संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसरत्नसमुच्चय| अध्याय ७ रसरत्नसमुच्चय अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ रसरत्नसमुच्चय - अध्याय ७ श्रीशालिनाथ कृत रसरत्नसमुच्चय रसचिकित्सा का सर्वांगपूर्ण ग्रन्थ है । इसमें रसों के उत्तम उपयोग तथा पारद-लोह के अनेक संस्कारों का उत्तम वर्णन है अतएव समाज में यह बहुपयोगी सिद्ध हो रहा है । Tags : rasaratna samuchayavagbhatacharyaVedआयुर्वेदरसरत्नसमुच्चयवाग्भट्टाचार्य अध्याय ७ Translation - भाषांतर रसशालां प्रकुर्वीत सर्वबाधाविवर्जिते ।सर्वौषधिमये देशे रम्ये कूपसमन्विते ॥१॥यक्षत्र्यक्षसहस्राक्षदिग्विभागे सुशोभने ।नानोपकरणोपेतां प्राकारेण सुशोभिताम् ॥२॥शालायाः पूर्वदिग्भागे स्थापयेद् रसभैरवम् ।वह्निकर्माणि चाग्नेये याम्ये पाषाणकर्म च ॥३॥नैरृत्ये शस्त्रकर्माणि वारुणे क्षालनादिकम् ।शोषणं वायुकोणे च वेधकर्मोत्तरे तथा ।स्थापनं सिद्धवस्तूनां प्रकुर्याद् ईशकोणके ॥४॥पदार्थसंग्रहः कार्यो रससाधनहेतुकः ।सत्त्वपातनकोष्ठीं च झरत्कोष्ठीं सुशोभनाम् ॥५॥भूमिकोष्ठीं चलत्कोष्ठीं जलद्रोण्योऽप्यनेकशः ।भस्त्रिकायुगलं तद्वन्नलिके वंशलोहयोः ॥६॥स्वर्णायोघोषशुल्वाश्मकुण्ड्यश् चर्मकृतां तथा ।करणानि विचित्राणि द्रव्याण्यपि समाहरेत् ॥७॥कण्डणी पेषणी स्वल्पा द्रोणीरूपाश्च वर्तुलाः ।आयसास्तप्तखल्लाश्च मर्दकाश्च तथाविधाः ॥८॥सूक्ष्मच्छिद्रसहस्राढ्या द्रव्यगालनहेतवे ।चालनी च कटत्राणि शलाका हि च कुण्डली ॥९॥सिएवेचालनी त्रिविधा प्रोक्ता तत्स्वरूपं च कथ्यते ।वैणवीभिः शलाकाभिर्निर्मिता ग्रथिता गुणैः ।कीर्तिता सा सदा स्थूलद्रव्याणां गालने हिता ॥१०॥सिएवे-व्.२चूर्णचालनहेतोश्च चालन्यन्यापि वंशजा ॥११॥कर्णिकारस्य शाल्मल्या हरिजातस्य कम्बया ।चतुरङ्गुलविस्तारयुक्तया निर्मिता शुभा ॥१२॥सिएवे-कुण्डलीकुण्डल्यरत्निविस्तारा छागचर्माभिवेष्टिता ।वाजिवालाम्बरानद्धतला चालनिका परा ।तया प्रचालनं कुर्याद्धर्तुं सूक्ष्मतरं रजः ॥१३॥मूषामृत्तुषकार्पासवनोपलकपिष्टकम् ।त्रिविधं भेषजं धातुजीवमूलमयं तथा ।शिखित्र, शर्कराशिखित्रा गोवरं चैव शर्करा च सितोपला ॥१४॥छर्चोअल्शिखित्राः पावकोच्छिष्टा अङ्गाराः कोकिला मताः ॥१५॥छर्चोअल्-कोकिलकोकिलाश् चेतिताङ्गारा निर्वाणाः पयसा विना ॥१६॥पिष्टकं छगणं छाणम् उपलं चोत्पलं तथा ।गिरिण्डोपलसाठी च संशुष्कच्छगणाभिधाः ॥१७॥काचायोमृद्वराटानां कूपिका चषकानि च ॥१८॥बोत्त्लेकूपिका कुपिका सिद्धा गोला चैव गिरिण्डिका ॥१९॥चषकपर्यायाःचषकं च कटोरी च वाटिका खारिका तथा ।कञ्चोली ग्राहिका चेति नामान्येकार्थकानि हि ॥२०॥शूर्पादिवेणुपात्राणि क्षुद्रशिप्राश्च शङ्खिकाः ।क्षुरप्राश्च तथा पाक्यः यच्चान्यत्तत्र युज्यते ।पालिका कर्णिका चैव शाकच्छेदनशस्त्रकाः ॥२१॥शालासम्मार्जनाद्यं हि रसपाकान्तकर्म यत् ।तत्रोपयोगि यच्चान्यत्तत्सर्वं परविद्यया ॥२२॥श्रीरसाङ्कुशया सर्वं मन्त्रयित्वा समर्चयेत् ।अन्यथा तद्गतं तेजः परिगृह्णन्ति भैरवाः ॥२३॥रससंचिन्तका वैद्या निघण्टुज्ञाश्च वार्त्तिकाः ।सर्वदेशजभाषाज्ञाः संग्राह्यास्तेऽपि साधकैः ॥२४॥रसपाकावसानं हि सदाघोरं च जापयेत् ॥२५॥सोद्यमाः शुचयः शूरा बलिष्ठाः परिचारकाः ॥२६॥धर्मिष्ठः सत्यवाग्विद्वान् शिवकेशवपूजकः ।सदयः पद्महस्तश्च संयोज्यो रसवैद्यके ॥२७॥पताकाकुम्भपाथोजमत्स्यचापाङ्कपाणिकः ।अनामाधस्थरेखाङ्कः स स्यादमृतहस्तवान् ॥२८॥अदेशिकः कृपामुक्तो लुब्धो गुरुविवर्जितः ।कृष्णरेखाकरो वैद्यो दग्धहस्तः स उच्यते ॥२९॥निग्रहमन्त्रज्ञास्ते योज्या निधिसाधने ॥३०॥बलिष्ठाः सत्यवन्तश्च रक्ताक्षाः कृष्णविग्रहाः ।भूतत्रासनविद्याश्च ते योज्या बलिसाधने ॥३१॥निर्लोभाः सत्यवक्तारो देवब्राह्मणपूजकाः ।यमिनः पथ्यभोक्तारो योजनीया रसायने ॥३२॥धनवन्तो वदान्याश्च सर्वोपस्करसंयुताः ।गुरुवाक्यरता नित्यं धातुवादेषु ते शुभाः ॥३३॥तत्तदौषधनामज्ञाः शुचयो वञ्चनोज्झिताः ।नानाविषयभाषाज्ञास्ते मता भेषजाहृतौ ॥३४॥शुचीनां सत्यवाक्यानामास्तिकानां मनस्विनाम् ।संदेहोज्झितचित्तानां रसः सिध्यति सर्वदा ॥३५॥दशाष्टक्रियया सिद्धो रसोऽसौ साधकोत्तमः ।हा रसो नष्टमित्युक्त्वा सेवेतान्यत्र तं रसम् ॥३६॥रससिद्धो भवेन्मर्त्यो दाता भोक्ता न याचकः ।जरामुक्तो जगत्पूज्यो दिव्यकान्तिः सदा सुखी ॥३७॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP