रघुवंश - चतुर्थ: सर्ग:

महाकवी कालिदासाने ’रघुवंश’ या महाकाव्यातील एकोणीस भागात राजा दिलीप, त्याचा पुत्र रघु, रघुचा पुत्र अज, अजचा पुत्र दशरथ, दशरथाचा पुत्र राम आणि त्याचे पुत्र लव आणि कुश यांचे चरित्र वर्णन केले आहे.


स राज्यं गुरूणा दत्तं प्रतिपद्याधिकं बभौ ।

दिनान्ते निहितं तेज: सवित्रेव हुताशन: ॥१॥

दिलीपानन्तरं राज्ये तं निशम्य प्रतिष्ठितम् ।

पूर्वं प्रधूमितो राज्ञां हृदयेऽग्निरिवोत्थित: ॥२॥

पुरूहूतध्वजस्येव तस्योओन्नयनपङ्कÑतय: ।

नवाभ्युत्थानदर्शिन्यो ननन्दु: सप्रजा: प्रजा: ॥३॥

सममेव समाक्रान्तं द्वयं द्विरदगामिना ।

तेन सिंहासनं पित्र्यमखिलं चारिमण्डलम् ॥४॥

छायामण्डललक्ष्येण तमदृश्या किल स्वयम् ।

पद्मा पद्मातपत्रेण भेजे साम्राज्यदीक्षितम् ॥५॥

परिकल्पितसांनिध्या काले काले च बन्दिषु ।

स्तुत्यं स्तुतिभिरथ्र्याभिरूपतस्थे सरस्वती ॥६॥

मनुप्रभुतिर्मान्यैर्भुक्ता यद्यपि राजभि: ।

तथाप्यनन्यपूर्वेव तस्मिन्नासीद्वसुंधरा ॥७॥

स हि सर्वस्य लोकस्य युक्तदण्डतया मन: ।

आददे नातिशीतोष्णो नभस्वानिव दक्षिण: ॥८॥

मन्दोत्कण्ठा: कृतास्तेन गुणाधिकतया गुरौ ।

फलेन सहकारस्य पुष्पो·म इव प्रजा: ॥९॥

नयवि»िर्नवे राज्ञि सदसच्चोपदर्शितम् ।

पूर्व एवाभवत्पक्षस्तस्मिन्नाभवदुत्तर: ॥१०॥

पWचानामपि भूतानामुत्कर्षं पुपुषुर्गुणा: ।

नवे तस्मिन्महीपाले सर्वं नवमिवाभवत् ॥११॥

यथा प्रल्हादनाच्चन्द्र: प्रतापात्तपनो यथा ।

तथैव सोऽभूदन्वर्थो राजा प्रकृतिरञ्जनात् ॥१२॥

कामं कर्णान्तविश्रान्ते विशाले तस्य लोचने ।

चक्षुष्मत्ता तु शास्त्रेण सूक्ष्मकार्यार्थदर्शिना ॥१३॥

लब्धप्रशमनस्वस्थमथैनं समुपस्थिता ।

पार्थिवश्रीद्र्वितीयेव शरत्पङ्कजलक्षणा ॥१४॥

निर्वृष्टलघुभिर्मेघैर्मुक्तवत्र्मा सुदु:सह: ।

प्रतापस्तस्य भानोश्च युगपद्व्यानशे दिश: ॥१५॥

वार्षिकं संजहारेन्द्रो धनुर्जैत्रं रघुर्दधौ ।

प्रजार्थसाधने तौ हि पर्यायोद्यतकार्मुकौ ॥१६॥

पुण्डरीकातपत्रस्तं विकसत्काशचामर: ।

ऋतुर्विडम्बयामास न पुन: प्राप तच्छ्रियम् ॥१७॥

प्रसादसुमुखे तस्मिंश्चन्द्रे च विशदप्रभे ।

तदा चक्षुष्मतां प्रीतिरासीत्समरसा द्वयो: ॥१८॥

हंसश्रेणीषु तारासु कुमुद्वत्सु च वारिषु ।

विभूतयस्तदीयानां पर्यस्ता यशसामिव ॥१९॥

इक्षुच्छायनिषादिन्यस्तस्य गोप्तुर्गुणोदयम् ।

आकुमारकथोद्धातं शालिगोप्यो जगुर्यश: ॥२०॥

प्रससादोदयादम्भ: कुम्भयोनेर्महौजस: ।

रघोरभिभवाशङ्कि चुक्षुभे द्विषतां मन:॥२१॥

मदोदग्रा: ककुद्यन्त: सरितां कूलमुद्रुजा: ।

लीलाखेलमनुप्रापुर्महोक्षास्तस्य विक्रमम् ॥२२॥

प्रसवै: सप्तपर्णानां मदगन्धिभिराहता: ।

असूययेव तन्नागा: सप्तधैव प्रसुस्रुवु: ॥२३॥

सरित: कुर्वती गाधा: पथश्चाश्यानकर्दमान् ।

यात्रायै चोदयामास तं शक्ते: प्रथमं शरत् ॥२४॥

तस्मै सम्यग्घुतो वह्निर्वाजिनीराजनाविधौ ।

प्रदक्षिणार्चिव्र्याजेन हस्तेनेव जयं ददौ ॥२५॥

स गुप्तमूलप्रत्यन्त: शुद्धपाष्र्णिरयान्वित: ।

षड्विधं बलमादाय प्रतस्थे दिग्जिगीषया॥२६॥

अवाकिरन्वयोवृद्धास्तं लाजै: पौरयोषित: ।

पृषतैर्मन्दरोद्धूतै: क्षीरोर्मय इवाच्युतम्॥२७॥

स ययौ प्रथमं प्राचीं तुल्य: प्राचीनबर्हिषा ।

अहिताननिलोद्धूतैस्तर्जयन्निव केतुभि:॥२८॥

रजोभि: स्यन्दनोद्धूतैर्गजैश्च घनसंनिभै: ।

भुवस्तलमिव व्योम कुर्वन्व्योमेव भूतलम्॥२९॥

प्रतापोऽग्रे तत: शब्द: परागस्तदनन्तरम् ।

ययौ पश्चाद्रथादीति चतु:स्कन्धेव सा चमू:॥३०॥

मरूपृष्ठान्युदम्भांसि नाव्या: सुप्रतरा नदी: ।

विपिनानि प्रकाशानि शक्तिमत्त्वाच्चकार स:॥३१॥

स सेनां महतीं कर्षन्पूर्वसागरगामिनीम् ।

बभौ हरजटाभ्रष्टां गङ्गामिव भगीरथ:॥३२॥

त्याजितै: फलमुत्खातैर्भग्नैश्च बहुधा नृपै: ।

तस्यासीदुल्बणो मार्ग: पादपैरिव दन्तिन:॥३३॥

पौरस्त्यानेवमाक्रामंस्तांस्ताञ्जनपदाञ्जयी ।

प्राप तालीवनश्याममुपकण्ठं महोदधे:॥३४॥

अनम्राणां समुद्धर्तुस्तस्मात्सिन्धुरयादिव ।

आत्मा संरक्षित: सुह्मैर्वृत्तिमाश्रित्य वैतसीम्॥३५॥

वङ्गानुत्खाय तरसा नेता नौसाधनोद्यतान् ।

निचखान जयस्तम्भान्गङ्गास्रोतोन्तरेषु स:॥३६॥

आपादपद्मप्रणता: कलमा इव ते रघुम् ।

फलै: संवर्धयामासुरूत्खातप्रतिरोपिता:॥३७॥

स तीत्र्वा कपिशां सैन्यैर्बद्धद्विरदसेतुभि: ।

उत्कलादर्शितपथ: कलिङ्गाभिमुखो ययौ॥३८॥

स प्रतापं महेन्द्रस्य मूर्घ्नि तीक्ष्णं न्यवेशयत् ।

अङ्कुशं द्विरदस्येव यन्ता गम्भीरवेदिन:॥३९॥

प्रतिजग्राह कालिङ्गस्तमस्त्रैर्गजसाधन: ।

पक्षच्छेदोद्यतं शक्रं शिलावर्षीव पर्वत:॥४०॥

द्विषां विषÊ काकुत्स्थस्तत्र नाराचदुर्दिनम् ।

सन्मङ्गलस्नात इव प्रतिपेदे जयश्रियम् ॥४१॥

ताम्बूलीनां दलैस्तत्र रचितापानभूमय: ।

नारिकेलासवं योधा: शात्रवं च पपुर्यश: ॥४२॥

गृहीतप्रतिमुक्तस्य स धर्मविजयी नृप: ।

श्रियं महेन्द्रनाथस्य जहार न तु मेदिनीम् ॥४३॥

ततो वेलातटेनैव फलवत्पूगमालिना ।

अगस्त्याचरितामाशामनाशास्यजयो ययौ ॥४४॥

स सैन्यपरिभोगेण गजदानसुगन्धिना ।

कावेरीं सरितां पत्यु: शङ्कनीयामिवाकरोत् ॥४५॥

बलैरध्युषितास्तस्य विजिगीषोर्गतध्वन: ।

मारीचोद्भ्रान्तहारीता मलयाद्रेरूपत्यका: ॥४६॥

ससञ्जुरश्वक्षुण्णानमेलानामुत्पतिष्णव: ।

तुल्यगन्धिषु मत्तेभकटेषु फलरेणव: ॥४७॥

भोगिवेष्टनमार्गेषु चन्दनानां समर्पितम् ।

ना+सत्करिणां ग्रैवं त्रिपदीच्छेदिनामपि ॥४८॥

दिशि मन्दायते तेजो दक्षिणस्यां रवेरपि ।

तस्यामेव रघो: पाण्ड्या प्रतापं न विषेहिरे ॥४९॥

ताम्रपर्णीसमेतस्य मुक्तासारं महोदधे: ।

ते निपत्य ददुस्तस्मै यश: स्वमिव संचितम् ॥५०॥

स निर्विश्य यथाकामं तटेष्वालीनचन्दनौ ।

स्तनाविव दिशस्तस्या: शैलौ मलयदर्दुरौ ॥५१॥

असÊविक्रम सत्द्यं दूरान्मुक्तमुदन्वता ।

नितम्बमिव मेदिन्या: स्रस्तांशुकमलङ्घ्यत् ॥५२॥

तस्यानीकैर्विसर्पद्भिरपरान्तजयोद्यतै: ।

रामास्त्रोत्सारितोऽप्यासीत्सत्द्यलग्न इवार्णव: ॥५३॥

भयोत्सृष्टविभूषाणां तेन केरलयोषिताम् ।

अलकेषु चमूरेणुश्चूर्णप्रतिनिधीकृत: ॥५४॥

मुरलामारूतोद्धूतमगमत्कैतकं रज: ।

तद्योधवारबाणानामयत्नपटवासताम् ॥५५॥

अभ्यभूयत वाहानां चरतां गात्रशिञ्जितै: ।

वर्मभि: पवनोद्धूतराजतालीवनध्वनि: ॥५६॥

खर्जूरीस्कन्धनद्धानां मदोद्गारसुगन्धिषु ।

कटेषु करिणां पेतु: पुंनागेभ्य: शिलीमुखा: ॥५७॥

अवकाशं किलोदन्वान् रामायाभ्यर्थितो ददौ ।

अपरान्तमहीपालव्याजेन रघवे करम् ॥५८॥

मत्तेभरदनोत्कीर्णव्यक्तविक्रमलक्षणम् ।

त्रिकूटमेव तत्रोच्चैर्जयस्तम्भं चकार स: ॥५९॥

पारसीकांस्ततो जेतुं प्रतस्थे स्थलवत्र्मना ।

इन्द्रियाख्यानिव रिपूंस्तत्त्वज्ञानेन संयमी ॥६०॥

यवनीमुखपद्मानां सेहे मधुमदं न स: ।

बालातपमिवाब्जानामकालजलदोदय: ॥६१॥

सङ्भामस्तुमुलस्तस्य पाश्चात्यैरश्वसाधनै: ।

शार्ङ्गकूजितविज्ञेयप्रतियोधे रजस्यभूत् ॥६२॥

भल्लापवर्जितैस्तेषां शिरोभि: श्मश्रुलैर्महीम् ।

तस्तार सरघाव्याप्तै: स क्षौद्रपटलैरिव ॥६३॥

अपनीतशिरस्त्राणा: शेषास्तं शरणं ययु: ।

प्रणिपातप्रतीकार: संरम्भो हि महात्मनाम् ॥६४॥

विनयन्ते स्म तद्योधा मधुभिर्विजयश्रमम् ।

आस्तीर्णाजिनरत्नासु द्राक्षावलयभूमिषु ॥६५॥

तत: प्रतस्थे कौबेरीं भास्वानिव रघुर्दिशम् ।

शरैरूस्रैरिवोदीच्यानुद्धरिष्यन् रसानिव ॥६६॥

विनीताध्वश्रमास्तस्य सिन्धुतीरविचेष्टनै: ।

दुधुवुर्वाजिन: स्कन्धाँल्लग्नकुङ्कुमकेसरान् ॥६७॥

तत्र हूणावरोधानां भर्तृषु व्यक्तविक्रमम् ।

कपोलपाटलादेशि बभूव रघुचेष्टितम् ॥६८॥

काम्बोजा: समरे सोढुं तस्य वीर्यमनीश्वरा: ।

गजालानपरिक्लिष्टैरक्षोटै: सार्धमानता: ॥६९॥

तेषां सदश्वभूयिष्ठास्तुङ्गा द्रविणराशय: ।

उपदा विविशु: शश्वन्नोत्सेका: कोसलेश्वरम् ॥७०॥

ततो गौरीगुरूं शैलमारूरोहाश्वसाधन: ।

वर्धयन्निव तत्कूटानुद्धूतैर्धातुरेणुभि: ॥७१॥

शशंस तुल्यसत्त्वानां सैन्यघोषेऽप्यसंभ्रमम् ।

गुहाशयानां सिंहानां परिवृत्यावलोकितम् ॥७२॥

भूर्जेषु मर्मरीभूता: कीचकध्वनिहेतव: ।

गङ्गाशीकरिणो मार्गे मरूतस्तं सिषेविरे ॥७३॥

विशश्रमुर्नमेरूणां छायास्वध्यास्य सैनिका: ।

दृषदो वासितोत्सङ्गा निषण्णमृगनाभिभि: ॥७४॥

सरलासक्तमातङ्गग्रैवेयस्फुरितत्विष: ।

आसन्नोषधयो नेतुर्नक्तमस्नेहदीपिका: ॥७५॥

तस्योत्सृष्टनिवासेषु कण्ठरज्जुक्षतत्वच: ।

गजवष्र्म किरातेभ्य: शशंसुर्देवदारव: ॥७६॥

तत्र जन्यं रघोर्घोरं पर्वतीयैर्गणैरभूत् ।

नाराचक्षेपणीयाश्मनिष्पेषोत्पतितानलम् ॥७७॥

शरैरूत्सवसंकेतान्स कृत्वा विरतोत्सवान् ।

जयोदाहरणं बाह्वोर्गापयामास किंनरान् ॥७८॥

परस्परेण विज्ञातस्तेषूपायनपाणिषु ।

राज्ञा हिमवत: सारो राज्ञ: सारो हिमाद्रिणा ॥७९॥

तत्राक्षोभ्यं यशोराशिं निवेश्यावरूरोह स: ।

पौलस्त्यतुलितस्याद्रेरादधान इव ह्रियम् ॥८०॥

चकम्पे तीर्णलौहित्ये तस्मिन्प्राग्ज्योतिषेश्वर: ।

त·जालानतां प्राप्तै: सह कालागुरूद्रुमै: ॥८१॥

न प्रसेहे स रूद्धार्कमधारावर्षदुर्दिनम् ।

रथवत्र्मरजोऽप्यस्य कुत एव पताकिनीम् ॥८२॥

तमीश: कामरूपाणामत्याखण्डलविक्रमम् ।

भेजे भिन्नकटैर्नागैरन्यानुपरूरोध यै: ॥८३॥

कामरूपेश्वरस्तस्य हेमपीठाधिदेवताम् ।

रत्नपुष्पोपहारेण छायमानर्च पादयो: ॥८४॥

इति जित्वा दिशो जिष्णुन्र्यवर्तत रथोद्धतम् ।

रजो विश्रामयन्राज्ञां छत्रशून्येषु मौलिषु ॥८५॥

स विश्वजितमाजह्रे यज्ञं सर्वस्वदक्षिणम् ।

आदानं हि विसर्गाय सतां वारिमुचामिव ॥८६॥

सत्रान्ते सचिवसख: पुरस्क्रियाभिरू

र्गुर्वीभि: शमितपराजयव्यलीकान् ।

काकुत्स्थश्चिरविरहोत्सुकावरोधान्

राजन्यान्स्वपुरनिवृत्तयेऽनुमेने ॥८७॥

ते रेखाकुलिशातपत्रचिह्नं

सम्राजश्चरणयुगं प्रसादलभ्यम् ।

प्रस्थानप्रणतिभिरङ्गुलीषु चक्रुरू

र्मौलिस्रक्च्युतमकरन्दरेणुगौरम् ॥८८॥

इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदासकृतौ

रघुदिग्विजयो नाम चतुर्थ: सर्ग: ॥

N/A

References : N/A
Last Updated : May 07, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP