संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सर्ववेदान्तसिद्धान्तसारसंग्रहः|
ज्ञानलक्षणम्

सर्ववेदसारसंग्रहः - ज्ञानलक्षणम्

' सर्ववेदान्तसिद्धान्तसारसंग्रहः' यात सर्व वेदांतील सार सोप्या भाषेत कथन केले असून, वेद वाचल्याचा आनंद मिळतो.


इदं ममेवि सर्वेषु दृश्यभावेष्वभावना ।

जाग्रज्जाग्रदिति प्राहुर्महान्तो ब्रह्मवित्तमाः ॥९४९॥

विदित्वा सच्चिदानन्दे मयि दृश्य परम्पराम् ।

नामरूपपरित्यागो जाग्रत्स्वप्नः समीर्यते ॥९५०॥

परिपूर्ण चिदाकाशे मयि बोधात्मतां विना ।

न किंचिदन्यदस्तीति जाग्रत्सुप्तिः समीर्यते ॥९५१॥

मूलाज्ञानविनाशेन कारणाभासचेष्टितैः ।

बन्धो न मेऽतिस्वल्पोऽपि स्वप्नजाग्रदितीर्यते ॥९५२॥

कारणाज्ञाननाशाद्यद्द्रष्टृदर्शनदृश्यता ।

न कार्यमस्ति तज्ज्ञानं स्वप्नस्वप्नः समीर्यते ॥९५३॥

अतिसूक्ष्मविमर्शेन स्वधीवृत्तिरचञ्चला ।

विलीयते यदा बोधे स्वप्नसुप्तिरितीर्यते ॥९५४॥

चिन्मयाकारमतयो धीवृत्तिप्रसरैर्गतः ।

आनन्दानुभवो विद्वन् सुप्तिजाग्रदितीर्यते ॥९५५॥

वृत्तौ चिरानुभूतान्तरानन्दारुभवस्थितौ ।

समात्मतां यो यात्येष सुप्तिस्वप्न इतीर्यते ॥९५६॥

दृश्यधीवृत्तिरेतस्य केवलीभावभावना ।

परं बोधैकतावाप्तिः सुप्तिसुप्तिरितीर्यते ॥९५७॥

परब्रह्मवदाभाति निर्विकारैकरूपिणीः ।

सर्वावस्थासु धारैका तुर्याख्या परिकीर्तिता ॥९५८॥

इत्यवस्थासमुल्लासं विमृशन्मुच्यते सुखी ।

शुभेच्छादित्रयं भूमिभेदाभेदयुतं स्मृतम् ॥९५९॥

यथावद्भेदबुद्धेदं जगज्जाग्रदितीर्यते ।

अद्वैते स्थैर्यमायाते द्वैते च प्रशमं गते ॥९६०॥

शयन्ति स्वप्नवल्लोकं तुर्यभूमिसुयोगतः ।

पञ्चमीं भूमिमारुह्य सुषुप्तिपदनामिकाम् ॥९६१॥

शान्ताशेषविशेषांशस्तिष्ठेदद्वैतमात्रके ।

अन्तर्मुखतया नित्यं षष्ठीं भूमिमुपाश्रितः ॥९६२॥

परिश्रान्ततया गाढनिद्रा लुरिव लक्ष्यते ।

कुर्वन्नभ्यासमेतस्यां भूम्यां सम्यग्विवासनः ॥९६३॥

तुर्यावस्थां सप्तभूमिं क्रमात्प्राप्नोति योगिराट् ।

विदेहमुक्तिरेवात्र तुर्यातीतदशोच्यते ॥९६४॥

यत्र नासन्न सच्चापि नाहं नाप्यनहंकृतिः ।

केवलं क्षीणमनन आस्तेऽद्वैतेऽतिनिर्भयः ॥९६५॥

अन्तःशून्यो बहिःशून्यः शून्यकुम्भ इवाम्बरे ।

अन्तःपूर्णो बहिःपूर्णः पूर्णकुम्भ इवार्णवे ॥९६६॥

यथास्थितमिदं सर्वं व्यवहारवतोऽपि च ।

अस्तं गतं स्थितं व्योम स जीवन्मुक्त उच्यते ॥९६७॥

नोदेति नास्तमायाति सुखदुःखे मनः प्रभा ।

यदाप्राप्तस्थितिर्यस्य स जीवन्मुक्त उच्यते ॥९६८॥

यो जागर्ति सुषुप्तिस्थो यस्य जाग्रन्न विद्यते ।

यस्य निर्वासनो बोधः स जीवन्मुक्त उच्यते ॥९६९॥

रागद्वेषभयादीनामनुरूपं चरन्नपि ।

योऽन्तर्व्योमवदत्यच्छः स जीवन्मुक्त उच्यते ॥९७०॥

यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते ।

कुर्वतोऽकुर्वतो वापि स जीवन्मुक्त उच्यते ॥९७१॥

यः समस्तार्थजालेषु व्यवहार्थपि शीतलः ।

परार्थेष्विव पूर्णात्मा स जीवन्मुक्त उच्यते ॥९७२॥

द्वैतवर्जितचिन्मात्रे पदे परमपावने ।

अक्षुब्धचित्तविश्रान्तः स जीवन्मुक्त उच्यते ॥९७३॥

इदं जगदयं सोऽयं दृश्यजातमवास्तवम् ।

यस्य चित्ते न स्फुरति स जीवन्मुक्त उच्यते ॥९७४॥

चिदात्माहं परात्माहं निर्गुणोऽहं परात्परः ।

आत्ममात्रेण यस्तिष्ठेत्स जीवन्मुक्त उच्यते ॥९७५॥

देहत्रयातिरिक्तोऽहं शुद्धचैतन्यमस्म्यहम् ।

ब्रह्माहमिति यस्यान्तः स जीवन्मुक्त उच्यते ॥९७६॥

यस्य देहादिकं नास्ति यस्य ब्रह्मेति निश्चयः ।

परमानन्दपूर्णो यः स जीवन्मुक्त उच्यते ॥९७७॥

अहं ब्रह्मास्म्यहं ब्रह्मास्म्यहं ब्रह्मेति निश्चयः ।

चिदहं चिदहं चेति स जीवन्मुक्त उच्यते ॥९७८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP