रघुवंश - द्वादश: सर्ग:

महाकवी कालिदासाने ’रघुवंश’ या महाकाव्यातील एकोणीस भागात राजा दिलीप, त्याचा पुत्र रघु, रघुचा पुत्र अज, अजचा पुत्र दशरथ, दशरथाचा पुत्र राम आणि त्याचे पुत्र लव आणि कुश यांचे चरित्र वर्णन केले आहे.


निर्दिष्टविषयस्नेह: स दशान्तमुपेयिवान् ।

आसीदासन्ननिर्वाण: प्रदीपार्चिरिवोषसि ॥१॥

तं कर्णमूलमागत्य रामे श्रीन्र्यस्यतामिति c

कैकेयीशङ्कयेएवाह पलितच्छद्मना जरा ॥२॥

सा पौरान्पौरकान्तस्य रामस्याभ्युदयश्रुति: ।

प्रत्येकंह्लादयांचक्रे कुल्येनोद्यानपादपान् ॥३॥

तस्याभिषेकसंभारे कल्पितं क्रूरनिश्चया ।

दूषयामास कैकेयी शोकोष्णै: पार्थिवाश्रुभि: ॥४॥

सा किलाश्वासिता चण्डी भत्र्रा तत्संश्रुतौ वरौ ।

उद्ववामेन्द्रसिक्ता भूर्बिलमग्नाविवोरगौ ॥५॥

तयोश्चतुर्दशैकेन रामं प्राव्राजयत्समा: ।

द्वितीयेन सुतस्यैच्छद्वैधव्यैकफलां श्रियम् ॥६॥

पित्रा दत्तं रूदन्राम: प्रा¨हीं प्रत्यपद्यत ।

पश्चाद्वनाय गच्छेति तदाज्ञां मुदितोऽग्रहीत् ॥७॥

दधतो मङ्गलक्षौमे वसानस्य च वल्कले ।

ददृशुर्विस्मितास्तस्य मुखरागं समं जना: ॥८॥

स सीतालक्ष्मणसख: सत्याद्गुरूमलोपयन् ।

विवेश दण्डकारण्यं प्रत्येकं च सतां मन: ॥९॥

राजापि तद्वियोगार्त: स्मृत्वा शापं स्वकर्मजम् ।

शरीरत्यागमात्रेण शुद्धिलाभमन्यत ॥१०॥

विप्रोषितकुमारं तद्राज्यमस्तमितेश्वरम् ।

रन्ध्रान्वेषणदक्षाणां द्विषामामिषततां ययौ ॥११॥

अथानाथा: प्रकृतयो मातृबन्धुनिवासिनम् ।

मौलैरानाययामासुर्भरतं स्तम्भिताश्रुभि: ॥१२॥

श्रुत्वा तथाविधं मृत्युं कैकेयीतनय: पितु: ।

मातुर्न केवलं स्वस्या: श्रियोऽप्यासीत्परा¨ङ्मुख: ॥१३॥

ससैन्यश्चान्वगाद्रामं दर्शितानाश्रमालयै: ।

तस्य पश्यन्ससौमित्रेरूदश्रुर्वसतिद्रुमान् ॥१४॥

चित्रकूटवनस्थं च कथितस्वर्गतिर्गुरो: ।

लक्ष्म्या निमन्त्रयांचक्रे तमनुच्छिष्टसंपदा ॥१५॥

स हि प्रथमजे तस्मिन्नकृतश्रीपरिग्रहे ।

परिवेत्तारमात्मानं मेने स्वीकरणाद्भुव: ॥१६॥

तमशक्यमपाक्रष्टुं निदेशात्स्वर्गिण: पितु: ।

ययाचे पादुके पश्चात्कर्तुं राज्याधिदेवते ॥१७॥

स विसृष्टस्तथेत्युक्त्वा भ्रात्रा नैवाविशत्पुरीम् ।

नन्दिग्रामगतस्तस्य राज्यं न्यासमिवाभुनक् ॥१८॥

दृढभक्तिरिति ज्येष्ठे राज्यतृष्णापराङ्मुख: ।

मातु: पापस्य भरत: प्रायश्चित्तमिवाकरोत् ॥१९॥

रामोऽपि सह वैदेत्द्या वने वन्येन वर्तयन् ।

चचार सानुज: शान्तो वृद्धेक्ष्वाकुव्रतं युवा ॥२०॥

प्रभावस्तम्भितच्छायमाश्रित: स वनस्पतिम् ।

कदाचिदङ्के सीताया: शिश्ये किंचिदिव श्रमात् ॥२१॥

ऐन्द्र: किल नखैस्तस्या विददार स्तनौ द्विज: ।

प्रियोपभोगचिह्नेषु पौरोभाग्यमिवाचरन् ॥२२॥

तस्मिन्नस्थदिषीकास्त्रं रामो रामावबोधित: ।

आत्मानं मुमुचे तस्मादेकनेत्रव्ययेन स: ॥२३॥

रामस्त्वासन्नदेशत्वाद्भरतागमनं पुन: ।

आशङ्क्योत्सुकसारङ्गां चित्रकूटस्थलीं जहौ ॥२४॥

प्रययावातिथेयेषु वसन्नृषिकुलेषु स: ।

दक्षिणां दिशमृक्षेषु वार्षिकेष्विव भास्कर: ॥२५॥

बभौ तमनुगच्छन्ती विदेहाधिपते: सुता ।

प्रतिषिद्धापि कैकेय्या लक्ष्मीरिव गुणोन्मुखी ॥२६॥

अनसूयातिसृष्टेन पुण्यगन्धेन काननम् ।

सा चकाराङ्गरागेण पुष्पोच्चलितषट्पदम् ॥२७॥

संध्याभ्रकपिशस्तस्य विराधो नाम राक्षस: ।

अतिष्ठन्मार्गमावृत्य रामस्येन्दोरिव ग्रह: ॥२८॥

स जहार तयोर्मध्ये मैथिलीं लोकशोषण: ।

नभोनभस्ययोर्वृष्टिमवग्रह इवान्तरे ॥२९॥

तं विनिष्पिष्य काकुत्स्थौ पुरा दूषयति स्थलीम् ।

गन्धेनाशुचिना चेति वसुधायां निचख्नतु: ॥३०॥

पञ्चवट्यां ततो राम: शासनात्कुम्भजन्मन: ।

अनपोढस्थितिस्तस्थौ विन्ध्याद्रि: प्रकृताविव ॥३१॥

रावणावरजा तत्र राघवं मदनातुरा ।

अभिपेदे निदाघार्ता व्यालीव मलयद्रुमम् ॥३२॥

सा सीतासंनिधावेव तं वव्रे कथितान्वया ।

अत्यारूढो हि नारीणामकालज्ञो मनोभव: ॥३३॥

कलत्रवानहं बाले कनीयांसं भजस्व मे।

इति रामो वृषस्यन्तीं वृषस्कन्ध: शशास ताम् ॥३४॥

ज्येष्ठाभिगमनात्पूर्वं तेनाप्यनभिनन्दिताम् ।

साऽभूद्रामाश्रया भूयो नदीवोभयकूलभाक् ॥३५॥

संरम्भं मैथिलीहास: क्षणसौम्यां निनाय ताम् ।

निवातस्तिमितां वेलां चन्द्रोदय इवोदधे: ॥३६॥

फलमस्योपहासस्य सद्य: प्राप्स्यसि पश्य माम् ।

मृग्या: परिभवो व्याघ्यामित्यवेहि त्वया कृतम् ॥३७॥

इत्युक्त्वा मैथिलीं भर्तुरङ्के निविशतीं भयात् ।

रूपं शूर्पणखा नाम्न: सदृशं प्रत्यपद्यत ॥३८॥

लक्ष्मण: प्रथमं श्रुत्वा कोकिलामञ्जुवादिनीम् ।

शिवाघोरस्वनां पश्चाद्बुबुधे विकृतेति ताम् ॥३९॥

पर्णशालामथ क्षिप्रं विकृष्टासि: प्रविश्य स: ।

वैरूप्यपौनरूक्त्येन भीषणां तामयोजयत् ॥४०॥

सा वक्रनखधारिण्या वेणुकर्कशपर्वया ।

अङ्कुशाकारयाङ्गुल्या तावतर्जयदम्बरे ॥४१॥

प्राप्य चाशु जनस्थानं खरादिभ्यस्तथाविधम् ।

रामोपक्रममाचख्यौ रक्ष:परिभवं नवम् ॥४२॥

मुखावयवलूनां तां नैर्ऋता यत्पुरो दधु: ।

रामाभियायिनां तेषां तदेवाभूदमङ्गलम् ॥४३॥

उदायुधानात्पततस्तान्दृप्तान्प्रेक्ष्य राघव: ।

निदधे विजयाशंसां चापे सीतां च लक्ष्मणे ॥४४॥

एको दाशरथि: कामं यातुधाना: सहस्रश: ।

ते तु यावन्त एवाजौ तावांश्च ददृशे स तै: ॥४५॥

असज्जनेन काकुत्स्थ: प्रयुक्तमथ दूषणम् ।

न चक्षमे शुभाचार: स दूषणमिवात्मन: ॥४६॥

तं शरै: प्रतिजग्राह खरत्रिशिरसौ च स: ।

क्रमशस्ते पुनस्तस्य चापात्सममिवोद्ययु: ॥४७॥

तैस्त्रयाणां शितैर्बाणैर्यथापूर्वविशुद्धिभि: ।

आयुर्देहातिगै: पीतं रूधिरं तु पतत्रिभि: ॥४८॥

तस्मिन्रामशरोत्कृत्ते बले महति रक्षसाम् ।

उत्थितं ददृशेऽन्न्यच्च कबन्धेभ्यो न किंचन ॥४९॥

सा बाणवर्षिणं रामं योधयित्वा सुरद्विषाम् ।

अप्रबोधाय सुष्वाप गृध्रच्छाये वरूथिनी ॥५०॥

राघवास्त्रविदीर्णानां रावणं प्रति रक्षसाम् ।

तेषां शूर्पणखैवैका दुष्प्रवृत्तिहराऽभवत् ॥५१॥

निग्रहात्स्वसुराप्तानां वधाच्च धनदानुज: ।

रामेण निहितं मेने पदं दशसु मूर्धसु ॥५२॥

रक्षसा मृगरूपेण वञ्चयित्वा स राघवौ ।

जहार सीतां पक्षीन्द्रप्रयासक्षणविघ्नित: ॥५३॥

तौ सीतावेषिणौ गृध्रं लूनपक्षमपश्यताम् ।

प्राणैर्दशरथप्रीतेरनृणं कण्ठवर्तिभि: ॥५४॥

स रावणहृतां ताभ्यां वचसाचष्ट मैथिलीम् ।

आत्मन: सुमहत्कर्म व्रणैरावेद्य संस्थित: ॥५५॥

तयोस्तस्मिन्नवीभूतपितृव्यापतिशोकयो: ।

पितरीवाग्निसंस्कारात्परा ववृतिरे क्रिया: ॥५६॥

वधनिर्धूतशापस्य कबन्धस्योपदेशत: ।

मुमूच्र्छ सख्यं रामस्य समानव्यसने हरौ ॥५७॥

स हत्वा वालिनं वीरस्तत्पदे चिरकाङ्क्क्षिते ।

धातो: स्थान इवादेशं सुग्रीवं संन्यवेशयत् ॥५८॥

इतस्ततश्च वैदेहीमन्वेष्टुं भर्तृचोदिता: ।

कपयश्चेरूरार्तस्य रामस्येव मनोरथा: ॥५९॥

प्रवृत्तावुपलब्धायां तस्या: संपातिदर्शनात् ।

मारूति: सागरं तीर्ण: संसारमिव निर्मम: ॥६०॥

दृष्टा विचिन्वता तेन लङ्कायां राक्षसीवृता ।

जानकी विषवल्लीभि: परितेव महौषधि: ॥६१॥

तस्यै भर्तुरभिज्ञानमङ्गुलीयं ददौ कपि: ।

प्रत्यु·तमिवानुष्णैस्तदानन्दाश्रुबिन्दुभि: ॥६२॥

निर्वाप्य प्रियसंदेशै: सीतामक्षवधोद्धत: ।

स ददाह पुरीं लङ्कां क्षणसोढारिनिग्रह: ॥६३॥

प्रत्यभिज्ञानरत्नं च रामायादर्शयत्कृती ।

हृदयं स्वयमायातं वैदेत्द्या इव मूर्तिमत् ॥६४॥

स प्राप हृदयन्यस्तमणिस्पर्शनिमीलित: ।

अपयोधरसंसर्गां प्रियालिङ्गननिर्वृतिम् ॥६५॥

श्रुत्वा राम: प्रियोदन्तं मेने तत्सङ्गमोत्सुक: ।

महार्णवपरिक्षेपं लङ्काया: परिखालघुम् ॥६६॥

स प्रतस्थेऽरिनाशाय हरिसैन्यैरनुद्रुत: ।

न केवलं भुव: पृष्ठे व्योम्नि संबाधवर्तिभि: ॥६७॥

निविष्टमुदधे: कूले तं प्रपाद बिभीषण: ।

स्नेहाद्राक्षसलक्ष्म्येव बुद्धिमाविश्य चोदित: ॥६८॥

तस्मै निशाचरैश्वर्यं प्रतिशुश्राव राघव: ।

काले खलु समालब्धा: फलं बघ्नन्ति नीतय: ॥६९॥

स सेतुं बन्धयामास प्लवगैर्लवणाम्भसि ।

रसातलादिवोन्मग्नं शेषं स्वप्नाय शाङ्गिýण: ॥७०॥

तेनोत्तीर्य पथा लङ्कां रोधयामास पिङ्गलै: ।

द्वितीयं हेमप्राकारं कुर्वद्भिरिव वानरै: ॥७१॥

रण: प्रववृते तत्र भीम: प्लवगरक्षसाम् ।

दिग्विजृम्भितकाकुत्स्थपौलस्त्यजयघोषण: ॥७२॥

पादपाविद्धपरिघ: शिलानिष्पिष्टमुद्गर: ।

अतिशस्त्रनखन्यास: शैलरूग्णमतंगज: ॥७३॥

अथ रामशिरश्छेददर्शनोद्भ्रान्तचेतनाम् ।

सीतां मायेति शंसन्ती त्रिजटा समजीवयत् ॥७४॥

कामं जीवति मे नाथ इति सा विजहौ शुचम् ।

प्रा¨त्वा सत्यमस्यान्तं जीवितास्मीति लज्जिता ॥७५॥

गरूडापातविश्लिष्टमेघनादास्त्रबन्धन: ।

दाशरथ्यो: क्षणक्लेश: स्वप्नवृत्त इवाभवत् ॥७६॥

ततो बिभेद पौलस्त्य: शक्त्या वक्षसि लक्ष्मणम् ।

रामस्त्वनाहतोऽप्यासीद्विदीर्णत्द्ददय: शुचा ॥७७॥

स मारूतिसमानीतमहौषधिहतव्यथ: ।

लङ्कास्त्रीणां पुनश्चक्रे विलापाचार्यकं शरै: ॥७८॥

स नादं मेघनादस्य धनुश्चेन्द्रायुधप्रभम् ।

मेघस्येव शरत्कालो न किञ्चित्पर्यशेषयत् ॥७९॥

कुम्भकर्ण: कपीन्द्रेण तुल्यावस्थ: स्वसु: कृत: ।

रूरोध रामं शृङ्गीव टङ्कच्छिन्नमन:शिल: ॥८०॥

अकाले बोधितो भ्राता प्रियस्वप्नो वृथा भवान् ।

रामेषुभिरितीवासौ दीर्घनिद्रां प्रवेशित: ॥८१॥

इतराण्यपि रक्षांसि पेतुर्वानरकोटिषु ।

रजांसि समरोत्थानि तच्छोणितनदीष्विव ॥८२॥

निर्ययावथ पौलस्त्य: पुनर्युद्धाय मन्दिरात् ।

अरावणमरामं वा जगदद्येति निश्चित: ॥८३॥

रामं पदातिमालोक्य लङ्केशं च वरूथिनम् ।

हरियुग्यं रथं तस्मै प्रजिघाय पुरंदर: ॥८४॥

तमाधूतध्वजपटं व्योमगङ्गोर्मिवायुभि: ।

देवसूतभुजालम्बी जैत्रमध्यास्त राघव: ॥८५॥

मातलिस्तस्य माहेन्द्रमामुमोच तनुच्छदम् ।

यत्रोत्पलदलक्लैब्यमस्त्राण्यापु: सुरद्विषाम् ॥८६॥

अन्योन्यदर्शनप्राप्तविक्रमावसरं चिरात् ।

रामरावणयोर्युद्धं चरितार्थमिवाभवत् ॥८७॥

भुजमूर्धोरूबाहुल्यादेकोऽपि धनदानुज: ।

ददृशे स यथापूर्वो मातृवंश इव स्थित: ॥८८॥

जेतारं लोकपालानां स्वमुखैरर्चितेश्वरम् ।

रामस्तुलितकैलासमारातिं बÍमन्यत ॥८९॥

तस्य स्फुरति पौलस्त्य: सीतासंगमशंसिनि ।

निचखानाधिकक्रोध: शरं सव्येतरे भुजे ॥९०॥

रावणस्यापि रामास्तो भित्वा हृदयमाशुग: ।

विवेश भुवमाख्यातुमुरगेभ्य इव प्रियम् ॥९१॥

वचसैव तयोर्वाक्यमस्त्रमस्त्रेण निघ्नतो: ।

अन्योन्यजयसंरम्भो ववृधे वादिनोरिव ॥९२॥

विक्रमव्यतिहारेण सामान्याऽभूद्द्वयोरपि ।

जयश्रीरन्तरा वेदिर्मत्तवारणयोरिव ॥९३॥

कृतप्रतिकृतप्रीतैस्तयोर्मुक्तां सुरासुरै: ।

परस्परशरव्राता: पुष्पवृष्टिं न सेहिरे ॥९४॥

अय:शङ्कुचितां रक्ष: शतघ्नीमथ शत्रवे ।

हृतां वैवस्वतस्येव कूटशाल्मलिमक्षिपत् ॥९५॥

राघवो रथमप्राप्तां तामाशां च सुरद्विषाम् ।

अर्धचन्द्रमुखैर्बाणैश्चिच्छेद कदलीसुखम् ॥९६॥

अमोघं संदधे चास्मै धनुष्येकधनुर्धर: ।

ब्राह्ममस्त्रं प्रियाशोकशल्यनिष्कर्षणौषधम् ॥९७॥

तद्व्योम्नि शतधा भिन्नं ददृशे दीप्तिमन्मुखम् ।

वपुर्महोरगस्येव करालफलमण्डलम् ॥९८॥

तेन मन्त्रप्रयुक्तेन निमेषार्धादपातयत् ।

स रावणशिर:पक्तिमज्ञातव्रणवेदनाम् ॥९९॥

बालार्कप्रतिमेवाप्सु वीचिभिन्ना पतिष्यत: ।

रराज रक्ष:कायस्य कण्ठच्छेदपरम्परा ॥१००॥

मरूतां पश्यतां तस्य शिरांसि पतितान्यपि ।

मनो नातिविशस्वास पुन:संधानशङ्किनाम् ॥१०१॥

अथ मदगुरूपक्षैलोकपालद्विपानारू

मनुगतमलिवृन्दैर्गण्डभित्तीर्विहाय ।

उपनतमणिबन्धे मूर्घ्नि पौलस्त्यशत्रो:

सुरभि सुरविमुक्तं पुष्पवर्षं पपात ॥१०२॥

यन्ता हरे: सपदि संहृतकार्मुकज्यरू

मापृच्छ्य राघवमनुष्ठितदेवकार्यम् ।

नामाङ्करावणशराङ्कितकेतुयष्टिरू

मूध्र्वं रथं हरिसहस्रयुजं निनाय ॥१०३॥

रघुपतिरपि जातवेदोविशुद्धां प्रगृत्द्य प्रियां

प्रियसुहृदि बिभीषणे संगमय्य श्रियं वैरिण: ।

रविसुतसहितेन तेनानुयात: ससौमित्रिणा

भुजविजितविमानरत्नाधिरूढ: प्रतस्थे पुरीम् ॥१०४॥

इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदासकृतौ

रावणवधो नाम द्वादश: सर्ग: ॥

N/A

References : N/A
Last Updated : May 08, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP