बृहद्यात्रा - अभियोज्य

‘ गणित ज्योतिष' या विषयावरील वराहमिहीराने लिहीलेला हा ग्रंथ ज्योतिषप्रेमींसठी अत्यंत उपयोगी आहे


अक्षेपशीलः परुषाभिधायी विरक्तभृत्यः परदारगामी ।

लुब्धो ऽसहायो व्यसनी कृतघ्नः स्थितिप्रभेत्ता करशीर्णराष्ट्रः ॥

विस्रम्भहा क्रोधवशो नृशंसः क्षुद्रः प्रमादी न बहुश्रुतश् च ।

दिव्यान्तरिक्षक्षितिजैर् विकारैर् निपीडितो यः स तु दैवहीनः ॥

अतो विपर्यस्तगुणेन राज्ञा तादृग्विधो ऽरिस्त्व् अभियुक्तमात्रः ।

तरुर् घुनैर् जग्ध इवात्तवीर्यो महान् अपि क्षिप्रम् उपैति भङ्गम् ॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP