रघुवंश - द्वितीय: सर्ग:

महाकवी कालिदासाने ’रघुवंश’ या महाकाव्यातील एकोणीस भागात राजा दिलीप, त्याचा पुत्र रघु, रघुचा पुत्र अज, अजचा पुत्र दशरथ, दशरथाचा पुत्र राम आणि त्याचे पुत्र लव आणि कुश यांचे चरित्र वर्णन केले आहे.


अथ प्रजानामधिप: प्रभाते जायाप्रतिग्राहितगन्धमाल्याम् ।

वनाय पीतप्रतिबद्धवत्सां यशोधनो धेनुमृषेर्मुमोच ॥१॥

तस्या: खुरन्यासपवित्रपांसुमपांसुलानां धुरि कीर्तनीया ।

मार्गं मनुष्येश्वरधर्मपत्नी श्रुतेरिवार्थं स्मृतिरन्वगच्छत् ॥२॥

निवत्र्य राजा दयितां दयालुस्तां सौरभेयीं सुरभिर्यशोभि: ।

पयोधरीभूतचतु:समुद्रां जुगोप गोरूपधरामिवोर्वीम् ॥३॥

व्रताय तेनानुचरेण धेनोन्र्यषेधि शेषोऽप्यनुयायिवर्ग: ।

न चान्यतस्तस्य शरीररक्षा स्ववीर्यगुप्ता हि मनो: प्रसूति: ॥४॥

आस्वादवद्भिः कवलैस्तृणानां कन्डूयनैर्दंशनिवारणै:श्च ।

अव्याहतै: स्वैरगतैश्च तस्या: सम्राट् समाराधनतत्परोऽभूत् ॥५॥

स्थित: स्थितामुच्चलित: प्रयातां निषेदुषीमासनबन्धधीर: ।

जलाभिलाषी जलमाददानां छायेव तां भूपतिरन्वगच्छत् ॥६॥

स न्यस्तचिन्हामपि राजलक्ष्मीं तेजोविशेषानुमितां दधान ।

आसीदनाविष्कृतदानराजिरन्तर्मदावस्थ इव द्विपेन्द्र: ॥७॥

लताप्रतानोद्ग्रथितै: स केशैरधिज्यधन्वा विचचार दावम् ।

रक्षापदेशान्मुनिहोमधेनोर्वन्यान्विनेष्यन्निव दुष्टसत्वान् ॥८॥

विसृष्टपाश्र्वानुचरस्य तस्य पाश्र्वद्रुमा: पाशभृता समस्य ।

उदीरयामासुरिवोन्मदानामालोकशब्दं वयसां विरावै: ॥९॥

मरूत्प्रयुक्ताश्च मरूत्सखाभं तमच्र्यमारादभिवर्तमानम् ।

अवाकिरन्बाललता: प्रसूनैराचारलाजैरिव पौरकन्या: ॥१०॥

धनुर्भृतोऽप्यस्य दयाद्र्रभावमाख्यातमन्त:करणैर्विशङ्कै: ।

विलोकयन्त्यो वपुरापुरक्ष्णां प्रकामविस्तारफलं हरिण्य: ॥११॥

स कीचकैर्मा,तपूर्णरन्ध्रै: कूजद्भिरापादितवंशकृत्यम् ।

शुश्राव कुञ्जेषु यश: स्वमुच्चै,·ीयमानं वनदेवताभि: ॥१२॥

पृक्तस्तुषारैर्गिरिनिर्झराणमनोकहाकम्पितपुष्पगन्धी ।

तमातपक्लान्तमनातपत्रमाचारपूतं पवनो निषेवे ॥१३॥

शशाम वृष्ट्यापि विना दवाग्निरासीद्विशेषा फलपुष्पवृद्धि: ।

ऊनं न सत्वेष्वधिको बबाधे तस्मिन्वनं गोप्तरि गाहमाने ॥१४॥

संचारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम् ।

प्रचक्रमे पल्लवरागताम्रा प्रभा पतंगस्य मुनेश्च धेनु: ॥१५॥

तां देवतापित्रतिथिक्रियार्थामन्वग्ययौ मध्यमलोकपाल: ।

बभौ च सा तेन सतां मतेन श्रद्धेव साक्षाद्विधिनोपपन्ना ॥१६॥

स पल्वलोत्तीर्णवराहयूथान्यावासवृक्षोन्मुखबर्हिणानि ।

ययौ मृगाध्यासितशाद्वलानि श्यामायमानानि वनानि पश्यन् ॥१७॥

आपीनभारोद्वहनप्रयत्नादृष्टिर्गु,त्वाद्वपुषो नरेन्द्र: ।

उभावलंचक्रतुरञ्चिताभ्यां तपोवनावृत्तिपथं गताभ्याम् ॥१८।

वशिष्ठधेनोरनुयायिनं तमावर्तमानं वनिता वनान्तात् ।

पपौ निमेषालसपक्ष्मपङ्किरूपोषिताभ्यामिव लोचनाभ्याम् ॥१९॥

पुरस्कृता वत्र्मनि पार्थिवेन प्रत्यु·ता पार्थिवधर्मपत्न्या ।

तदन्तरे सा विरराज धेनुर्दिनक्षपामध्यगतेव सन्ध्या ॥२०॥

प्रदक्षिणीकृत्य पयस्विनीं तां सुदक्षिणा साक्षतपात्रहस्ता ।

प्रणम्य चानर्च विशालमस्या: शृङ्गान्तरं द्वारमिवार्थसिद्धे: ॥२१॥

वत्सोत्सुकापि स्तिमिता सपर्यां प्रत्यग्रहीत्सेति ननदुतुस्तौ ।

भक्त्योपपन्नेषु हि तद्विधानानां प्रसादचिह्नानि पुर:फलानि ॥२२॥

गुरो: सदारस्य निपी´ पादौ समाप्य सांध्यं च विधिं दिलीप: ।

दोहावसाने पुनरेव दोग्ध्रीं भेजे भुजोच्छिन्नरिपुर्निषण्णाम् ॥२३॥

तामन्तिकन्यस्तबलिप्रदीपामन्वास्य गोप्ता गृहिणीसहाय: ।

क्रमेण सुप्तामनु संविवेश सुप्तोत्थितां प्रातरनूदतिष्ठत् ॥२४॥

इत्थं व्रतं धारयत: प्रजार्थं समं महिष्या महनीयकीर्ते: ।

सप्त व्यतीयुस्त्रिगुणानि तस्य दिनानि दीनोद्धरणोचितस्य ॥२५॥

अन्येद्युरात्मानुचरस्य भावं जिज्ञासमाना मुनिहोमधेनु: ।

गङ्गाप्रपातान्तविरूढशष्पं गौरीगुरोर्गÍरमाविवेश ॥२६॥

सा दुष्प्रधर्षा मनसापि हिंस्रैरित्यद्रिशोभाप्रहितेक्षणेन ।

अलक्षिताभ्युत्पतनो नृपेण प्रसअद्य सिंह: किल तां चकर्ष ॥२७॥

तदीयमाक्रन्दितमार्तसाधोर्गुहानिबद्धप्रतिशब्ददीर्घम् ।

रश्मिष्विवादाय नगेन्द्रसक्तां निवर्तयामास नृपस्य दृष्टिम् ॥२८॥

स पाटलायां गवि तस्थिवांसं धनुर्धर: केसरिणं ददर्श ।

अधित्यकायामिव धातुमय्यां लोध्रद्रुमं सानुमत: प्रफुल्लम् ॥२९॥

ततो मृगेन्द्रस्य मृगेन्द्रगामी वधाय वध्यस्य शरं शरण्य: ।

जाताभिषङ्गो नृपतिर्निषङ्गादुद्धर्तुमैच्छत्प्रसभोद्धâतारि: ॥३०॥

वामेतरस्तस्य कर: प्रहर्तुर्नखप्रभाभूषितकङ्कपत्रे ।

सक्ताङ्गुलि: सायकपुङ्खएव चित्रार्पितारम्भ इवावतस्थे ॥३१॥

बाहुप्रतिष्टम्भविवृद्धमन्युरभ्यर्णमागस्कृतमस्पृश»ि: ।

राजा स्वतेजोभिरदह्यतान्तर्भोगीव मन्त्रौषधि,द्धवीर्य: ॥३२॥

तमार्यगृत्ध्यं निगृहीतधेनुर्मनुष्यवाचा मनुवंशकेतुम् ।

विस्माययन्विस्मितमात्मवृत्तौ सिंहोरूसत्वं निजगाद सिंह: ॥३३॥

अलं महीपाल तव श्रमेण प्रयुक्तमप्यस्त्रमितो वृथा स्यात् ।

स पादपोन्मूलनशक्ति रंह: शिलोच्चये मूच्र्छति मा,तस्य ॥३४॥

कैलासगौरं वृषमा,रक्षो: पादार्पणानुग्रहपूतपृष्ठंम् ।

अवेहि मां किंकरमष्टमूर्ते: कुम्भोदरं नाम निकुम्भमित्रम् ॥३५॥

अमुं पुर: पश्यसि देवदारूं पुत्रीकृतोऽसौ वृषभध्वजेन ।

यो हेमकुम्भस्तननि:सृतानां स्कन्दस्य मातु: पयसां रसज्ञ: ॥३६॥

कण्डूयमानेन कटं कदाचिद्वन्यद्विपेनोन्मथिता त्वगस्य ।

अथैनमद्रेस्तनया शुशोच सेनान्यमालीढमिवासुरास्त्रै: ॥३७॥

तदाप्रभृत्येव वनद्विपानां त्रासार्थमस्मिन्नहमद्रिकुक्षौ ।

व्यापरित: शूलभृता विधाय सिंहत्वमङ्कागतसत्ववृत्ति ॥३८॥

तस्यालमेषा क्षुधितस्य तृप्त्यै प्रदिष्टकाला परमेश्वरेण ।

उपस्थिता शोणितपारणा मे सुरद्विषश्चान्द्रमसी सुधेव ॥३९॥

स त्वं निवर्तस्व विहाय लज्जां गुरोर्भवान्दर्शितशिष्यभक्ति: ।

शस्त्रेण रक्ष्यं यदशक्यरक्षं न तद्यश: शस्त्रभृतां क्षिणोति ॥४०॥

इति प्रगल्भं पुरूषाधिराजो मृगाधिराजस्य वचो निशम्य ।

प्रत्याहतास्त्रो गिरिशप्रभावादात्मन्यवज्ञां शिथिलीचकार ॥४१॥

प्रत्यब्रवीच्चैनमिषुप्रयोगे तत्पूर्वभङ्गे वितथप्रयत्न: ।

जडीकृतस्त्र्यम्बकवीक्षणेन वज्रं मुमुक्षन्निव वज्रपाणि: ॥४२॥

सं,द्धचेष्टस्य मृगेद्र कामं हास्यं वचस्तद्यदहं विवक्षु: ।

अन्तर्गतं प्राणभृतां हि वेद सर्वं भवान्भावमतोऽभिधास्ये ॥४३॥

मान्य: स मे स्थावरजंगमानां सर्गस्थितिप्रत्यवहारहेतु: ।

गुरोरपीदं धनमाहितग्नेर्नश्यत्पुरस्तादनुपेक्षणीयम् ॥४४॥

स त्वं मदीयेन शरीरवृत्तिं देहेन निर्वर्तयितुं प्रसीद ।

दिनावसानोत्सुकबालवत्सा विसृज्य तां धेनुरियं महर्षे: ॥४५॥

अथान्धकारं गिरिगÍराणां दंष्ट्रामयूखै: शकलानि कुर्वन् ।

भूय: स भूतेश्वरपाश्र्ववर्ती किंचिद्विहस्यार्थपतिं बभाषे ॥४६॥

एकातपत्रं जगत: प्रभुत्वं नवं वय: कान्तमिदं वपुश्च ।

अल्पस्य हेतोर्बहु हातुमिच्छन्विचारमूढ: प्रतिभासि मे त्वम् ॥४७॥

भूतानुकम्पा तव चेदियं गौरेका भवेत्स्वस्तिमती त्वदन्ते ।

जीवन्पुन: शश्वदुपप्लवेभ्य: प्रजा: प्रजानाथ पितेव पासि ॥४८॥

अथैकधेनोरपराधचण्डाद्गुरो: कृशानुप्रतिमाºिभेषि ।

शक्योऽस्य मन्युर्भवता विनेतुं गा: कोटिश: स्पर्शयता घटोघ्नीः ॥४९॥

तद्रक्ष कल्याणपरम्पराणां भोक्तारमूर्जस्वलमात्मदेहम् ।

महीतलस्पर्शनमात्रभिन्नमृद्धं हि राज्यं पदमैन्द्रमाहु: ॥५०॥

एतावदुक्त्वा विरते मृगेन्द्रे प्रतिस्वनेनास्य गुहागतेन ।

शिलोच्चयोऽपि क्षितिपालमुच्चै: प्रीत्या तमेवार्थमभाषतेव ॥५१॥

निशम्य देवानुचरस्य वाचं मनुष्यदेव: पुनरप्युवाच ।

धेन्वा तदध्यासितकातराक्ष्या निरीक्ष्यमाण: सुतरां दयालु: ॥५२॥

क्षतात्किल त्रायत इत्युदग्र: क्षत्रस्य शब्दो भुवनेषु रूढ: ।

राज्येन किं तद्विपरीतवृत्ते: प्राणै,पक्रोशमलीमसैर्वा ॥५३॥

कथं नु शक्योऽनुनयो महर्षेर्विश्राणनाच्चान्यपयस्विनाम् ।

इमामनूनां सुरभेरवेहि रूद्रौजसा तु प्रहृतं त्वयास्याम् ॥५४॥

सेयं स्वदेहार्पणनिष्क्रयेण न्याय्या मया मोइचयितुं भवत्त: ।

न पारणा स्याद्विहता तवैवं भवेदलुप्तश्च मुने: क्रियार्थ: ॥५५॥

भवानपीदं परवानवैति महान्हि यत्नस्तव देवदारौ ।

स्थातुं नियोक्तुर्न हि शक्यमग्रे विनाश्य रक्ष्यं स्वयमक्षतेन ॥रू५६॥

किमप्यहिंस्यस्तव चेन्मतोऽहं यश:शरीरे भव मे दयालु: ।

एकान्तविध्वंसिषु मद्विधानं पिण्डेष्वनास्था खलु भौतिकेषु ॥५७॥

संबन्धमाभाषणपूर्वमाहुर्वृत्त: स नौ संगतयोर्वनान्ते ।

तद्भूतनाथानुग नार्हसि त्वं संबन्धिनो मे प्रणयं विहन्तुम् ॥५८॥

तथेइति गामुक्तवते दिलीप: सद्य:प्रतिष्टम्भविमुक्तबाहु: ।

सन्न्यस्तशस्त्रो हरये स्वदेहमुपानयत्पिण्डमिवामिषस्य ॥५९॥

तस्मिन्क्षणे पालयितु: प्रजानामुत्पश्यत: सिंहनिपातमुग्रम् ।

अवाङ्मुखस्योपरि पुष्पवृष्टि: पपात विद्याधरहस्तमुक्ता ॥६०॥

उत्तिष्ठ वत्सेत्यमृतायमानं वचो निशम्योत्थितमुत्थित: सन्।

ददर्श राजा जननीमिव स्वां गामग्रत: प्रस्रविणीं न सिंहम् ॥६१॥

तं विस्मितं धेनुरूवाच साधो मायां मयोभ्दाव्य परीक्षितोऽसि ।

ऋषिप्रभावान्मयि नान्तकोऽपि प्रभु: प्रहर्तुं किमुतान्यहिंस्राः ॥६२॥

भक्त्या गुरौ मय्यनुकम्पया च प्रीतास्मि ते पुत्र वरं वृणीष्व ।

न केवलानां पयसां प्रसूतिमवेहि मां कामदुघां प्रसन्नाम् ॥६३॥

तत: समानीय स मानितार्थी हस्तौ स्वहस्तार्जितवीरशब्द: ।

वंशस्य कर्तारमनन्तकीर्तिं सुदक्षिणायां तनयं ययाचे ॥६४॥

संतानकामाय तथेति कामं राज्ञे प्रतिश्रुत्य पयस्विनी सा ।

दुग्ध्वा पय: पत्रपुटे मदीयं पुत्रोपभुङ्कÑष्वेति तमदिदेश ॥६५॥

वत्सस्य होमार्थविधेश्च शेषं गुरोरनुज्ञामधिगम्य मात: ।

ऊधस्यमिच्छामि तवोपभोक्तुं षष्ठांशमुव्र्या इव रक्षिताया: ॥६६॥

इत्थं क्षितीशेन वसिष्ठधेनुर्विज्ञापिता प्रीततरा बभूव ।

तदन्विता हैमवताच्च कुक्षे: प्रत्याययावाश्रममश्रमेण ॥६७॥

तस्या: प्रसन्नेन्दुमुखप्रसादं गु,र्नृपाणां गुरवे निवेद्य ।

प्रहर्षचिन्हानुमितं प्रियायै शशंस वाचा पुन,क्तमेव ॥६८॥

स नन्दिनीस्तन्यमनिन्दितात्मा सद्वत्सलो वत्सहुतावशेषम् ।

पपौ वसिष्ठेन कृताभ्यनुज्ञ: शुभ्रं यशोमूर्तमिवातितृष्ण: ॥६९॥

प्रातर्यथोक्तव्रतपारणान्ते प्रास्थानिकं स्वस्त्ययनं प्रयुज्य ।

तौ दंपती स्वां प्रति राजधानीं प्रस्थापयामास वशी वसिष्ठः ॥७०॥

प्रदक्षिणीकृत्य हुतं हुताशमनन्तरं भर्तुररूंन्धती च ।

धेनुं सवत्सां च नृप: प्रतस्थे सन्मङ्गलोदग्रतरप्रभाव: ॥७१॥

श्रोत्राभिरामध्वनिना रथेन स धर्मपत्नीसहित: सहिष्णु: ।

ययावनुद्घातसुखेन मार्गं स्वेनेव पूर्णेन मनोरथेन ॥७२॥

तमाहितौत्सुक्यमदर्शनेन प्रजा: प्रजार्थव्रतकर्शिताङ्गम् ।

नेत्रै: पपुस्तृप्तिमनाप्नुवद्भिर्नवोदयं नाथमिवौषधीनाम् ॥७३॥

पुरंदरश्री: पुरमुत्पताकं प्रविश्य पौरैरभिनन्द्यमान: ।

भुजे भुजंगेन्द्रसमानसारे भूय: स भूमेर्धुरमासससञ्ज ॥७४॥

अथ नयनसमुत्थं ज्योतिरत्रेरिव द्यौ:

सुरसरिदिव तेजो वह्निनिष्ठ्यूतमैशम् ।

नरपतिकुलभूत्यै गर्भमाधत्त राज्ञी

गुरूभिरभिनिविष्टं लोकपालानुभावै: ॥७५॥

इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदासकृतौ

नन्दिनीवरप्रदानो नाम द्वितीय: सर्ग: ॥

N/A

References : N/A
Last Updated : May 07, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP