रघुवंश - एकोनविंश: सर्ग:

महाकवी कालिदासाने ’रघुवंश ’ या महाकाव्यातील एकोणीस भागात राजा दिलीप , त्याचा पुत्र रघु , रघुचा पुत्र अज , अजचा पुत्र दशरथ , दशरथाचा पुत्र राम आणि त्याचे पुत्र लव आणि कुश यांचे चरित्र वर्णन केले आहे .


अग्निवर्णमभिषिच्य राघव : स्वे पदे तनयमग्नितेजसम् ।

शिश्रिये श्रुतवतामपश्चिम : पश्चिमे वयसि नैमिषं वशी ॥१॥

तत्र तीर्थसलिलेन दीर्घिकास्तल्पमन्तरितभूमिभि : कुशै : ।

सौधवासमुटजेन विस्मृत : संचिकाय फलनि :स्पृहस्तप : ॥२॥

लब्धपालनविधौ न तत्सुत : खेदमाप गुरुणा हि मेदिनी ।

भोक्तुमेव भुजनिर्जितद्विषा न प्रसाधयितुमस्य कल्पिता ॥३॥

सोऽधिकारमभिक : कुलोचितं काश्चन स्वयमवर्तयत्समा : ।

संनिवेश्य सचिवेष्वत :परं स्त्रीविधेयनवयौवनोऽभवत् ॥४॥

कामिनीसहचरस्य कामिनस्तस्य वेश्मसु मृदङ्गनादिषु ।

ऋद्धिमन्तमधिकद्र्धिरुत्तर : पूर्वमुत्सवमपोहदुत्सव : ॥५॥

इन्द्रियार्थपरिशून्यमक्षम : सोढुमेकमपि स क्षणान्तरम् ।

अन्तरेव विहरन्दिवानिशं न व्यपैक्षत समुत्सुका : प्रजा : ॥६॥

गौरवाद्यदपि जातु मन्त्रिणां दर्शनं प्रकृतिकाञ्क्षितं ददौ ।

तग्दवाक्षविवरावलम्बिना केवलेन चरणेन कल्पितम् ॥७॥

तं कृतप्रणतयोऽनुजीविन : कोमलात्मनखरागरूषितम् ।

भेजिरे नवदिवाकरातपस्पृष्टपङ्कजतुलाधिरोहणम् ॥८॥

यौवनोन्नतविलासिनीस्तनक्षोभलोलकमलाश्च दीर्घिका : ।

गूढमोहनगृहास्तदम्बुभि : स व्यगाहत विगाढमन्मथ : ॥९॥

तत्र सेकहृतलोचनाञ्जनैर्धौतरागपरिपाटलाधरै : ।

अङ्गनास्तमधिकं व्यलोभयन्नर्पितप्रकृतकान्तिभिर्मुखै : ॥१०॥

घ्राणकान्तमधुगन्धकर्षिणी : पानभूमिरचना : प्रियासख : ।

अभ्यपद्यत स वासितासख : पुष्पिता : कमलिनीरिव द्विप : ॥११॥

सातिरेकमदकारणं रहस्तेन दत्तमभिलेषुरङ्गना : ।

ताभिरप्युपहृतं मुखासवं सोऽपिबद्बकुलतुल्यदोहद : ॥१२॥

अङ्कमङ्कपरिवर्तनोचिते तस्य निन्यतुरशून्यतामुभे ।

वल्लकी च हृदयंगमक्षमा वल्गुवागपि च वामलोचना ॥१३॥

स स्वयं प्रहतपुष्कर : कृती लोलमाल्यवलयो हरन्मन : ।

नर्तकीरभिनयातिलङ्घिनी : पाश्र्ववर्तिषु गुरुष्वलज्जयत् ॥१४॥

चारु नृत्यविगमे स तन्मुखं स्वेदभिन्नतिलकं परिश्रमात् ।

प्रेमदत्तवदनानिल : पिबन्नत्यजीवदमरालकेश्वरौ ॥१५॥

तस्य सावरणदृष्टसंधय : काम्यवस्तुषु नवेषु सङ्गिन : ।

वल्लभाभिरुपसृत्य चक्रिरे सामिभुक्तविषया : समागमा ॥१६॥

अङ्गुलीकिसलयाग्रतर्जनं भ्रूविभङ्गकुटिलं च वीक्षितम् ।

मेखलाभिरसकृच्च बन्धनं वञ्चयन्प्रणयिनीरवाप स : ॥१७॥

तेन दूतिविदितं निषेदुषा पृष्ठत : सुरतवाररात्रिषु ।

शुश्रुवे प्रियजनस्य कातरं विप्रलम्भपरिशङ्किनो वच : ॥१८॥

लौल्यमेत्य गृहिणीपरिग्रहान्नर्तकीष्वसुलभासु तद्वपु : ।

वर्तते स्म स कथंचिदालिखन्नङ्गुलीक्षरणसन्नवर्तिक : ॥१९॥

प्रेमगर्वितविपक्षमत्सरादायताश्च मदनान्महीक्षितम् ।

निन्युरुत्सवविधिच्छलेन तं देव्य उज्झितरुष : कृतार्थताम् ॥२०॥

प्रातरेत्य परिभोगशोभिना दर्शनेन कृतखण्डनव्यथा : ।

प्राञ्जलि : प्रणयिनी : प्रसादयन्सोऽदुनोत्प्रणयमन्थर : पुन : ॥२१॥

स्वप्नकीर्तितविपक्षमङ्गना : प्रत्यभैत्सुरवदन्त्य एव तम् ।

प्रच्छदान्तगलिताश्रुबिन्दुभि : क्रोधभिन्नवलयैर्विवर्तनै : ॥२२॥

क éप्तपुष्पशयनाँल्लतागृहानेत्य दूतिकृतमार्गदर्शन : ।

अन्वभूत्परिजनाङ्गनारतं सोऽवरोधभयवेपथूत्तरम् ॥२३॥

नाम वल्लभजनस्य ते मया प्राप्य भाग्यमपि तस्य काङ्क Ñष्यते ।

लोलुपं ननु मनो ममेति तं गोत्रविस्खलितमूचुरङ्गना : ॥२४॥

चूर्णबभ्रु लुलितस्रगाकुलं छिन्नमेखलमलक्तकाङ्कितम् ।

उत्थितस्य शयनं विलासिनस्तस्य विभ्रमरतान्यपावृणोत् ॥२५॥

स स्वयं चरणरागमादधे योषितां न च तथा समाहित : ।

लोभ्यमाननयन : श्लथांशुकैर्मेखलागुणपदैर्नितम्बिभि : ॥२६॥

चुम्बने विपरिवर्तिताधरं हस्तरोधि रशनाविघट्टने ।

विघ्नितेच्छमपि तस्य सर्वतो मन्मथेन्धनमभूद्वधूरतम् ॥२७॥

दर्पणेषु परिभोगदर्शिनीर्नर्मपूर्वमनुपृष्ठसंस्थित : ।

छायया स्मितमनोज्ञया वधूर्ह्रीनिमीलितमुखीश्चकार स : ॥२८॥

कण्ठसक्तमृदुबाहुबन्धनं न्यस्तपादतलमग्रपादयो : ।

प्रार्थयन्त शयनोत्थितं प्रियास्तं निशात्ययविसर्गचुम्बनम् ॥२९॥

प्रेक्ष्य दर्पणतलस्थमात्मनो राजवेषमतिशक्रशोभिनम् ।

पिप्रिये न स तथा यथा युवा व्यक्तलक्ष्मपरिभोगमण्डनम् ॥३०॥

मित्रकृत्यमपदिश्य पाश्र्वत : प्रस्थितं तमनवस्थितं प्रिया : ।

विद्म हे शठ पलायनच्छलान्यञ्जसेति रुरुधु : कचग्रहै : ॥३१॥

तस्य निर्दयरतिश्रमालसा : कण्ठसूत्रमपदिश्य योषित : ।

अध्यशेरत बृहद्भुजान्तरं पीवरस्तनविलुप्तचन्दनम् ॥३२॥

संगमाय निशि गूढचारिणं चारदूतिकथितं पुरोगता : ।

वञ्चयिष्यसि कुतस्तमोवृत : कामुकेति चकृषुस्तमङ्गना : ॥३३॥

योषितामुडुपतेरिवार्चिषां स्पर्शनिवृतिमसाववाप्नुवन् ।

आरुरोह कुमुदाकरोपमां रात्रिजागरपरो दिवाशय : ॥३४॥

वेणुना दशनपीडिताधरा वीणया नखपदाङ्कितोरव : ।

शिल्पकार्य उभयेन वेजितास्तं विजिह्मनयना व्यलोभयन् ॥३५॥

अङ्गसत्त्ववचनाश्रयं मिथ : स्त्रीषु नृत्यमुपधाय दर्शयन् ।

स प्रयोगनिपुणै : प्रयोक्तृभि : संजघर्ष सह मित्रसंनिधौ ॥३६॥

अंसलम्बिकुटजार्जुनस्रजस्तस्य नीपरजसाङ्गरागिण : ।

प्रावृषि प्रमदबर्हिणेष्वभूत्कृत्रिमाद्रिषु विहारविभ्रम : ॥३७॥

विग्रहाच्च शयने पराङ्मुखीर्नानुनेतुमबला : स तत्वरे ।

आचकाङ् ‍क्ष घनशब्दविक्लवास्ता विवृत्य विशतीर्भुजान्तरम् ॥३८॥

कार्तिकीषु सवितानहम्र्यभाग्यामिनीषु ललिताङ्गनासख : ।

अन्वभुङ्क्त सुरतश्रमापहां मेघमुक्तविशदां स चन्द्रिकाम् ॥३९॥

सैकतं स सरयूं विवृण्वतीं श्रोणिबिम्बमिव हंसमेखलम् ।

स्वप्रियाविलसितानुकारिणीं सौधजालविवरैव्र्यलोकयत् ॥४०॥

मर्मरैरगुरुधूपगन्धिभिव्र्यक्तहेमरशनैस्तमेकत : ।

जह्रुराग्रथनमोक्षलोलुपं हैमनैर्निवसनै : सुमध्यमा : ॥४१॥

अर्पितस्तिमितदीपदृष्टयो गर्भवेश्मसु निवातकुक्षिषु ।

तस्य सर्वसुरतान्तरक्षमा : साक्षितां शिशिररात्रयो ययु : ॥४२॥

दक्षिणेन पवनेन संभृतं प्रेक्ष्य चूतकुसुमं सपल्लवम् ।

अन्वनैषुरवधूतविग्रहास्तं दुरुत्सहवियोगमङ्गना : ॥४३॥

ता : स्वमङ्कमधिरोप्य दोलया प्रेङ्खयन्परिजनापविद्धया ।

मुक्तरज्जु निबिडं भयच्छलात्कण्ठबन्धनमवाप बाहुभि : ॥४४॥

तं पयोधरनिषिक्तचन्दनैर्मौक्तिकग्रथितचारुभूषणै : ।

ग्रीष्मवेषविधिभि : सिषेविरे श्रोणिलम्बिमणिमेखलै : प्रिया : ॥४५॥

यत्स लग्नसहकारमासवं रक्तपाटलसमागमं पपौ ।

तेन तस्य मधुनिर्गमात्कृशश्चित्तयोनिरभवत्पुनर्नव : ॥४६॥

एवमिन्द्रियसुखानि निर्विशन्नन्यकार्यविमुख : स पार्थिव : ।

आत्मलक्षणनिवेदितानृतूनत्यवाहयदनङ्गवाहित : ॥४७॥

तं प्रमत्तमपि न प्रभावत : शेकुराक्रमितुमन्यपार्थिवा : ।

आमयस्तु रतिरागसंभवो दक्षशाप इव चन्द्रमक्षिणोत् ॥४८॥

दृष्टदोषमपि तन्न सोऽत्यजत्सङ्गवस्तु भिषजामनाश्रव : ।

स्वादुभिस्तु विषयैर्हृतस्ततो दु :खमिन्द्रियगणो निवार्यते ॥४९॥

तस्य पाण्डुवदनाल्पभूषणा सावलम्बगमना मृदुस्वना ।

राजयक्ष्मपरिहानिराययौ कामयानसमवस्थया तुलाम् ॥५०॥

व्योम पश्चिमकलास्थितेन्दु वा पङ्कशेषमिव घर्मपल्वलम् ।

राज्ञि तत्कुलमभूत्क्षयातुरे वामनार्चिरिव दीपभाजनम् ॥५१॥

बाढमेष दिवसेषु पार्थिव : कर्म साधयति पुत्रजन्मने ।

इत्यदर्शितरुजोऽस्य मन्त्रिण : शश्वदूचुरघशङ्किनी : प्रजा : ॥५२॥

स त्वनेकवनितासखोऽपि सन्पावनीमनवलोक्य संततिम् ।

वैद्ययत्नपरिभाविनं गदं न प्रदीप इव वायुमत्यगात् ॥५३॥

तं गृहोपवनएव संगता : पश्चिमक्रतुविदा पुरोधसा ।

रोगशान्तिमपदिश्य मन्त्रिण : संभृते शिखिनि गूढमादधु : ॥५४॥

तै : कृतप्रकृतिमुख्यसंग्रहैराशु तस्य सहधर्मचारिणी ।

साधु दृष्टशुभगर्भलक्षणा प्रत्यपद्यत नराधिपश्रियम् ॥५५॥

तस्यास्तथाविधनरेन्द्रविपत्तिशोकारू

दुष्णैर्विलोचनजलै : प्रथमाभितप्त : ।

निर्वापित : कनककुम्भमुखोज्झितेन

वंशाभिषेकविधिना शिशिरेण गर्भ : ॥५६॥

तं भावार्थं प्रसवसमयाकाङ् ‍क्षिणीनां प्रजानारू

मन्तर्गूढं क्षितिरिव नभोबीजमुष्टिं दधाना ।

मौलै : सार्धं स्थविरसचिवैर्हेमसिंहासनस्था

राज्ञी राज्यं विधिवदशिषद्भर्तुरव्याहताज्ञा ॥५७॥

इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदासरू

कृतावग्निवर्णशृङ्गारो नाम एकोनविंश : सर्ग : ॥

N/A

References : N/A
Last Updated : May 10, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP