संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथ प्रासाददेवस्थिरप्रतिष्ठाप्रयोग:

व्रतोदयान - अथ प्रासाददेवस्थिरप्रतिष्ठाप्रयोग:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ अथप्रतिष्ठेंदौबौधायनानुसारेणनिर्णयसिंधूक्त:सप्रासादसर्वदेवस्थिरप्रतिष्ठाप्रयोगो
लिख्यते ॥
कर्ताशुभेन्हिषोडशहस्तंद्वादशहस्तंवामंडपंकृत्वामध्येवेदिंमंडपनवांशविस्तृताहस्तोच्चांत
त्पूर्वतोहस्तमात्रांत्रिवप्रांग्रहवेदिंनैऋत्येवास्तुवेदिंहस्तमात्रांआग्नेये हस्तमात्रंकुंडुंस्थंडिलंवा
विरच्यमध्यवेध्यांसर्वतोभद्रंचकृत्वा तदुपरिवितानकदलीस्तंभादिनाभूषयित्वाप्रतिष्ठादिना
त्पूर्वदिनेसध्योवासंकल्पंकुर्यात् ॥
तत्रयजमान:कूष्मांडहोमादिनाऽऽत्मतनुंपूतांकृत्वासभार्य:स्वासनेउपविश्याचम्यप्राणानायम्य
देशकालौस्मृत्वाअस्मिन् लिंगेमूर्तौवादेवकलासान्निध्यार्थंदीर्घायुर्लक्ष्मीसर्वकामसमृध्यक्षय्य
सुखकामोऽहंएकाहाधिवासनपक्षमाश्रित्यवास्तुग्रहसहितांप्रासादपिंडिकापरिवारयुतांशिवप्रतिष्ठांविष्णुप्रतिष्ठांवाकरिष्ये ॥
तदंगतयाविहितंस्वस्तिवाचनंमातृकापूजनंनांदीश्राध्दंआचार्यादिवरणंचकरिष्ये आदौनिर्वि
घ्नतासिध्यर्थंमहागणपतिपूजनंचकरिष्येइतिसंकल्प्य आचार्यादिवरणांतंकृत्वावृतानृत्विज:
सतिविभवेमधुपर्केणार्हयित्वावस्त्रालंकारादिभि:संपूज्य यजमान:सर्त्विक्पूर्णकुंभदध्यक्षतफ
लपुष्पसुवासिनीभि:सहितोमंगलघोषेणशाकुनसूक्तंपठन् मंडपप्रादक्षिण्येनगत्वापश्चिमद्वा
रेणमंडपंप्रविश्यवेध्यानैऋतेउपविशेत् ॥
अथाचार्योवेध्या:पश्चिमतउपविश्यदेशकालौस्मृत्वाअमुकदेवप्रतिष्ठाकर्मणियजमानेनवृतोहं
विहितकर्मकरिष्ये कर्माधिकारार्थंआसनादिन्यासान्पवनपावनंचकरिष्ये इतिसंकल्प्य
यदत्रेतिसर्षपान्विकीर्य ॥
ॐ शुचीवोहव्या० ॥ ॐ अंसेष्वामरुत:खादयोवोवक्ष:सुरुक्माउपशिश्रियाणा: ॥ विविध्युतो
नवृष्टिभीरुचानाअनुस्वधामायुधैर्यच्छमाना: ॥
प्रबुध्न्यावईरतेमहांसिप्रनामानिप्रयज्यवस्तिरध्वं ॥ सहस्त्रियंदम्यंभागमेतंगृहमेधीयंमरुतो
जुषध्वं ॥
इतिपंचगव्येन आपोहिष्ठेतितृचेनकुशोदकेनचभूमिंप्रोक्ष्य ॐ स्वस्त्ययनंतार्क्ष्य० अंहोमु
च० देवाआयांतु यातुधानाअपयांतु विष्णोदेवयजनंरक्षस्वेतिभूमौप्रादेशंकुर्यात् ॥
देशकालौस्मृत्वाअमुकप्रतिष्ठांगत्वेनमंडपप्रतिष्ठांकरिष्ये ॥ मंडपसंभवेतत्पूजादिकंनिर्वर्त्य
प्राग्द्वारेणमंडपंप्रविश्यवेध्युत्तरतोजलाधिवासंकुर्यात् ॥
--------------------------------------------------------------------------------------------------
१ मधुपर्ककरणपक्षेसप्रासादशिवप्रतिष्ठाकर्मणिवृतानाचार्यादीन्मधुकर्णेणार्हयिष्येइति
संकल्प्यस्वशाखयामधुपर्कंकुर्यात् ।
२ अत्रविशेष: ॥ साचार्योयजमानोवेदनिनादतूर्यछत्रचामररथादियानसहित:शिल्पशालांग
त्वातत्रप्रतिमांवस्त्रचंदनपुष्पादिनासंपूज्यशिल्पिन:प्रतिमानिर्मायकान् वस्त्रगंधादिनासंतो
ष्यकुद्दालदिशिल्पिशस्त्राणिचहरिद्रादिनाभूषयित्वाविश्वकर्मणेनम इतिनत्वायानेप्रतिमा
मारोप्यशाकुंतसूक्तंपठेत् ।
अथ साचार्योयजमान:देवस्यसंमुखंस्थित्वादेशकालौसंकीर्त्यअस्यांमूर्तौजलाधिवासाख्यंकर्म
करिष्येइतिसंकल्प्यपुण्याहंवाचयित्वा ॥
यदत्रसंस्थि० अर्चाकर्मसमारभे ॥ इतिमंत्राभ्यांसर्षपान् विकीर्य ॥ शुचीवोहव्येतितृचेनज
लाधिवासमंडपंपंचगव्येनप्रोक्ष्य॥ आपोहिष्ठेतितृचेनशुध्दोदकेनप्रोक्ष्यजलाधिवासंकुर्यात् ॥

N/A

References : N/A
Last Updated : August 23, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP