्याणां पूर्व.मध्यम.उत्तमा दण्डाः" इत्य् औशनसाः ॥

११.४५
"कूट.साक्षिणो यम् अर्थम् अभूतं कुर्युर् भूतं वा नाशयेयुस् तद् दश.गुणं दण्डं दद्युः" इति मानवाः ॥

११.४६
"बालिश्याद् वा विसंवादयतां चित्रो घातः" इति बार्हस्पत्याः ॥

११.४७
न_इति कौटिल्यः ॥

११.४८
ध्रुवं हि साक्षिभिः श्रोतव्यम् ॥

११.४९
अशृण्वतां चतुर्.विंशति.पणो दण्डः, ततो_अर्धम् अब्रुवाणानाम् ॥

११.५०
देश.काल.अविदूरस्थान् साक्षिणः प्रतिपादयेत् ।

११.५०
दूरस्थान् अप्रसारान् वा स्वामि.वाक्येन साधयेत् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP