रघुवंश - एकादश: सर्ग:

महाकवी कालिदासाने ’रघुवंश’ या महाकाव्यातील एकोणीस भागात राजा दिलीप, त्याचा पुत्र रघु, रघुचा पुत्र अज, अजचा पुत्र दशरथ, दशरथाचा पुत्र राम आणि त्याचे पुत्र लव आणि कुश यांचे चरित्र वर्णन केले आहे.


कौशिकेन स किल क्षितीश्वरो राममध्वरविघातशान्तये ।

काकपक्षधरमेत्य याचितस्तेजसां हि न वय: समीक्ष्यते ॥१॥

कृच्छ्रलब्धमपि लब्धवर्णभाक्तं दिदेश मुनये सलक्ष्मणम् ।

अप्यसुप्रणयिनां रघो: कुले न व्यहन्यत कदाचिदर्थिता ॥२॥

यावदादिशति पार्थिवस्तयोर्निर्गमाय पुरमार्गसंस्क्रियाम् । ॥३॥

तावदाशु विदधे मरूत्सखै: सा सपुष्पजलवर्षिभिर्घनै: ॥३॥

तौ निदेशकरणोद्यतौ पितुर्धन्विनौ चरणयोर्निपेततु: ।

भूपतेरपि तयो: प्रवत्स्यतोर्नम्रयोरूपरि बाष्पबिन्दव: ॥४॥

तौ पितुर्नयनजेन वारिणा किंचिदुक्षितशिखण्डकावुभौ ।

धन्विनौ तमृषिमन्वगच्छतां पौरदृष्टिकृतमार्गतोरणौ ॥५॥

लक्ष्मणानुचरमेव राघवं नेतुमैच्छदृषिरित्यसौ नृप: ।

आशिषं प्रयुयुजे न वाहिनीं सा हि रक्षणविधौ तयो: क्षमा ॥६॥

मातृवर्गचरणस्पृशौ मुनेस्तौ प्रपद्य पदवीं महौजस: ।

रेचतुर्गतिवशात्प्रवर्तिनौ भास्करस्य मधुमाधवाविव ॥७॥

वीचिलोलभुजयोस्तयोर्गतं शैशवाच्चपलमप्यशोभत ।

तोओयदागम इवोद्ध्यभिद्ययोर्नामधेयसदृशं विचेष्टितम् ॥८॥

तौ बलातिबलयो: प्रभावतो विद्ययो: पथि मुनिप्रदिष्टयो: ।

मम्लतुर्न मणिकुट्टिमोचितौ मातृपाश्र्वपरिवर्तिनाविव ॥९॥

पूर्ववृत्तकथितै: पुराविद: सानुज: पितृसखस्य राघव: ।

उÊमान इव वाहनोचित: पादचारमपि न व्यभावयत् ॥१०॥

तौ सरांसि रसवद्भिम्बुभि: कूजितै: श्रुतिसुखै: पतत्रिण: ।

वायव: सुरभिपुष्परेणुभिश्र्छायया च जलदा: सिषेविरे ॥११॥

नाम्भसां कमलशोभिनां तथा शाखिनां च न परिश्रमच्छिदाम् ।

दर्शनेन लघुना यथा तयो: प्रीतिमापुरूभयोस्तपस्विन: ॥१२॥

स्थाणुदग्धवपुषस्तपोवनं प्राप्य दाशरथिरात्तकार्मुक: ।

विग्रहेण मदनस्य चारूणा सोऽभवत्प्रतिनिधिर्न कर्मणा ॥१३॥

तौ सुकेतुसुतया खिलीकृते कौशिकाद्विदितशापया पथि ।

निन्यतु: स्थलनिवेशिताटनी लीलयैव धनुषी अधिज्यताम् ॥१४॥

ज्यानिनादमथ गृह्णती तयो: प्रादुरास बहुलक्षपाछवि: ।

ताडका चलकपालकुण्डला कालिकेव निबिडा बलाकिनी ॥१५॥

तीव्रवेगधुतमार्गवृक्षया प्रेतचीवरवसा स्वनोग्रया ।

अभ्यभावि भरताग्रजस्तया वात्ययेव पितृकाननोत्थया ॥१६॥

उद्यतैकभुजयष्टिमायतीं श्रोणिलम्बिपुरूषान्त्रमेखलाम् ।

तां विलोक्य वनितावधे घृणां पत्रिणा सह मुमोच राघव: ॥१७॥

यच्चकार विवरं शिलाघने ताडकोरसि स रामसायक: ।

अप्रविष्टविषयस्य रक्षसां द्वारतामगमदन्तकस्य तत् ॥१८॥

बाणभिन्नहृदया निपेतुषी सा स्वकाननभुवं न केवलाम् ।

विष्टपत्रयपराजयस्थिरां रावणश्रियमपि व्यकम्पयत् ॥१९॥

राममन्मथशरेण ताडिता दु:सहेन हृदये निशाचरी ।

गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा ॥२०॥

नैर्ऋतघ्नमथ मन्त्रवन्मुने: प्रापदस्त्रमवदानतोषितात् ।

ज्योतिरिन्धननिपाति भास्करात्सूर्यकान्त इव ताडकान्तक: ॥२१॥

वामनाश्रमपदं तत: परं पावनं श्रुतमृषेरूपेयिवान् ।

उन्मना: प्रथमजन्मचेष्टितान्यस्मरन्नपि बभूव राघव: ॥२२॥

आससाद मुनिरात्मनस्तत: शिष्यवर्गपरिकल्पितार्हणम् ।

बद्धपल्लवपुटाञ्जलिद्रुमं दर्शनोन्मुखमृगं तपोवनम् ॥२३॥

तत्र दीक्षितमृषिं ररक्षतुर्विघ्नतो दशरथात्मजौ शरै: ।

लोकमन्धतमसात्क्रमोदितौ रश्मिभि: शशिदिवाकराविव ॥२४॥

वीक्ष्य वेदिमथ रक्तबिन्दुभिर्बन्धुजीवपृथुभि: प्रदूषिताम् ।

संभ्रमोऽभवदपोढकर्मणामृत्विजां च्युतविकङ्कङ्तस्रुचाम् ॥२५॥

उन्मुख: सपदि लक्षमणाग्रजो बाणमाश्रयमुखात्समुद्धरन् ।

रक्षसां बलमपश्यदम्बरे गृध्रपक्षपवनेरितध्वजम् ॥२६॥

तत्र यावधिपती मखद्विषां तौ शरव्यमकरोत्स नेतरान् ।

किं महोरगविसर्पिविक्रमो राजिलेषु गरूड: प्रवर्तते ॥२७॥

सोऽस्त्रमुग्रजवमस्त्रकोविद: संदधे धनुषि वायुदैवतम् ।

तेन शैलगुरूमप्यपातयत्पाण्डुपत्रमिव ताडकासुतम् ॥२८॥

य: सुबाहुरिति राक्षसोऽपरस्तत्र तत्र विससर्प मायया ।

तं क्षुरप्रशकलीकृतं कृती पत्रिणां व्यभजदाश्रमाद्बहि: ॥२९॥

इत्यपास्तमखविघ्नयोस्तयो: सांयुगीनमभिनन्द्य विक्रमम् ।

ऋत्विज: कुलपतेर्यथाक्रमं वाग्यतस्य निरवर्तयन्क्रिया: ॥३०॥

तौ प्रणामचलकाकपक्षकौ भ्रातराववभृथाप्लुतो मुनि: ।

आशिषामनुपदं समस्पृशद्दर्भपाटलतलेन पाणिना ॥३१॥

तं न्यमन्त्रयत संभृतक्रतुर्मैथिल: स मिथिलां व्रजन्वशी ।

राघवावपि निनाय बिभ्रतौ तद्धनु:श्रवणजं कुतूहलम् ॥३२॥

तै: शिवेषु वसतिर्गताध्वभि: सायमाश्रमतनुष्वगृत्द्यत ।

येषु दीर्घतपस: परिग्रहो वासवक्षणकलत्रतां ययौ ॥३३॥

प्रत्यपद्यत चिराय यत्पुनश्चारू गौतमवधू: शिलामयी ।

स्वं वपु: स किल किल्बिषच्छिदां रामपादरजसामनुग्रह: ॥३४॥

राघवान्वितमुपस्थितं मुनिं तं निशम्य जनको जनेश्वर: ।

अर्थकामसहितं सपर्यया देहबद्धमिव धर्ममभ्यगात् ॥३५॥

तौ विदेहनगरीनिवासिनां गां गताविव दिव: पुनर्वसू ।

मन्यते स्म पिबतां विलोचनै: पक्ष्मपातमपि वञ्चनां मन: ॥३६॥

यूपवत्यवसिते क्रियाविधौ कालवित्कुशिकवंशवर्धन: ।

राममिष्वसनदर्शनोत्सुकं मैथिलाय कथयांबभूव स: ॥३७॥

तस्य वीक्ष्य ललितं वपु: शिशो: पार्थिव: प्रथितवंशजन्मन: ।

स्वं विचिन्त्य च धनुर्दुरानमं पीडितो दुहितृशुल्कसंस्थया ॥३८॥

अब्रवीच्च भगवन्मतङ्गजैर्यद्बृहद्भिरपि कर्म दुष्करम् ।

तत्र नाहमनुमन्तुमुत्सहे मोक्षवृत्ति कलभस्य चेष्टितम् ॥३९॥

ह्रेपिता हि बहवो नरेश्वरास्तेन तात धनुषा धनुर्भृत: ।

ज्यानिघातकठिनत्वचो भुजान्स्वान्विधूय धिगिति प्रतस्थिरे ॥४०॥

प्रत्युवाच तमृषिर्निशम्यतां सारतोऽयमथवा गिरा कृतम् ।

चाप एव भवतो भविष्यति व्यक्तशक्तिरशनिर्गिराविव ॥४१॥

एवमाप्तवचनात्स पौरूषं काकपक्षकधरेऽपि राघवे ।

श्रद्दधे त्रिदशगोपमात्रके दाहशक्तिमिव कृष्णवत्र्मनि ॥४२॥

व्यादिदेश गणशोऽथ पाश्र्वगान्कार्मुकाभिहरणाय मैथिल: ।

तैजसस्य धनुष: प्रवृत्तये तोयदानिव सहस्रलोचन: ॥४३॥

तत्प्रसुप्तभुजगेन्द्रभीषणं वीक्ष्य दाशरथिराददे धनु: ।

विद्रुतक्रतुमृगानुसारिणं येन बाणमसृजत्वृषध्वज: ॥४४॥

आततज्यमकरोत्स संसदा विस्मयस्तिमितनेत्रमीक्षित: ।

शैलसारमपि नातियत्नत: पुष्पचापमिव पेशलं स्मर: ॥४५॥

भज्यमानमतिमात्रकर्षणात्तेन वज्रपरूषस्वनं धनु: ।

भार्गवाय दृढमन्यवे पुन: क्षत्रमुद्यतमिव न्यवेदयत् ॥४६॥

दृष्टसारमथ रूद्रकार्मुके वीर्यशुल्कमभिनन्द्य मैथिल: ।

राघवाय तनयामयोनिजां रूपिणीं श्रियमिव न्यवेदयत् ॥४७॥

मैथिल: सपदि सत्यसंगरो राघवाय तनयामयोनिजाम् ।

संनिधौ द्युतिमतस्तपोनिधेरग्निसाक्षिक इवातिसृष्टवान् ॥४८॥

प्राहिणोच्च महितं महाद्युति: कोसलाधिपतये पुरोधसम् ।

भृत्यभावि दुहितु: परिग्रहाद्दिश्यतां कुलमिदं निमेरिति ॥४९॥

अन्वियेष सदृशीं स च स्नुषां प्राप चैनमनुकूलवाग्द्विज: ।

सद्य एव सुकृतां हि पच्यते कल्पवृक्षफलधर्मि काङ्क्षिक्षितम् ॥५०॥

तस्य कल्पितपुरस्क्रियाविधे: शुश्रुवान्वचनमग्रजन्मन: ।

उच्चचाल बलभित्सखो वशी सैन्यरेणुमुषितार्कदीधिति: ॥५१॥

आससाद मिथिलां स वेष्टयन्पीडितोपवनपादपां बलै: ।

प्रीतिरोधमसहिष्ट सा पुरी स्त्रीव कान्तपरिभोगमायतम् ॥५२॥

तौ समेत्य समये स्थितावुभौ भूपती वरूणवासवोपमौ ।

कन्यकातनयकौतुकक्रियां स्वप्रभावसदृशीं वितेनतु: ॥५३॥

पार्थिवीमुदवहद्रघूद्वहो लक्ष्मणस्तदनुजामथोर्मिलाम् ।

यौ तयोरवरजौ वरौजसौ तौ कुशध्वजसुते सुमध्यमे ॥५४॥

ते चतुर्थसहितास्त्रयो बभु: सूनवो नववधूपरिग्रहा: ।

सामदानविधिभेदनिग्रहा: सिद्धिमन्त इव तस्य भूपते: ॥५५॥

ता नराधिपसुता नृपात्मजैस्ते च ताभिरगमन्कृतार्थताम् ।

सोऽभवद्वरवधूसमागम: प्रत्ययप्रकृतियोगसंनिभ: ॥५६॥

एवमात्तरतिरात्मसंभवांस्तान्निवेश्य चतुरोऽपि तत्र स: ।

अध्वसु त्रिषु विसृष्टमैथिल: स्वां पुरीं दशरथो न्यवर्तत ॥५७॥

तस्य जातु मरूत: प्रतीपगा वत्र्मसु ध्वजतरूप्रमाथिन: ।

चिक्लिशुर्भृशतया वरूथिनीमुत्तटा इव नदीरया: स्थलीम् ॥५८॥

लक्ष्यते स्म तदनन्तरं रविर्बद्धभीमपरिवेषमण्डल: ।

वैनतेयशमितस्य भोगिनो भोगवेष्टित इव च्युतो मणि: ॥५९॥

श्येनपक्षपरिधूसरालका: सांध्यमेघरूधिराद्र्रवासस: ।

अङ्गना इव रजस्वला दिशो नो बभूवुरवलोकनक्षमा: ॥६०॥

भास्करश्च दिशमध्युवास यां तां श्रिता: प्रतिभयं ववासिरे ।

क्षत्रशोणितपितृक्रियोचितं चोदयन्त्य इव भार्गवं शिवा: ॥६१॥

तत्प्रतीपपवनादिवैकृतं प्रेक्ष्य शान्तिमधिकृत्य कृत्यविद् ।

अन्वयुङ्कÑत गुरूमीश्वर: क्षिते: स्वन्तमित्यलघयत्स तद्व्यथाम् ॥६२॥

तेजस: सपदि राशिरूत्थित: प्रादुरास किल वाहिनीमुखे ।

य: प्रमृज्य नयनानि सैनिकैर्लक्षणीयपुरूषाकृतिश्चिरात् ॥६३॥

पि*यवंशमुपवीतलक्षणं मातृकं च धनुरूर्जितं दधत् ।

य: ससोम इव घर्मदीधिति: सद्विजि इव चन्दनद्रुम: ॥६४॥

येन रोषपरूषात्मन: पितु: शासने स्थितिभिदोऽपि तस्थुषा ।

वेपमानजननीशिरश्छिदा प्रागजीयत घृणा ततो मही ॥६५॥

अक्षबीजवलयेन निर्बभौ दक्षिणश्रवणसंस्थितेन य: ।

क्षत्रियान्तकरणैकविंशतेव्र्याजपूर्वगणनामिवोद्वहन् ॥६६॥

तं पितुर्वधभवेन मन्युना राजवंशनिधनाय दीक्षितम् ।

बालसूनुरवलोक्य भार्गवं स्वां दशां च विषसाद पार्थिव: ॥६७॥

नाम राम इति तुल्यमात्मजे वर्तमानमहिते च दारूणे ।

हृद्यमस्य भयदायि चाभवद्रत्नजातमिव हारसर्पयो: ॥६८॥

अघ्र्यमघ्र्यमिति वादिनं नृपं सोऽनवेक्ष्य भरताग्रजो यत: ।

क्षत्रकोपदहनार्चिषं तत: संदधे दृशमुदग्रतारकाम् ॥६९॥

तेन कार्मुकनिषक्तमुष्टिना राघवो विगतभी: पुरोगत: ।

अङ्गुलीविवरचारिणं शरं कुर्वता निजगदे युयुत्सुना ॥७०॥

क्षत्रजातमपकारवैरि मे तन्निहत्य बहुश: शमं गत: ।

सुप्तसर्प इव दण्डघट्टनाद्रोषितोऽस्मि तव विक्रमश्रवात् ॥७१॥

मैथिलस्य धनुरन्यपार्थिवैस्त्वं किलानमितपूर्वमक्षणो: ।

तन्निशम्य भवता समर्थये वीर्यशृङ्गमिव भग्नमात्मन: ॥७२॥

अन्यदा जगति राम इत्ययं शब्द उच्चरित एव मामगात् ।

व्रीडमावहति मे स संप्रति व्यस्तवृत्तिरूदयोन्मुखे त्वयि ॥७३॥

बिभ्रतोऽस्त्रमचलेऽप्यकुण्ठितं द्वौ रूपू मम मतौ समागसौ ।

धेनुवत्सहरणाच्च हैहयस्त्वं च कीर्तिमपहर्तुमुद्यत: ॥७४॥

क्षत्रियान्तकरणोऽपि विक्रमस्तेन मामवति नाजिते त्वयि ।

पावकस्य महिमा स गण्यते कक्षवज्जलति सागरेऽपि य: ॥७५॥

विद्धि चात्तबलमोजसा हरेरैश्वरं धनुरभाजि यत्त्वया ।

खातमूलमनिलो नदीरयै: पातयत्यपि मृदुस्तटद्रुमम् ॥७६॥

तन्मदीयमिदमायुधं ज्यया संगमय्य सशरं विकृष्यताम् ।

तिष्ठतु प्रधवमेवमप्यहं तुल्यबाहुतरसा जितस्त्वया ॥७७॥

कातरोऽसि यदि वो·तार्चिषा तर्जित: परशुधारया मम ।

ज्यानिघातकठिनाङ्गुलिर्वृथा बध्यतामभययाचनाञ्जलि: ॥७८॥

एवमुक्तवति भीमदर्शने भार्गवे स्मितविकम्पिताधर: ।

तद्धनुग्र्रहणमेव राघव: प्रत्यपद्यत समर्थमुत्तरम् ॥७९॥

पूर्वजन्मधनुषा समागत: सोऽतिमात्रलघुदर्शनोऽभवत् ।

केवलोऽपि सुभगो नवाम्बुद: किं पुनस्त्रिदशचापलाञ्छित: ॥८०॥

तेन भूमिनिहितैककोटि तत्कार्मुकं च बलिनाधिरोपितम् ।

निष्प्रभश्च रिपुरास भूभृतां धूमशेष इव धूमकेतन: ॥८१॥

तावुभावपि परस्परस्थितौ वर्धमानपरिहीनतेजसौ ।

पश्यति स्म जनता दिनात्यये पार्वणौ शशिदिवाकराविव ॥८२॥

तं कृपामुदुरवेक्ष्य भार्गवं राघव: स्खलितवीर्यमात्मनि ।

स्वं च संहितममोघमाशुगं व्याजहार हरसूनुसंनिभ: ॥८३॥

न प्रहर्तुमलमस्मि निर्दयं विप्र इत्यभिभत्यपि त्वयि ।

शंस किं गतिमनेन पत्रिणा हन्मि लोकमुत ते मखार्जितम् ॥८४॥

प्रत्युवाच तमृषिर्न तत्त्वतस्त्वां न वेद्मि पुरूषं पुरातनम् ।

गां गतस्य तव धाम वैष्णवं कोपितो त्द्यसि मया दिदृक्षुणा ॥८५॥

भस्मसात्कृतवत: पितृद्विष: पात्रसाच्च वसुधां ससागराम् ।

आहितो जयविपर्ययोऽपि मे श्लाघ्य एव परमेष्ठिना त्वया ॥८६॥

त·तिं मतिमतां वरेप्सितां पुण्यतीर्थगमनाय रक्ष मे ।

पीडयिष्यति न मां खिलीकृता स्वर्गपद्धतिरमोघलोलुपम् ॥८७॥

प्रत्यपद्यत तथेति राघव: प्राङ्मुखश्च विससर्ज सायकम् ।

भार्गवस्य सुकृतोऽपि सोऽभवत्स्वर्गमार्गपरिघो दुरत्यय: ॥८८॥

राघवोऽपि चरणौ तपोनिधे: क्षम्यतामिति वदन्समस्पृशत् ।

निर्जितेषु तरसा तरस्विनां शत्रुषु प्रणतिरेव कीर्तये ॥८९॥

राजसत्वमवधूय मातृकं पित्र्यमस्मि गमित: शमं यदा ।

नन्वनिन्दितफलो मम त्वया निग्रहोऽप्ययमनुगृहीकृत: ॥९०॥

साधयाम्यहमविघ्नमस्तु ते देवकार्यमुपपादयिष्यत: ।

ऊचिवानिति वच: सलक्ष्मणं लक्ष्मणाग्रजमृषितिरोदधे ॥९१॥

तस्मिन्गते विजयिनं परिरभ्य रामं

स्नेहादमन्यत पिता पुनरेव जातम् ।

तस्याभवत्क्षणशुच: परितोषलाभ:

कक्षाग्निलङ्घ्तितरोरिव वृष्टिपात: ॥९२॥

अथ पथि गमयित्वा क्लृप्तरम्योपकार्ये

कतिचिदवनिपाल: शर्वरी: शर्वकल्प: ।

पुरमविशदयोध्यां मैथिलीदर्शनीनां

कुवलयितगवाक्षां लोचनैरङ्गनानाम् ॥९३॥

इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदासकृतौ

सीतविवाहवर्णनो नाम एकादश: सर्ग: ॥

N/A

References : N/A
Last Updated : May 08, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP