बृहद्यात्रा - शिवारुत

‘ गणित ज्योतिष' या विषयावरील वराहमिहीराने लिहीलेला हा ग्रंथ ज्योतिषप्रेमींसठी अत्यंत उपयोगी आहे


पृष्ठतः पूजिता शान्ता शिवा मांसास्थिवर्जिता ।

क्रूरशब्दातिदीप्ता च क्रूरकर्मणि पूजिता ॥

पूर्वोदीच्योः शिवा शस्ता शान्ता सर्वत्र पूजिता ।

धूमिताभिमुखी हन्ति स्वरदीप्ता दिगीश्वरान् ॥

[राजा कुमारो नेता च दूतः श्रेष्ठी चरो द्विजः ।

गजाध्यक्षश् च पूर्वाद्याः क्षत्रियाद्याश् चतुर्दिशम् ॥ ]

सर्वदिक्ष्व् अशुभा दीप्ता विशेषेणाह्न्यशोभना ।

पुरे सैन्ये ऽपसव्या च कष्टा पूर्वोन्मुखा शिवा ॥

याहीत्य् अग्निभयं शास्ति टाटेति मृतिचोदिताओओत्नोते {ष् .ब् मृतवेदिका } ।

धिग्धिक् दुष्कृतम् आच Kषे सज्वाला देशनाशिनी ॥

नैव दारुणताम् एके स्वज्वालायाःओओत्नोते {ष् .ब् सज्वालायाः } प्रचक्षते ।

अर्काद्यनलवत् तस्या वक्त्राज् ज्वाला स्वभावतःओओत्नोते {ष् .द् वक्त्रं लालास्वभावतः } ॥

अन्यप्रतिरुता याम्या सा बन्दहवधशंसिनी ।ओओत्नोते {ष् .ब् सोद्बन्धमृतशंसिनी }

वारुण्याभिरुताओओत्नोते {ष् .च् अनुरुता } सैव संसते सलिले मृतिम् ॥

अक्षोभ्यश्रवणं चेष्टं धनप्राप्तिः प्रियागमः ।

क्षोभात् प्रधानभेदश् च वाहनानाम् असम्पदःओओत्नोते {ष् .द् च सम्पदः } ।

फलम् आ सप्तमाद् एतद् अग्राह्यं परतो रुते ।

याम्यायां तद्विपर्यस्तं फलं षट्पञ्चमाद् रुतेओओत्नोते {ष् .द् ऋते } ॥

या रोमांचं मनुष्याणां शकृन्मूत्रं च वाजिनाम् ।

रावात् त्रासं च जनयेत् सा शिवा न शिवप्रदा ॥

मौनं गता प्रतिरुते नरद्विरदवाजिभिः ।

या शिवा सा शिवं सैन्ये पुरे वा संप्रयच्छति ॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP