बृहद्यात्रा - जयोत्तर

‘ गणित ज्योतिष' या विषयावरील वराहमिहीराने लिहीलेला हा ग्रंथ ज्योतिषप्रेमींसठी अत्यंत उपयोगी आहे


दिग्दाहक्षतजरजोश्मवृष्टिपातैर् निर्घातक्षितिचलनाद् इवैकृतैश् च ।

युद्धान्ते मृगशकुनैश् च दीप्तनादैर् नो भद्रं भवति जये ऽपि पार्थिवस्य ॥

शुभा मृगपतत्रिणो मृदुसमीरणो ह्लादकृत्

ग्रहाः स्फुटमरीचयो विगतरेणुदिङ्मण्डलम् ।

यदान्यद् अपि वैकृतं न विजयावसाने भवेत्

तदा सुखम् अकण्टकं नृपतिर् अत्ति देशं रिपोः ।

उद्वाहम् अकालोत्सवम् अभिषेकं चात्मजस्य यः कृत्वा ।

प्रस्थानाविहतः सो ऽभ्येति ततश् चोत्सवदिनेषु ॥

परविषयपुराप्तौ साधुदेवद्विजस्वं

कुलजनवनिताश् च क्ष्माधिपो नोपरुन्ध्यात् ।

विगजतुरगशस्त्रान्नार्तिभीतांश् च हन्याच्

छुभतिथिदिवसर्क्षे हृष्टसैन्यो वशेच् च ॥

स्वविषयम् उपगम्य मानवेन्द्रो ऽवलिम् उपयाचितकानि चाधिकानि ।

निगदितविधिनैव संप्रदद्यात् प्रथमगणासुरभूतदैवतेभ्यः ॥

इति मनुजपतिर् यथोपदेशं भगणविदां प्रकरोति यो वचांसि ।

स सकलनृपमण्डलाधिपत्यं व्रजति दिविव पुरन्दरो ऽचिरेण ॥


इति बृहद्यात्रा

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP