संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सर्ववेदान्तसिद्धान्तसारसंग्रहः|
स्वानुभूतिः

सर्ववेदसारसंग्रहः - स्वानुभूतिः

' सर्ववेदान्तसिद्धान्तसारसंग्रहः' यात सर्व वेदांतील सार सोप्या भाषेत कथन केले असून, वेद वाचल्याचा आनंद मिळतो.


इति गुरुवचनाच्छृतिप्रमाणा -

त्परमवगम्य स्वतत्त्वमात्मयुक्त्या ।

प्रशमितकरणः समाहितात्मा

क्वचिदचलाकृतिरात्मनिष्ठितोऽभूत् ॥९२४॥

बहुकालं समाधाय स्वस्वरूपे तु मानसम् ।

उत्थाय परमानन्दाद्गुरुमेत्य पुनर्मुदा ॥९२५॥

प्रमाणपूर्वकं धीमान्सगद्गदमुवाच ह ।

नमो नमस्ते गुरवे नित्यानन्दस्वरूपिणे ॥९२६॥

मुक्तसङ्गाय शान्ताय त्यक्ताहन्ताय ते नमः ।

दयाधाम्ने नमो भूम्ने महिम्नः पारमस्य ते ।

नैवास्ति यत्कटाक्षेण ब्रह्मैवाभवमद्वयम् ॥९२७॥

किं करोमि क्व गच्छामि किं गृह्णामि त्यजामि किम् ।

यन्मया पूरितं विश्वं महाकल्पाम्बुना यथा ॥९२८॥

मयि सुखबोधपयोधौ महति ब्रह्माण्डबुद्बुदसहस्रम् ।

मायामयेन मरुता भूत्वा भूत्वा पुनस्तिरोधत्ते ॥९२९॥

नित्यानन्दस्वरूपोऽहमात्माहं त्वदनुग्रहात् ।

पूर्णोऽहमनवद्योऽहं केवलोऽहं च सद्गुरो ॥९३०॥

अकर्ताहमभोक्ताहमविकारोऽहमक्रियः ।

आनन्दघन एवाहमसङ्गोऽहं सदाशिवः ॥९३१॥

त्वत्कटाक्षवरचान्द्रचन्द्रिकापातधूतभवतापजः श्रमः ।

प्राप्तवानहमखण्डवैभवानन्दमात्मपदमक्षयं क्षणात् ॥९३२॥

छायया स्पृष्टमुष्णं वा शीतं वा दुष्टु सुष्ठु वा ।

न स्पृशत्येव यत्किंचित्पुरुषं तद्विलक्षणम् ॥९३३॥

न साक्षिणं साक्ष्यधर्मा न स्पृशन्ति विलक्षणम् ।

अविकारमुदासीनं गृहधर्माः प्रदीपवत् ॥९३४॥

रवेर्यथा कर्मणि साक्षिभावो

वह्नेर्यथा वायसि दाहकत्वम् ।

रज्जोर्यथारोपितवस्तुसङ्ग -

स्तथैव कूटस्थचिदात्मनो मे ॥९३५॥

इत्युक्त्वा स गुरुं स्तुत्वा प्रश्रयेण कृतानतिः ।

मुमुक्षोरुपकाराय प्रष्टव्यांशमपृच्छत ॥९३६॥

जीवन्मुक्तस्य भगवन्ननुभूतेश्च लक्षणम् ।

विदेहमुक्तस्य च मे कृपया ब्रूहि तत्त्वतः ॥९३७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP