रसहृदयतंत्र - अध्याय ३

प्रसिद्ध रसायनशास्त्री श्री गोविन्द भगवतपाद जो शंकराचार्य के गुरु थे, द्वारा रचित ‘रसहृदयतन्त्र' ग्रंथ काफी लोकप्रिय है।


घनरहितबीजचारणसम्प्राप्तदलादिलाभकृतकृत्याः ।
कृपणाः प्राप्य समुद्रं वराटिकालाभसंतुष्टाः ॥१॥
अन्ये पुनर्महान्तो लक्ष्मीकरिराजकौस्तुभादीनि ।
अवधीर्य लब्धवन्तः परामृतं चामरा जाताः ॥२॥
क्षारौषधिपट्वम्लैः क्षुद्बोधो रागबन्धने स्वेदात् ।
न पुनः पक्षच्छेदो द्रवत्वं वा विना गगनं ॥३॥
अभ्रकजीर्णो बलवान्भवति रसस्तस्य चारणे प्रोक्ताः ।
संधानवासनौषधिनिर्मुखसमुखा महायोगाः ॥४॥
(अभ्रः: ) निश्चन्द्रिकं हि गगनं क्षाराम्लैर्भावितं तथा रुधिरैः ।
सृष्टित्रयनीरकणातुम्बरुरसमर्दितं चरति ॥५॥
(मेर्चुर्यः: अभ्रचारण) यवचिञ्चिकाम्बुपुटितं तन्मूलशतावरीगदाकुलितं ।
घनरवशिग्रुपुनर्नवरसभावितमभ्रकं चरति ॥६॥
सर्जीक्षितिखगटङ्कणलवणान्वितं अर्कभाजने त्रिदिनं ।
पर्युषितमारनालं गगनादिषु भावने शस्तं ॥७॥
तस्मिन्नागं शुद्धं प्रद्राव्य निषेचयेच्छतं वारान् ।
वङ्गं वा तारविधौ रसायने नैव तद्योज्यं ॥८॥
गगनरसोपरसामृतलोहरसायसादिचूर्णानि ।
सर्वमनेन ह भाव्यं यत्किंचित्चारणावस्तु ॥९॥
आदौ खल्वे मृदितां पिष्टीं हेम्नश्च तां रसश्चरति ।
तारस्य तारकर्मणि दत्त्वा सूते ततो गगनं ॥१०॥
त्रुटिशो दत्त्वा मृदितं सारे खल्वेऽभ्रहेमलोहादि ।
चरति रसेन्द्रः क्षितिखगवेतसबीजपूराम्लैः ॥११॥
समुखं निर्मुखमथवा तुल्यं द्विगुणं चतुर्गुणं वापि ।
अष्टगुणं षोडशगुणमथवा द्वात्रिंशतागुणितं ॥१२॥
इति पत्त्राभ्रकं उक्तं तेन विधानेन चारयेत्सूतं ।
(चारण) ग्रासः पिष्टी गर्भस्त्रिलक्षणा चारणा भवति ॥१३॥
दोलनविधिना यैरपि नानाविधभङ्गसंस्कृतं गगनं ।
चारणविधौ प्रदिष्टं दृष्टं नोद्धूयमानं तैः ॥१४॥
अन्येऽपि तुच्छमतयो गन्धकनिष्पिष्टिशुल्बपिष्टिरजः ।
दोलनविधिनोद्धूतं रसजीर्णं तदिति मन्यन्ते ॥१५॥
(गोलकमुख) तैलादिकतप्तरसे हाटकतारादिगोलकमुखेन ।
चरति घनं रसराजो हेमादिभिरेति पिण्डत्वं ॥१६॥
(मुखः: शुकपिच्छमुख) अन्ये स्वच्छं कृत्वा शुकपिच्छमुखेन चारयन्ति घनं ।
सिद्धोपदेशविधिना आशितग्रासे न शुष्केण ॥१७॥
अथवा माक्षिकगगनं समभागं पटुयुतं पक्वं ।
प्रक्षिप्य लोहपात्रे स्वेदान्तश्चरति कृष्णाभ्रं ॥१८॥
तं प्रवक्ष्याम्युपदेशं गन्धाभ्रकसंप्रवेशनं येन ।
पक्षछिन्नश्च रसो योग्यः स्याद्रसरसायनयोः ॥१९॥
रसराजरागदायी बीजानां पाकजारणसमर्थः ।
सूतकपक्षच्छेदी रसबन्धे गन्धकोऽभिहितः ॥२०॥
(मेर्चुर्यः: मारण, पक्षछेद) दत्त्वा खल्वे त्रुटिशो गन्धकं आदौ रसं च त्रुटिशोऽपि ।
तावच्च मर्दनीयं यावत्सा पिष्टिका भवति ॥२१॥
तदनु च द्रुतबलिवसया समभागनियोजितं तथा गगनं ।
त्रुटिशो रसं च दत्त्वा कुर्वीत यथेप्सितां पिष्टिं ॥२२॥
सापि च दीप्तैरुपलैर्निपात्यतेऽधोऽथ दीपिकायन्त्रे ।
तदनु च निर्मुक्तमलो निकृन्तपक्षोऽभ्रगन्धाभ्यां ॥२३॥
(मेर्चुर्यः: मारण) अथवा गन्धकपिष्टिं पक्त्वा द्रुतगन्धकस्य मध्ये तु ॥२४॥
सा चापि हेमपिष्टिर्विपच्यते गन्धके भूयः ।
इत्थं हेम्ना सूतो मिलति द्वंद्वे तथा क्षणान्म्रियते ॥२५॥
इतरे पक्षच्छेदं द्वंद्वे रसमारणं न वाञ्छन्ति ।
बीजानामपि पाकं हृष्यन्ति च तदनु तप्यन्ति ॥२६॥
इत्थमनेकदोषैर्बहुश्रमैर्गगनचारणं मत्वा ।
निर्दिश्यते प्रकारः कर्मणि शास्त्रेऽपि संवादी ॥२७॥
अग्राह्यो निर्लेपः सूक्ष्मगतिर्व्यापकोऽक्षयो जीवः ।
यावद्विशति न योनौ तावद्बन्धं कुतो भजते ॥२८॥

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP