संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सर्ववेदान्तसिद्धान्तसारसंग्रहः|
अद्वितीयत्वम्

सर्ववेदसारसंग्रहः - अद्वितीयत्वम्

' सर्ववेदान्तसिद्धान्तसारसंग्रहः' यात सर्व वेदांतील सार सोप्या भाषेत कथन केले असून, वेद वाचल्याचा आनंद मिळतो.


सत्त्वं चित्तं तथानन्दस्वरूपं परमात्मनः ।

निर्गुणस्य गुणायोगाद्गुणास्तु न भवन्ति ते ॥६७३॥

विशेषणं तु व्यावृत्तयै भवेद्द्र्व्यान्तरे सति ।

परमात्माद्वितीयोऽयं प्रपञ्चस्य मृषात्वतः ॥६७४॥

वस्त्वन्तरस्याभावेन न व्यावृत्त्यः कदाचन ।

केवलो निर्गुणस्चेति निर्गुणत्वं निरुच्यते ॥६७५॥

श्रुतैव न ततस्तेषां गुणत्वमुपपद्यते ।

उष्णत्वं च प्रकाशश्च यथा वह्नेस्तथात्मनः ॥६७६॥

सत्त्वचित्त्वानन्दतादि स्वरूपमिति निश्चितम् ।

अत एव सजातीयविजातीयादिलक्षणः ॥६७७॥

भेदो न विद्यते वत्तुन्यद्वितीये परात्मनि ।

प्रपञ्चस्यापवादेन विजातीयकृता भिदा ॥६७८॥

नेष्यते तत्प्रकारं ते वक्ष्यामि श्रुणु सादरम् ।

अहेगुणविवर्तस्य गुणमात्रस्य वस्तुतः ॥६७९॥

विवर्तस्यास्य जगतः सन्मात्रत्वेन दर्शनम् ।

अपवाद इति प्राहुरद्वैतब्रह्मदर्शिनः ॥६८०॥

व्युत्क्रमेण तदुत्पत्तेर्द्रष्टव्यं सूक्ष्मबुद्धिभिः ।

प्रतीतस्यास्य जगतः सन्मात्रत्वं सुयुक्तिभिः ॥६८१॥

चतुर्विधं स्थूलशरीरजातम्

तद्भोज्यमन्नादि तदाश्रयादि ।

ब्रह्माण्डमेतत्सकलं स्थविष्ठ -

मीक्षेत पञ्चीकृतभूतमात्रम् ॥६८२॥

यत्कार्यरूपेण यदीक्ष्यते त -

त्तन्मात्रमेवात्र विचार्यमाणे ।

मृत्कार्यभूतं कलशादि सम्य -

ग्विचारितं सन्न मृदो विभिद्यते ॥६८३॥

अन्तर्बहिश्चापि मृदेव दृश्यते

मृदो न भिन्नं कलशादि किंचन ।

ग्रीवादिमद्यत्कलशं तदित्थं

न वाच्यमेतच्च मृदेव नान्यत् ॥६८४॥

स्वरूपतस्तत्कलशादिनाम्ना

मृदेव मूढैरभिधीयते ततः ।

नाम्नो हि भेदो न तु वस्तुभेदः

प्रदृश्यते तत्र विचार्यमाणे ॥६८५॥

तस्माद्धि कार्यं न कदापि भिन्नम्

स्वकारणादस्ति यतस्ततोऽङ्गः ।

यद्भौतिकं सर्वमिदं तथैव

तद्भूतमात्रं न ततोऽपि भिन्नम् ॥६८६॥

तच्चापि पञ्चीकृतभूतजातं

शब्दादिभिः स्वस्वगुणैशच सार्धम्

वपूंषि सूक्ष्माणि च सर्वमेत -

द्भवत्यपञ्चीकृतभूतमात्रम् ॥६८७॥

तदप्यपञ्चीकृतभूतजातं

रजस्तमःसत्त्वगुणैश्च सार्धम् ।

अव्यक्तमात्रं भवति स्वरूपतः

साभासमव्यक्तमिदं स्वयं च ॥६८८॥

तदप्यपञ्चीकृतभूतजातं

रजस्तमःसत्त्वगुणैश्च सार्धम् ।

आधारभूतं यदखण्डमाद्यं

शुद्धं परं ब्रह्म सदैकरूपम् ।

सन्मात्रमेवास्त्यथ नो विकल्पः

सतः परं कवलमेव वस्तु ॥६८९॥

एकश्चन्द्रः सद्वितीयो यथा स्या -

द्दृष्टेर्दोषदेव पुंसस्तथैकम् ।

ब्रह्मास्तेतद्बुद्धिदोषेण नाना

दोषे नष्टे भाति वस्त्वेकमेव ॥६९०॥

रज्जोः स्वरूपाधिगमे न सर्पधी

रज्ज्वां विलीना तु यथा तथैव ।

ब्रह्मावगत्या तु जगत्प्रतीति -

स्तत्रैव लीना तु सह भ्रमेण ॥६९१॥

भ्रान्योदितद्वैतमतिप्रशान्त्या

सदैकमेवास्ति सदाद्वितीयम् ।

ततो विजतीयकृतोऽत्र भेदो

न विद्यते ब्रह्मणि निर्विकल्पे ॥६९२॥

यदास्त्युपाधिस्तदभिन्न आत्मा

तदा सजातीय इवावभाति ।

स्वप्नार्थतस्तस्य मृषात्मकत्वा -

त्तदप्रतीतौ स्वयमेष आत्मा ।

ब्रह्मैक्यतामेति पृथङ् न भाति

ततः सजातीयकृतो न भेदः ॥६९३॥

घटाभावे घटाकाशो महाकाशो यथा तथा ।

उपाध्यभावे त्वात्मैष स्वयं ब्रह्मैव केवलम् ॥६९४॥

पूर्ण एव सदाकाशो घटे सत्यप्यसत्यपि ।

नित्यपूर्णस्य नभसो विच्छेदः केन सिद्ध्यति ॥६९५॥

अच्छिन्नश्छिन्नवद्भाति पामराणां घटादिना ।

ग्रामक्षेत्राद्यवधिभिर्भिन्नेव वसुधा यथा ॥६९६॥

तथैव परमं ब्रह्म महतां च महत्तमम् ।

परिच्छिन्नमिवाभाति भ्रान्त्या कल्पितवस्तुना ॥६९७॥

तस्माद्ब्रह्मात्मनोर्भेदः कल्पितो न तु वास्तवः ।

अत एव मुहुः श्रुत्यापेकत्वं प्रतिपाद्यते ॥६९८॥

ब्रह्मात्मनोस्तत्त्वमसीत्यद्वयत्वोपपत्तये ।

प्रत्यक्षादिविरोधेन वाच्ययोर्नोपयुज्यते ।

तत्त्वंपदार्थयोरैक्यं लक्ष्ययोरेव सिद्ध्यति ॥६९९॥

शिष्यः -

स्यात्तत्त्वंपदयोः स्वामिनर्थः कतिविधो मतः ।

पदयोः को नु वाच्यार्थो लक्ष्यार्थ उभयोश्च कः ॥७००॥

वाच्यैकत्वविवक्षायां विरोधः कः प्रतीयते ।

लक्ष्यार्थयोरभिन्नत्वे स कथं विनिवर्तते ॥७०१॥

एकत्वकथने का वा लक्षणात्रोररीकृता ।

एतत्सर्वं करुणया सम्यक्त्वं प्रतिपादय ॥७०२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP