संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसहृदयतंत्र| अध्याय १० रसहृदयतंत्र अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ रसहृदयतंत्र - अध्याय १० प्रसिद्ध रसायनशास्त्री श्री गोविन्द भगवतपाद जो शंकराचार्य के गुरु थे, द्वारा रचित ‘रसहृदयतन्त्र' ग्रंथ काफी लोकप्रिय है। Tags : chemistrygovind bhagvadpadrasahridaytantraVedआयुर्वेदगोविन्द भगवतपादमुग्धावबोधिनीरसहृदयतन्त्र अध्याय १० Translation - भाषांतर अथ सत्वनिर्गममभिधास्यते ।वैक्रान्तकान्तसस्यकमाक्षिकविमलादयो विना सत्वं ।शुद्धा अपि नो द्वन्द्वे मिलन्ति न च तान्रसो ग्रसति ॥१॥नागनासिकाभिधानं चन्द्रोदकं अमृतं आप्तकाठिन्यं ।रसवैक्रान्तकं एवं बध्नाति रसं स्वसत्त्वेन ॥२॥(शैलोदक) नानाविधसंस्थानं निर्जरशिखरिशिखरसम्भूतं ।धारोदम्भसि श्रेष्ठं तदश्म शैलोदकं प्राप्य ॥३॥(वैक्रान्तः: सत्त्वः: पातन) भस्त्राद्वयेन हठतो ध्मातव्यं पञ्चमाहिषसुबद्धं ।दत्त्वा दशांशस्वर्जिकपटुटंकणगुञ्जिकाक्षारान् ॥४॥तद्गच्छति कठिनत्वं मुञ्चति सत्वं स्फुलिङ्गकाकारं ।मुक्तानिकरप्रायं ग्राह्यं तत्काचं अधिवर्ज्य ॥५॥रसवैक्रान्तकमेवं मिलति द्वन्द्वान्वितं समं हेम्ना ।निर्व्यूढं घनसत्वं तेन रसो बन्धमुपयाति ॥६॥(सत्त्वपातन) वज्राभ्रकान्तसस्यकमाक्षिकप्रभृतिसकलधातूनां ।पातयति सत्वमेषां पिण्डी ध्माता दृढाङ्गारैः ॥७॥(माक्षिकः: सत्त्वः: ) हित्वा माक्षिकसत्वं नान्येषां शक्तिरस्ति लोहघ्नी ।न पतति तावत्सत्वं भस्त्रान्ते न यावदाह्रियेत् ॥८॥(माक्षिकः: सत्त्वः:) रक्तं मृदु नागसमं सत्वं यस्माद्धि माक्षिकात्पतितं ।गन्धाश्मनोऽपि तद्वत्कार्यं यत्नेन मृदुभावं ॥९॥(माक्षिकः: सत्त्वः: पातन) लवणाम्लेन सुपुटितं माक्षिकमम्लेन मर्दितं विधिना ।मुञ्चति सोष्णे ग्रासं आयसपात्रे तु पिष्टिका भवति ॥१०॥(सत्त्वः: ) तुत्थाद्धि ताप्यजसमं समसृष्टं पतति वै सत्वं ।अभ्रवैक्रान्तकान्तप्रभृतीनां तत्र लोहनिभं ॥११॥स्त्रीवज्रीदुग्धभावितमेरण्डस्नेहभावितं शतं ध्मातं ।एवं त्रिभिरिह वारैः शुल्वसमं भवति रञ्जकं हैमं ॥१२॥(माक्षिक, रसकः: सत्त्वः: पातन) कदलीरसशतभावितमध्वैरण्डतैलपरिपक्वं ।ताप्यं मुञ्चति सत्वं रसकं चैवं त्रिसन्तापैः ॥१३॥ऊर्णाटङ्कणगुडपुरलाक्षासर्जरसैः सर्वधातुभिः पिष्टैः ।छागीक्षीरेण कृता पिण्डी शस्ता हि सत्वविधौ ॥१४॥चूर्णितसत्वसम्भारं त्रिंशत्पलमादरेण संगृह्य ।टंकणपलसप्तयुतं गुंजापलत्रितययोजितं चैव ॥१५॥तिलचूर्णककिट्टपलैर्मत्स्यैरालोड्य द्विरंशयुक्तैश्च ।गोधूमबद्धपिण्डी गोपञ्चकभाविता बहुशः ॥१६॥कोष्ठकधमनविधिना तीव्रं भस्त्रानलेन तत्पतति ।संद्रवति चाभ्रसत्त्वं तथैव सर्वाणि सत्वानि ॥१७॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP