बृहद्यात्रा - तिथिगुण

‘ गणित ज्योतिष' या विषयावरील वराहमिहीराने लिहीलेला हा ग्रंथ ज्योतिषप्रेमींसठी अत्यंत उपयोगी आहे


यात्राकालम् अतः परं मुनिमतान्य् आलोक्य संख्यापया -

(म्य)भ्युद्धुष्य पृथूक्तम् अक्षरगुरौ सम्पन्न्नम् ईशं भुवः ।

ज्ञाते जन्मनि तस्य यानसमयं वांछन्ति होराविदस्

त्व् अज्ञाते ऽप्य् अफलेषु नाक्षरम् इव प्राहात्र रत्नावलिम् ॥

विदिते होराराशौ स्थानबलपरिग्रहे ग्रहाणां च ।

आयुषि च परिज्ञाते शुभम् अशुभं वा फलं वाच्यम् ॥

अन्ये वदन्त्य् अविदिते (त्व )पि जन्मकाले

योग्यः प्रयाणसमयो मनुजेश्वराणाम् ।

प्रश्नोदयोद्भवफल् (आन्वित )सिद्धिभाग्यस्

तत्त्वार्थविन्निग (द )ति स्म वचो वशिष्ठः ॥

अपृच्छतः पृच्छतो वा यियासोर् यस्य कस्य चित् ।

होराकेन्द्रत्रिकोणेभ्यस् तस्य विन्द्याच् छुभाशुभम् ॥

दैवज्ञस्य हि दैवेन सदसत्फलवांछतः ।

अवशो गोचरं मर्त्यः सर्वः समुपनीयते ॥

अश्रौषीच् च पुरा विष्णोर् ज्ञानार्थं समुपस्थितः ।

वचनं लोकनाथस्य निःसृतं मुखपङ्कजात् ॥

यत् सारं पृच्छतः पुंसो ग्रहरा (श्या )श्रितं फलम् ।

तत्सारं तस्य जन्म स्याद् य (द्य )प्य् अन्यगृहे भवेत् ॥

बुध्वा शास्त्रं यथान्यायं बलाबलविधानतः ।

यथोक्तं जातके सर्वं तथैवात्रापि चिन्तयेत् ॥

तस्मान् नृपः कुसुमरत्नफलाग्रहस्तः

प्रातः प्रणम्य रवये हरिदिङ्मुखस्थः ।

होराङ्गशास्त्रकुशलान् हितकारिणश् च

संहृत्य दैवगणकान् सकृद् एव पृच्छेत ॥

अथ नृपतिसमीपे दैववित् पृष्टमात्रह्

फलम् उद्यनिमित्तैस् तर्कयेच् छास्त्रदृष्ट्या ।

सद् इति सदसि वाच्यं यद्य् अपि स्याद् असत् तत्

स्फुटम् पै कथनीयं भूभुजे मन्त्रिणे वा ॥

सुमधुरफलपुष्पक्षीरवृक्षावृतायां

चरणगतिसुखायां गोशकृत्पेयवत्याम् ।

सलिलकुसुमवत्यां स्नानिनो भद्रमूर्ध्वं

ग्रहभगणगतिज्ञः प्रादिशेत् पृच्छकस्य ॥

स्तनचरणतलौष्ठाङ्गुष्ठहस्तोपराङ्गं

श्रवणवदननासागुह्यरन्ध्राणि भूपः ।

स्पृशति यदि कराग्रैर् गण्डकट्यंसकं वा

प्रवदति शुभशब्दं वाहिनी शास्ति शत्रून् ॥

उदयम् उदयपं वा जन्मभं जन्मपं वा

तद् उपचयगृहं वा वीक्ष्य लग्ने यियासोः ।

विनिहतम् अरिपक्षं विद्धि शत्रोर् इदं वा

यदि हिबुकसमेतं पृच्छतो ऽस्तस्थितं वा ॥

पार्ष्णिग्राहः पृष्ठतो भास्करस्य प्राग् यातव्यस्तिग्मरश्मेश् च यानः ।

आक्रन्दार्कात् सप्तमे यः स्थितश् च तत्तुल्यास्ते शक्तितश् चिन्तयीयाः ॥

जीवज्ञार्कसितापरैः सुतसुहृद्दुश्चित्कलग्नायगैः

सिद्धार्थो ऽरिगणान् विजित्य न चिरात् प्रष्टा समेत्यालयम् ।

लग्ने वा कुजमन्दयोः सुतगते जीवे रवौ कर्मगे

लाभे कर्मणि वा सितेन्दुसुतयोः प्रष्टुर् जयो निश्चितः ॥

तस्मिन्न् एव भवेद् योगे यदि शुक्रो ऽष्टम् आश्रितः ।

प्रष्टारम् उद्यमाद् एव हतशक्तिर् विशस्त्य् अरिः ॥

गुर्वर्कशशिभिः सिद्धिर् लग्नारिदशमस्थितैः ।

तद्वल् लग्नारिरन्ध्रस्थैर्जीवशुक्रदिवाकरैः ॥

सचिवाप्तिर् गुरावाये कर्मण्य् असितवक्रयोः ।

चतुर्थे ज्ञे ऽष्टमे चन्द्रे जायास्थे च सिते जयः ॥

कर्मण्य् आरे रवावाये तृतीयस्थे ऽर्कनन्दने ।

चन्द्रे षष्ठे विलग्नस्थैः शेषैः प्रष्टुर्ध्रुवो जयः ॥

सहजे ऽर्कार्किभूपुत्रैः सौम्यैर् लग्नगतैर् जयः ।

गुरौ वा लग्नगे पापैर् लाभे कर्मणि वा स्थितैः ॥

माहेयम (न्द )योः षष्ठे लग्ने गुरुशशाङ्कयोः ।

सितचन्द्रजयोर् अन्ते जयः कर्मणि तीक्ष्णगौ ॥

इत्य् योगाः शुभाः प्रोक्ताः प्रश्नकाले जयाश्रिताः ।

अशुभास् तु भवन्त्य् अत्र तान् प्रवक्ष्याम्य् अतः परम् ॥

युद्धे भङ्गो यमेन्द्वारैर् नवमात्मजलग्नगैः ।

शशाङ्कयमयोर् लग्ने मृत्युर् भूसुतदृष्टयोः ॥

सवक्रे निधने मन्दे मृत्युर् लग्ने दिवाकरे ।

चन्द्रे ऽस्मिन् त्र्यायमृत्युस्थे ससूर्ये वा वदेद् वधम् ॥

वक्रज्ञशशिभिर् द्यूने प्रष्टुर् नाशो ऽपि गच्छतः ।

क्षुन्माराशत्रुवृद्धिश् च लग्ने माहेयशुक्रयोः ॥

चन्द्रावनीजयोर् मूर्तौ षष्ठे शशिजशुक्रयोः ।

निधनस्थे सहस्रांशौ विज्ञेयो मन्त्रिणो वधः ॥

तनयस्य वधः प्रष्टुः पापैर् उदयपुत्रगैः ।

सचन्द्रे रुधिरे लग्ने भङ्गः सूर्यात्मजेक्षिते ॥

द्यूननैधनगे चन्द्रे लग्नं याते दिवाकरे ।

विपर्यये वा यातस्य त्रासभङ्गवधागमः ॥

द्वित्रिकेन्द्रस्थितैः पापैः सौम्यैश् च बलवर्जितैः ।

अष्टमस्थे निशानाथे प्रष्टुर् बन्धवधात्ययाः ॥

कुजचन्द्रमसोर् द्यूने स्वभेदो ऽर्कबुधोदये ।

तद्वन् मन्दारयोर् युद्धे भङ्गः सौम्यार्कयोस् तथा ॥

सर्वैस् तु नवमे राजा हन्ति मन्त्रिपुरोहितान् ।

योगे ऽस्मिन्न् उदये चन्द्रे सुतस्थपतिदेशिकान् ॥

अर्कार्कसुतयोर् लग्ने दृष्टयोः क्षितिसूनुना ।

चन्द्रे ऽस्ते विबलैः सौम्यैः प्रष्टुः सेनापतेर् वधः ॥

विधने वक्रयमयोश्चन्द्रे ऽस्ते लग्नगे रवौ ।

ज्ञे तृतीये च विक्रम्य समन्त्री हन्यते नृपः ॥

मूर्घोदयं शुभसुहृद्युतवीक्षितं वा

लग्नं शुभाश् च बलिनः शुभवर्गलग्ने ।

सिद्धिप्रदं भवति नेष्टम् अतो ऽन्यथा तज्

जन्मप्रयाणफलयुक्तिभिर् अन्यद् उद्यम् ॥

निधनहिबुकहोरासप्तमार्थेषु पापा

न शुभफलकराः स्युः पृच्छतां मानवानाम् ।

दशमभवनयुक्तेष्व् एषु सौम्याः प्रशस्ताः

सदसद् इदम् अशेषं यानकाले ऽपि चिन्त्यम् ॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP