संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथकर्कटीव्रतम्

व्रतोदयान - अथकर्कटीव्रतम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ देशकालौनिर्दिश्यममसकलसौभाग्यपुत्रपौत्रप्राप्त्यर्थंश्रीउमामहेश्वरप्रीत्यर्थंकर्कटीव्रतं
करिष्ये ॥
वृताचार्य:लिंगतोभद्रेकद्रुदायेतिरुद्रंगौरीर्मिमायेतिउमांचप्रतिष्ठाप्य ध्यानं ॥ सूर्यकोटिप्रती
काशंत्रिनेत्रंचंद्रभूषणम् ॥ शूलवज्रगदाकुंभपाशांकुशधरंविभुं ॥
वरदाभयपाणिंचसर्वाभरणभूषितं ॥ उमालिंगितसर्वांगंशांतंध्यायेत्सदाशिवं ॥ षोडशोपचारै:
संपूज्य ॥
कर्कटीवल्लींचसंपूज्य ॥ प्रार्थना ॥ कल्पवल्लिमहाभागेसौभाग्यारोग्यदायिनि ॥
प्रार्थयामिव्रतादौत्वांभर्तु:श्रेयोऽभिवृध्दये ॥ अत्रप्रधानं उमां महेश्वरंच पायस १ आज्य २
तिला ३ द्रव्यै: आवाहनोक्तमंत्रेणप्रत्येकंप्रतिद्रव्यमष्टोत्तरशतमष्टाविंशतिवासंख्याहुतिभि:
ब्रह्मादिदेवताएकैकयाहुत्याएवंहुत्वा ॥ दानमंत्र: ॥ कर्कटीनामयावल्लीविधात्रानिर्मितापुरा ॥ तस्या:फलप्रदानेनपूर्णा:संतुमनोरथा: ॥
गृहाणेमांमहावल्लींसफलांवस्त्रसंयुतां ॥ कल्पितंसफलंचास्तुव्रतेनममशंकर ॥ पीठंगांचाचा
र्यादध्यात् ॥ इति ॥

N/A

References : N/A
Last Updated : August 21, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP