अर्थशास्त्रम् अध्याय ०३ - भाग ४

कौटिल्य अर्थात् चाणक्य द्वारा रचित अर्थशास्त्र हा प्राचीन ग्रंथ आहे.


४.०१
पति.कुलान् निष्पतितायाः स्त्रियाः षट्.पणो दण्डः, अन्यत्र विप्रकारात् ॥

४.०२
प्रतिषिद्धायां द्वादश.पणः ॥

४.०३
प्रतिवेश.गृह.अतिगतायाः षट्.पणः ॥

४.०४
प्रातिवेशिक.भिक्षुक.वैदेहकानाम् अवकाश.भिक्षा.पण्य.दाने द्वादश.पणो दण्डः ॥

४.०५
प्रतिषिद्धानां पूर्वः साहस.दण्डः ॥

४.०६
पर.गृह.अतिगतायाश् चतुर्.विंशति.पणः ॥

४.०७
पर.भार्या.अवकाश.दाने शत्यो दण्डः, अन्यत्र_आपद्भ्यः ॥

४.०८
वारण.अज्ञानयोर् निर्दोषः ॥

४.०९
"पति.विप्रकारात् पति.ज्ञाति.सुख.अवस्थ.ग्रामिक.अन्वाधि.भिक्षुकी.ज्ञाति.कुलानाम् अन्यतमम् अपुरुषं गन्तुम् अदोषः" इति आचार्याः ॥

४.१०
स-पुरुषं वा ज्ञाति.कुलम् ॥

४.११
कुतो हि साध्वी.जनस्यच्_छलम् ॥

४.१२
सुखम् एतद् अवबोद्धुम्, इति कौटिल्यः ॥

४.१३
प्रेत.व्याधि.व्यसन.गर्भ.निमित्तम् अप्रतिषिद्धम् एव ज्ञाति.कुल.गमनम् ॥

४.१४
तन्.निमित्तं वारयतो द्वादश.पणो दण्डः ॥

४.१५
तत्र_अपि गूहमाना स्त्री.धनं जीयेत, ज्ञातयो वा छादयन्तः शुल्क.शेषम् ॥ इति निष्पतनम् ।

४.१६
पति.कुलान् निष्पत्य ग्राम.अन्तर.गमने द्वादश.पणो दण्डः स्थाप्या.आभरण.लोपश् च ॥

४.१७
गम्येन वा पुंसा सह प्रस्थाने चतुर्.विंशति.पणः सर्व.धर्म.लोपश् च, अन्यत्र भर्म.दान.तीर्थ.गमनाभ्याम् ॥

४.१८
पुंसः पूर्वः साहस.दण्डः तुल्य.श्रेयसोः, पापीयसो मध्यमः ॥

४.१९
बन्धुर्.अदण्ड्यः ॥

४.२०
प्रतिषेधे_अर्ध.दण्डाः ॥

४.२१
पथि व्यन्तरे गूढ.देश.अभिगमने मैथुन.अर्थेन शङ्कित.प्रतिषिद्धायां वा पथ्य्.अनुसरणे संग्रहणं विद्यात् ॥

४.२२
ताल.अवचर.चारण.मत्स्य.बन्धक.लुब्धक.गो.पालक.शौण्डिकानाम् अन्येषां च प्रसृष्ट.स्त्रीकाणां पथ्य्.अनुसरणम् अदोषः ॥

४.२३
प्रतिषिद्धे वा नयतः पुंसः स्त्रियो वा गच्छन्त्यास् त एव_अर्ध.दण्डाः ॥ इति पथ्य्.अनुसरणम् ।

४.२४
ह्रस्व.प्रवासिनां शूद्र.वैश्य.क्षत्रिय.ब्राह्मणानां भार्याः संवत्सर.उत्तरं कालम् आकाङ्क्षेरन् अप्रजाताः, संवत्सर.अधिकं प्रजाताः ॥

४.२५
प्रतिविहिता द्वि.गुणं कालम् ॥

४.२६
अप्रतिविहिताः सुख.अवस्था बिभृयुः, परं चत्वारि वर्षाण्य् अष्टौ वा ज्ञातयः ॥

४.२७
ततो यथा.दत्तम् आदाय प्रमुञ्चेयुः ॥

४.२८
ब्राह्मणम् अधीयानं दश.वर्षाण्य् अप्रजाता, द्वादश प्रजाता, राज.पुरुषम् आयुः.क्षयाद् आकाङ्क्षेत ॥

४.२९
सवर्णतश् च प्रजाता न_अपवादं लभेत ॥

४.३०
कुटुम्ब.ऋद्धि.लोपे वा सुख.अवस्थैर् विमुक्ता यथा.इष्टं विन्देत, जीवित.अर्थम् आपद्.गता वा ॥

४.३१
धर्म.विवाहात् कुमारी परिग्रहीतारम् अनाख्याय प्रोषितम् अश्रूयमाणं सप्त तीर्थान्य् आकाङ्क्षेत, संवत्सरं श्रूयमाणम् ॥

४.३२
आख्याय प्रोषितम् अश्रूयमाणं पञ्च तीर्थान्य् आकाङ्क्षेत, दश श्रूयमाणम् ॥

४.३३
एक.देश.दत्त.शुल्कं त्रीणि तीर्थान्य् अश्रूयमाणम्, श्रूयमाणं सप्त तीर्थान्य् आकाङ्क्षेत ॥

४.३४
दत्त.शुल्कं पञ्च तीर्थान्य् अश्रूयमाणम्, दश श्रूयमाणम् ॥

४.३५
ततः परं धर्मस्थैर् विसृष्टा यथा.इष्टं विन्देत ॥

४.३६
तीर्थ.उपरोधो हि धर्म.वध इति कौटिल्यः ॥ इति ह्रस्व.प्रवासः ॥

४.३७
दीर्घ.प्रवासिनः प्रव्रजितस्य प्रेतस्य वा भार्या सप्त तीर्थान्य् आकाङ्क्षेत, संवत्सरं प्रजाता ॥

४.३८
ततः पति.सोदर्यं गच्छेत् ॥

४.३९
बहुषु प्रत्यासन्नं धार्मिकं भर्म.समर्थं कनिष्ठम् अभार्यं वा ॥

४.४०
तद्.अभावे_अप्य् असोदर्यं सपिण्डं कुल्यं वा_आसन्नम् ॥

४.४१
एतेषाम् एष एव क्रमः ॥

४.४२
एतान् उत्क्रम्य दायादान् वेदने जार.कर्मणि ।

४.४२
जार.स्त्री.दातृ.वेत्तारः सम्प्राप्ताः संग्रह.अत्ययम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP