संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसरत्नसमुच्चय| अध्याय १७ रसरत्नसमुच्चय अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ रसरत्नसमुच्चय - अध्याय १७ श्रीशालिनाथ कृत रसरत्नसमुच्चय रसचिकित्सा का सर्वांगपूर्ण ग्रन्थ है । इसमें रसों के उत्तम उपयोग तथा पारद-लोह के अनेक संस्कारों का उत्तम वर्णन है अतएव समाज में यह बहुपयोगी सिद्ध हो रहा है । Tags : rasaratna samuchayavagbhatacharyaVedआयुर्वेदरसरत्नसमुच्चयवाग्भट्टाचार्य अध्याय १७ Translation - भाषांतर अथ मूत्रकृच्छ्राश्मर्यादिचिकित्सनम्कटौ कुक्षिप्रदेशे च शूलं प्रथमतो भवेत् ।पश्चाद्रोधो ज्वलन्मूत्रम् अश्मरीरोगलक्षणम् ॥१॥पाषाणभेदीरसःरसं द्विगुणगंधेन मर्दयित्वा प्रयत्नतः ।वसुः पुनर्नवा वासा श्वेता ग्राह्या प्रयत्नतः ॥२॥तद्द्रवैर्भावयेदेनं प्रत्येकं तु दिनत्रयम् ।पक्वं मूषागतं शुष्कं स्वेदयेज्जलयन्त्रतः ॥३॥पाषाणभेदी नामायं नियुञ्जीतास्य वल्लयुक् ।गोपालकर्कटीदुग्धं भूम्यामलकमूलिका ।कुलत्थक्वाथतोयेन पिष्ट्वा तदनुपाययेत् ॥४॥द्वितीयः पाषाणभेदीरसःरसेन सितवर्षाभ्वा रसं द्विगुणगंधकम् ।घृष्टं पचेच्च मूषायां द्वौ माषौ तस्य भक्षयेत् ॥५॥पातालकर्कटीमूलं कुलत्थोदैः पिबेदनु ।गोकण्टकसदाभद्रामूलक्वाथं पिबेन्निशि ।अयं पाषाणभिन्नाम्ना रसः पाषाणभेदकः ॥६॥गोक्षुरबीजसमुत्थं चूर्णमविक्षीरसंयुक्तम् ।रसवरमिश्रं पिबतश्चूर्णीभूत्वाश्मरी पतति ॥७॥त्रिविक्रमरसःमृतताम्रमजाक्षीरैः पाच्यं तुल्यं गते द्रवे ।तत्ताम्रं शुद्धसूतं च गंधकं च समं समम् ॥८॥निर्गुण्ड्युत्थद्रवैर्मर्द्यं दिनं तद्गोलम् अन्ध्रयेत् ।यामैकं वालुकायंत्रे पाच्यं योज्यं द्विगुञ्जकम् ॥९॥बीजपूरस्य मूलं तु सजलं चानुपाययेत् ।रसस्त्रिविक्रमो नाम्ना मासैकेनाश्मरीप्रणुत् ॥१०॥आनन्दभैरवीवटीतिलापामार्गकाण्डं च कारवेल्ल्या यवस्य च ।पलाशकाष्ठसंयुक्तं सर्वं तुल्यं दहेत्पुटे ॥११॥तन्निष्कैकमजामूत्रैर्वटीं चानन्दभैरवीम् ।पाययेदश्मरीं हन्ति सप्ताहान्नात्र संशयः ॥१२॥सामान्योपायःपाण्डुरं फलिकामूलं जलेनैवाश्मरीहरम् ॥१३॥मधुना च यवक्षारं लीढं स्याद् अश्मरीहरम् ॥१४॥हरिद्रागुडकर्षैकं चारनालेन वा पिबेत् ॥१५॥वन्ध्याकर्कोटकीकन्दं भक्ष्य क्षौद्रं सितायुतम् ।अश्मरीं हन्ति नो चित्रं कर्षमात्रं शिवोदितम् ॥१६॥प्रमेहशोषस्तापोऽङ्गकार्श्यं च बहुमूत्रत्वम् एव च ।अस्वास्थ्यं सर्वगात्रेषु मूत्रमेहस्य लक्षणम् ॥१७॥गुडमार्कण्डीमार्कण्डीचूर्णमादाय सगुडं खादयेन्निशि ॥१८॥लघुलोकेश्वररसःमृतसूतस्य भागैकं चत्वारः शुद्धगन्धकात् ।पिष्ट्वा वराटकं तेन रसपादं च टंकणम् ॥१९॥क्षीरैः पिष्ट्वा मुखं रुद्ध्वा वराटांश्चान्ध्रयेत्पुटेत् ।स्वांगशीतं विचूर्ण्याथ लघुलोकेश्वरो रसः ॥२०॥चतुर्गुंजारसश्चायं मरिचैकोनविंशतिः ।जातिमूलपलैकं तु अजाक्षीरेण पेषयेत् ।शर्कराभावितं चानु पीत्वा कृच्छ्रहरं परम् ॥२१॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP