संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथयूप्रकार:

व्रतोदयान - अथयूप्रकार:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ प्रासादप्रतिष्ठायामयमेवविधि: ॥ तत्प्राकारश्चेत्थं ॥ प्रासादस्यैशान्यां (अश्वत्थस्यतुपूर्वत:) पदत्रयंहित्वाऽरत्निमात्रंगर्तंखात्वातत्राक्षतान्दर्भांश्चक्षिप्त्वा वटाश्व
त्थोदुंबरखदिराध्यन्यतमवृक्षनिर्मितं यजमानमात्रमष्टास्त्रंचषालयुतंमूर्ध्निवर्तुलंयूपंप्रोक्ष्या
ऽवटेनिखायहरिद्रातैलाक्तमभिषच्यचषालंप्रतिमुच्यसर्षपगोरोचनगुग्गुलुदूर्वानिंबपत्राणांपोट
लिकांबध्द्वा युवासुवासाइति वासोयुगेनाच्छाध्यगंधाध्यै:संपूज्यलोकपालान्ब्रह्मविष्णुशि
वांश्चयूपेसंपूज्य ॥
एह्येहिधर्मध्वजयज्ञनाथत्रयीमयोवेदशरीरयूप ॥ विधायदेवेश्वरयज्ञरक्षांबलिंगृहाणेममहंन
मामि ॥
इतिबलिंदत्त्वामेर्वादिपर्वतान्वरुणंचसंपूज्यप्रार्थयेत् ॥ देहिमेऽनुग्रहंयूपप्रसादंकुरुचप्रभो ॥
मूलच्छेदेनयत्पापंभूमिघातेनपापकं ॥
अदुष्टयूपघातोत्थंयूप:पापंव्यपोहतु ॥ यब्दाल्येयच्चकौमारेयत्पापंवार्धकेकृतं ॥
तत्सर्वंममदेवेशयूप:पापंव्यपोहतु ॥ यन्निशायांतथाप्रातर्यन्मध्यान्हापराण्हयो: ॥
संध्ययोश्चकृतंपापंकर्मणामनसागिरा ॥ तत्सर्वंममदेवेशयूप:पापंव्यपोहतु ॥
ततोयाओषधीरितिपुष्पमालांबध्द्वागाढमालिंग्यपुत्रादियुक्तोनमेत् ॥

N/A

References : N/A
Last Updated : August 22, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP