अर्थशास्त्रम् अध्याय ०३ - भाग ७

कौटिल्य अर्थात् चाणक्य द्वारा रचित अर्थशास्त्र हा प्राचीन ग्रंथ आहे.


७.०१
"पर.परिग्रहे बीजम् उत्सृष्टं क्षेत्रिणः" इत्य् आचार्याः ॥

७.०२
"माता भस्त्रा, यस्य रेतस् तस्य_अपत्यम्" इत्य् अपरे ॥

७.०३
विद्यमानम् उभयम् इति कौटिल्यः ॥

७.०४
स्वयं.जातः कृत.क्रियायाम् औरसः ॥

७.०५
तेन तुल्यः पुत्रिका.पुत्रः ॥

७.०६
सगोत्रेण_अन्य.गोत्रेण वा नियुक्तेन क्षेत्र.जातः क्षेत्रजः पुत्रः ॥

७.०७
जनयितुर् असत्य् अन्यस्मिन् पुत्रे स एव द्वि.पितृको द्वि.गोत्रो वा द्वयोर् अपि स्वधा.रिक्थ.भाग् भवति ॥

७.०८
तत्.सधर्मा बन्धूनां गृहे गूढ.जातस् तु गूढजः ॥

७.०९
बन्धुना_उत्सृष्टो_अपविद्धः संस्कर्तुः पुत्रः ॥

७.१०
कन्या.गर्भः कानीनः ॥

७.११
सगर्भ.ऊढायाः सह.ऊढः ॥

७.१२
पुनर्.भूतायाः पौनर्भवः ॥

७.१३
स्वयं.जातः पितुर् बन्धूनां च दायादः ॥

७.१४
पर.जातः संस्कर्तुर् एव न बन्धूनाम् ॥

७.१५
तत्.सधर्मा माता.पितृभ्याम् अद्भिर् मुक्तो दत्तः ॥

७.१६
स्वयं बन्धुभिर् वा पुत्र.भाव.उपगत उपगतः ॥

७.१७
पुत्रत्वे_अधिकृतः कृतकः ॥

७.१८
परिक्रीतः क्रीतः ॥ इति ।

७.१९
औरसे तु_उत्पन्ने सवर्णास् तृतीय.अंश.हराः, असवर्णा ग्रास.आच्छादन.भागिनः ॥

७.२०
ब्राह्मण.क्षत्रिययोर् अनन्तरा.पुत्राः सवर्णाः, एक.अन्तरा असवर्णाः ॥

७.२१
ब्राह्मणस्य वैश्यायाम् अम्बष्ठः, शूद्रायां निषादः पारशवो वा ॥

७.२२
क्षत्रियस्य शूद्रायाम् उग्रः ॥

७.२३
शूद्र एव वैश्यस्य ॥

७.२४
सवर्णासु च_एषाम् अचरित.व्रतेभ्यो जाता व्रात्याः ॥

७.२५
इत्य् अनुलोमाः ॥

७.२६
शूद्राद् आयोगव.क्षत्त.चण्डालाः ॥

७.२७
वैश्यान् मागध.वैदेहकौ ॥

७.२८
क्षत्रियात् सूतः ॥

७.२९
पौराणिकस् त्व् अन्यः सूतो मागधश् च, ब्रह्म.क्षत्राद् विशेषः ॥

७.३०
त एते प्रतिलोमाः स्वधर्म.अतिक्रमाद् राज्ञः सम्भवन्ति ॥

७.३१
उग्रान् नैषाद्यां कुक्कुटः, विपर्यये पुल्कसः ॥

७.३२
वैदेहिकायाम् अम्बष्ठाद् वैणः, विपर्यये कुशीलवः ॥

७.३३
क्षत्तायाम् उग्रात्_श्व.पाकः ॥

७.३४
इत्य् एते_अन्ये च_अन्तरालाः ॥

७.३५
कर्मणा वैश्यो रथ.कारः ॥

७.३६
तेषां स्व.योनौ विवाहः, पूर्व.अपर.गामित्वं वृत्त.अनुवृत्तं च ॥

७.३७
शूद्र.सधर्माणो वा, अन्यत्र चण्डालेभ्यः ॥

७.३८
केवलम् एवं वर्तमानः स्वर्गम् आप्नोति राजा, नरकम् अन्यथा ॥

७.३९
सर्वेषाम् अन्तरालानां समो विभागः ॥

७.४०
देशस्य जात्याः संघस्य धर्मो ग्रामस्य वा_अपि यः ।

७.४०
उचितस् तस्य तेन_एव दाय.धर्मं प्रकल्पयेत् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP