संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सर्ववेदान्तसिद्धान्तसारसंग्रहः|
आनन्दस्वरूपम्

सर्ववेदसारसंग्रहः - आनन्दस्वरूपम्

' सर्ववेदान्तसिद्धान्तसारसंग्रहः' यात सर्व वेदांतील सार सोप्या भाषेत कथन केले असून, वेद वाचल्याचा आनंद मिळतो.


आत्मनः सुखस्वरूपादानन्दत्वं स्वलक्षणम् ।

परप्रेमास्पदत्वेन सुखरूपत्वमात्मनः ॥६२३॥

सुखहेतुषु सर्वेषां प्रीतिः सावधिरीक्ष्यते ।

कदापि नावधिः प्रीतेः स्वात्मनि प्राणिनां क्वचित् ॥६२४॥

क्षीणेन्द्रियस्य जीर्णस्य संप्राप्तोत्क्रमणस्य वा ।

अस्ति जीवितुमेवाशा स्वात्मा प्रियतमो यतः ॥६२५॥

आत्मातः परमप्रेमास्पदः सर्वशरीरिणाम् ।

यस्य शेषतया सर्वमुपादेयत्वमृच्छति ॥६२६॥

एष एव प्रियतमः पुत्रादपि धनादपि ।

अन्यस्मादपि सर्वस्मादात्मायं परमान्तरः ॥६२७॥

प्रियत्वेन मतं यत्तु तत्सदा नाप्रियं नृणाम् ।

विपात्तावपि संपत्तौ यथात्मा न तथापरः ॥६२८॥

आत्मा खलु प्रियतमोऽसुभृतां यदर्था

भार्यात्मजाप्तगृहवित्तमुखाः पदार्थाः ।

वाणिज्यकर्षण गवावनराजसेवा -

भैषज्यकप्रभृतयो विविधाः क्रियाश्च ॥६२९॥

प्रवृत्तिश्च निवृत्तिश्च यच्च यावच्च चेष्टितम् ।

आत्मार्थमेव नान्यार्थं नातः प्रियतमः परः ॥६३०॥

तस्मादात्मा केवलानन्दरूपो

यः सर्वस्माद्वस्तुनः प्रेष्ठ उक्तः ।

यो वा अस्मान्मन्यतेऽन्यं प्रियं यं

सोऽयं तस्माच्छोकमेवानुभुङ्क्ते ॥६३१॥

शिष्यः

अपरः क्रियते प्रश्नो मयायं क्षम्यतां प्रभो ।

अज्ञवागपराधाय कल्पते न महात्मनाम् ॥६३२॥

आत्मान्यः सुखमन्यच्च नात्मनः सुखरूपता ।

आत्मनः सुखमाशास्यं यतते सकलो जनः ॥६३३॥

आत्मनः सुखरूपत्वे प्रयत्नः किमु देहिनाम् ।

एष मे संशयः स्वामिन् कृपयैव निरस्यताम् ॥६३४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP