संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथकाकमैथुनदर्शनादिशांति:

व्रतोदयान - अथकाकमैथुनदर्शनादिशांति:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ कर्ताआचमनादिदेशकालस्मरणांतेममकामैथुनदर्शनसूचितसकलारिष्टपरिहारद्वारा
श्रीपरमे० सग्रहमखांगर्गोक्तांशांतिंकरिष्यइतिसंकल्प्य (शिरसिवायसारोहण-शिरस्युरसिका
कपक्षाघात-वायसकृतनखविदारण-शयानस्यकाकस्पर्श-मध्यरात्रेअनिमित्तवायसाक्रंदनसूचि
तेत्यादिनिमित्तांतरेषूह्यं) गणेशपूजनादिऋत्विग्वरणांतंकुर्यात् ॥
ततआचार्य: प्रादेशकरणांते अरत्निमात्रेस्थंडिलेग्निंप्रतिष्ठाप्यध्यात्वातदैशान्यांमहीध्यौरि
त्यादिविधिनाकुंभंस्थाप्यपूर्णपात्रोपर्यष्टदले यथाशक्तिसुवर्णनिर्मितप्रतिमायां यतइंद्रभर्ग
इंद्रोबृहतीइंद्रावाहने० इतींद्रं परितोलोकपालांश्चावाह्यषोडशोपचारै:पूजयेत् ॥
ततस्तुदुत्तरतोग्रहस्थापनादिकलशप्रार्थनांतंकृत्वान्वादध्यात् ॥ ग्रहाध्युत्कीर्तनांतेत्रप्रधानं
इंद्रं पलाशसमिद्व्रीहिचर्वाज्यै:प्रतिद्रव्यं १००८ वा १०८ लोकपालांश्चतैरेवद्रव्यै: प्रतिद्रव्यं ८ शेषेणेत्यादिप्रणीतास्थापनांतेतूष्णींनिर्वापादिविधिनाचरुंश्रपयित्वाज्यसंस्कारादिग्रहहोमां
तेप्रधानहोमंकृत्वास्विष्टकृदादिप्रायश्चित्तहोमांतेबलिदानोत्तरंहुतशेषाच्चरुमादाय ॥
ऐंद्रवारुणवायव्यायाम्यावैनैऋताश्चये ॥ तेकाका:प्रतिगृह्णंतुभूम्यांपिंडंसमर्पितं ॥
इतींद्रस्यपुरतोवायसेभ्योबलिंदत्त्वापूर्णाहुतिसंस्त्रावहोमादिशेषंसमाप्यस्थापितकलशोदकेनस
परिवारंयजमानंसमुद्रज्येष्ठाइत्याइमंत्रैरभिषिंचेत् ॥
तत:कर्ताधृतवस्त्रोविभूतिंधृत्वादेवतोत्तरपूजांतेआचार्यंसंपूज्यतस्मैसोपस्करामिंद्रमांदत्त्वाऋत्विग्भ्योदक्षिणांदत्त्वाविप्रान्संभोज्यभूयसींदत्त्वातै:शांतिंपाठयित्वाशिषोगृहीत्वाकर्मसमापयेत् ॥ इतिशांतिरत्नेकाकमैथुनदर्शनादिशांति: ॥

N/A

References : N/A
Last Updated : August 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP