संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथप्रबोधोत्सवतुलसीविवाहौ

व्रतोदयान - अथप्रबोधोत्सवतुलसीविवाहौ

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ देशालौसंकीर्त्यश्रीदामोदरप्रीत्यर्थंप्रबोधोत्सवंसंक्षेपतस्तुलसीविवाहविधिंचतंत्रेणकरि
ष्ये ॥ तदंगतयापुरुशसूक्तेनविधिनाषोडशोपचारैस्तंत्रेणश्रीमहाविष्णुपूजांतुलसीपूजांचकरि
ष्ये ॥ न्यासादिविधाय श्रीविष्णुंतुलसींचध्यात्वासहस्त्रशीर्षेति श्रीमहाविष्णुंतुलसींचावाह्य
पुरुषेवेत्यादिभि:श्रीमहाविष्णवेदामोदरायश्रीदेव्यैतुलस्यैचनम: आसनमित्यादिस्नानांतेमंग
लवाध्यै:सुगंधितैलहरिद्राभ्यांनागवल्लीदलगृहीताभ्यांनिक्रददित्युष्णोदकेनच मंगलस्नानं
विष्णवेतुलस्यैचसुवासिनीभि:कारयित्वास्वयंवादत्त्वापंचामृतस्नानंसमर्प्यशुध्दोदकेनाभिषिच्य वस्त्रंयज्ञोपवीतंचंदनंदत्त्वा तुलस्यैहरिद्राकुंकुमकंठसूत्रमंगलालंकारान्दत्त्वामंत्रपुष्पांतपू
जांसमाप्यघंटादिवाध्यघोषेणदेवंप्रबोधयेत् ॥
तत्रमंत्रा: ॥ ॐ इदंविष्णुर्वि० ॥ योजागारेतितुआचारप्राप्त: ॥ ब्रह्मेंद्ररुद्राग्निकुबेरसूर्यसो
मादिभिर्वदितवंदनीय ॥
बुध्यस्वदेवेशजगन्निवासमंत्रप्रभावेणसुखेनदेव ॥ इयंचद्वादशीदेवप्रबोधार्थविनिर्मिता ॥
त्वयैवसर्वलोकानांहितार्थशेषशायिना ॥
उत्तिष्ठोत्तिष्ठगोविंदत्यजनिद्रांजगत्पते ॥ त्वयिसुप्तेजगत्सुप्तमुत्थितेचोत्थितंजगत् ॥
एवमुत्थाप्य ॥ ॐ चरणंपवित्र० गतामेघावियच्चैवनिर्मलंनिर्मलादिश: ॥
शारदानिचपुष्पाणिगृहाणममकेशव ॥ इत्यादिमंत्राभ्यांपुष्पांजलिंदध्यात् ॥
अथाचारात्तुलसीसंमुखांश्रीकृष्णप्रतिमांकृत्वामध्येंत:पटंधृत्वामंगलाष्टकपध्यानिपठित्वाअंत:
पटंविसृज्याऽक्षताप्रक्षेपंकृत्वादामोदरहस्तेतुलसीदानंकुर्यात् ॥
देवींकनकसंपन्नांकनकाभरणैर्युताम् ॥ दास्यामिविष्णवेतुभ्यंब्रह्मलोकजिगीषया ॥
मयांसंवर्धितांयथाशक्त्यलंकृतामिमांतुलसींदेवींदामोदारायश्रीधरायवरायतुभ्यमहंसंप्रददे ॥
देवपुरत:साक्षतजलंक्षिपेत् ॥ श्रीमहाविष्णु:प्रीयतामित्युक्त्वा इमांदेवींप्रतिगृह्णातुभवानि
तिवदेत् ॥
ततोदेवहस्तस्पर्शतुलस्या:कृत्वा ॥ ॐ कइदंकस्माअदात्काम:कामायादात्कामोदाताकाम:
प्रतिग्रहीताकामंसमुद्रमाविशकामेनत्वाप्रतिगृह्णामिकामैतत्तेवृष्टिरसिध्यौस्त्वाददातुपृथिवी
प्रतिगृह्णातु ॥ इतिमंत्रमन्येनवाचयेत् ॥ यजमान: ॥
त्वंविदेऽग्रतोभूयास्तुलसीदेविपार्श्वत: ॥ देवित्वंपृष्ठतोभूयास्त्वद्दानान्मोक्षमाप्नुयाम् ॥
दानस्यप्रतिष्ठासिध्यर्थमिमांदक्षिणांसंप्रददे इतिदेवपुरतोदक्षिणामर्पयेत् ॥
तत:स्वस्तिनोमिमीतांशंनइंद्राग्नीइत्यादिस्वस्वशाखोक्तनिशांतिसूक्तानिविष्णुसूक्तानिचप
ठेयु: ॥
तुलसीयुतायविष्णवेमहानीराजनंकृत्वामंत्रपुष्पंदत्त्वासपत्नीक:सगोत्रज:सामात्योयजमानश्चतस्त्र:प्रदक्षिणा:कुवींत ॥
ब्राह्मणेभ्योदक्षिणांदत्त्वायथाशक्तिब्राह्मणभोजनंसंकल्प्यकर्मेश्वरार्पणंकुर्यात् ॥
इक्षिसंक्षेपत:प्रबोधोत्सवतुलसीविवाहौ ॥

N/A

References : N/A
Last Updated : August 22, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP