बृहद्यात्रा - उत्पात

‘ गणित ज्योतिष' या विषयावरील वराहमिहीराने लिहीलेला हा ग्रंथ ज्योतिषप्रेमींसठी अत्यंत उपयोगी आहे


परिवेषो ऽर्कशशिनोः शत्रुपक्षग्रहैः सह ।

स्निग्धो ऽखण्डश् च जयदः पापदो बहुमण्डलः ॥

प्रतिलोमो ऽतिबहुलो नेष्ट इष्टः प्रदक्षिणः ।

नीहारः पांशुपातश् च हितः स्निग्धः प्रदक्षिणः ॥

गन्धर्वनगरं हन्ति प्राक्प्रभृत्य् अवनीश्वरम् ।

बलेशं युवराजं च पुरोहितम् इति क्रमात् ॥

सिताद्यं ब्राह्मणादींश् च विदिक्षु वर्णसङ्करान् ।

प्रदक्षिणं तु यात्रायां जयदं नेष्टम् अन्यथा ॥

दिशां दाहो ऽथ जयदः प्रदक्षिण उपागतः ।

श्वभ्रोन्नते वधो राज्ञो जयाय व्यत्ययेन च ॥

घृताम्बुपयसां स्रावे च्युते वृक्षाच् च तत्क्षयः ।

तैले च नाशो मुख्यानां रक्ते शस्त्रकृतं भयम् ॥

मद्येन तु मिथो भेदो रुग्भयं दधिनिस्रवे ।

कुसुमात् कुसुमोत्पत्तौ परचक्रागमं वदेत् ॥

बहुतोये ऽतिसंशोषः कूपे ऽसृक्पूर्तिविस्रवः ।

राज्ञो ऽब्दार्धाद् वधं कुर्युः स्रोतो ऽल्पत्वे परागमः ॥

वृष्टिविद्युत्स्वनैर् व्यभ्रे चरस्थिरविपर्यये ।

दिनोल्कायां च पीड्यन्ते जना भूपतिभिः सह ॥

सप्ताहं सन्ततान्य् अतो वृष्टिर् हन्यान् नराधिपम् ।

अनग्निज्वलने पुंसां व्याधिर् आश्व् एव जायते ॥

पीडा राष्ट्रस्य षण्मासाद् उष्णशीतविपर्यये ।

मासे ऽष्टमे नृपस्यान्तो निनादे पशुपक्षिणाम् ॥

नगरारण्यसत्त्वानाम् अरण्यपुरसेवने ।

राष्ट्रपीडाधिके वर्षे मुख्यलोकस्य च क्षयः ॥

स्तम्भोपलकुसूलार्चापीठशय्यापसर्पणे ।

गदने चापि देशस्य नाशं मासत्रयाद् वदेत् ॥

गोनागाश्ववधो ऽब्दार्धे व्यत्ययो वा नृपान्तकृत् ।

देशनाशस् तथा स्त्रीणां खगाहिपशुसम्भवे ॥

धान्यरसमद्यभोजनफलपुष्पस्नेहमांसवस्त्राणाम् ।

सिकतारजोरसात्मकसशर्कराङ्गारवर्षेषु ॥

सुतपत्नी क्षुद्राज्ञा नृपदेशचमूपमरणसंक्लेशाः ।

भेदो ऽपदो ऽथ मन्त्रिव्याधिविनाशभूपक्रोधाः ॥

निशि सुरचापं सितवर्णाद्यं जनयति पीडां द्विजपूर्वाणाम् ।

भवति च यस्यां दिशि तद्दिश्यं नरपतिमुख्यं न चिराद् धन्यात् ॥

मृगपशुरासभवाजिगजानां वियतरवो न चिराद् भयदाता ।

विबुधपतिध्वजतोरणपातः फलम् इदम् एव करोति नृपाणाम् ॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP