संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथशुक्लैकादशीव्रतोध्यापनम्

व्रतोदयान - अथशुक्लैकादशीव्रतोध्यापनम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्रीगणेशायनम: ॥ देशकालौसंकीर्त्यममअखिलपापक्षयपूर्वकंधर्मार्थकाममोक्षचतुर्विधपुरुषा
र्थसिध्दिद्वाराश्रीपरमे० अमुककामनयावामयाचरितशुक्लैकादशीव्रतोध्यापनंकरिष्ये ॥
तदंगविहितंगणेशपूजनाध्याचार्यवरणांतंकृत्वाआचार्य:पूर्वोक्तप्रकारेणसर्वतोभद्रेब्रह्मादिदेवताआवाह्यसंपूज्यतदुपरिअक्षतपुंजेकलशंमहीध्यौरित्यादिविधिनासंस्थाप्यतत्रकेशवादिद्वा
दशनामांकितंअक्षतपूर्णंताम्रमयंतंडुलपूर्णंपूर्णपात्रंनिधायतत्रअष्टदलपद्मेदेवताआवाहयेत् ॥
प्रणवस्यब्रह्मऋषि: परमात्मादेवता दैवीगायत्रीछंद: व्याहृतीनांक्रमेणजमदग्निभरद्वाजभृ
गवऋषय: अग्निवायुसूर्यादेवता: दैवीगायत्रीदैव्युष्णिग् दैवीबृहत्यश्छंदांसि पुरुषावाहनेवि
नियोग: ॥
तत्रकर्णिकायाम् ॐ भू:पुरुषंआवाहयामि ॥ ॐ भुव;पुरुषंआ० ॥ ॐ स्व:पुरुषंआ० ॥
ॐ भूर्भव:स्व:पुरुषंआवाहयामि ॥ तत:सुवर्णप्रतिमायां सहस्त्रशीर्षानारायण:पुरुषोऽनुष्टुप् ॥ पुरुषावाहने० ॥ ॐ सहस्त्रशीर्षा० ऋक् १ ॥
लक्ष्मीयुतंपुरुषंमध्येआवाहयामिस्थापयामिपूजयामिनम: ॥ परित: अग्निं इंद्रं प्रजापतिं विश्वान्देवान् ब्रह्माणं वसुदेवं रामं श्रियंचनाममंत्रेणावाह्यतत: पूर्वदक्षिणपश्चिमोत्तरदला
भ्यंतरेषु स्त्रिचतु:सहस्त्रसहितांरुक्मिणीं १ स्त्रीचतु:सहस्त्रसहितांसत्यभामां २ स्त्रीचतु:
सहस्त्रसहितांजांबवतीं ३ स्त्रीचतु:सहस्त्रसहितांकालिंदीं ४ चावाह्य ॥
ततआग्नेयादिकोणेषु ॥ शंखं चक्रं गदां पद्मं आवाह्य पुरत: सामध्वनिशरीरस्त्वंवाहनं
परमेष्ठिन: ॥
विषपापहरोनित्यमत:शांतिंप्रयच्छमे ॥ इतिगरुडंआवाह्य ॥ परित: पूर्वादिक्रमेण इंद्राध्य
ष्टौलोकपालान् तत्तन्मंत्रैर्नाममंत्रैर्वाऽऽवाह्य ॐ तदस्तुमित्रा० ॐ गृहावै० इतिप्रतिष्ठाप्य
पूर्वोक्तप्रकारेणपूजयेत् ॥
पुष्पानंतरंअंगपूजांकुर्यात् ॥ दामोदरायनम: पादौपूजयामि माधवाय० जानुनीपू० कामपतये० गुह्यंपू० वामनाय० कटीपू० पद्मनाभाय० नाभिंपू० विश्वमूर्तये० उदरंपू०
ज्ञानगम्याय० हृदयंपू० श्रीकंठाय० कंठंपू० सहस्त्रबाहवे० बाहूपू० योगिने० चक्षुषीपू० उरगाय० ललाटं० नाकसुरेश्वराय० नासांपू० श्रवणेशाय० श्रवणेपू० सर्वकामदाय० शिखांपू० सहस्त्रशीर्ष्णे० शिर:पू० सर्वरुपिणे० सर्वांगपूजयामि ॥ धूपं० दीपं० ॥
नमस्कारोत्तरंविशेषार्ध्यदध्यात् ॥ नारायणजगन्नाथलक्ष्मीकांतदयानिधे ॥ गृहाणार्घ्यंमया
दत्तंव्रतसंपूर्तिहेतवेइति ॥
तत:परेऽहनिप्रातराचार्यआवाहितदेवता:संपूज्यकर्मसंकल्प्याऽन्वादध्यात् ॥ चक्षुषीआज्येने
त्यंतेऽत्रप्रधानं पुरुषंपुरुषसूक्तेनप्रत्यृचमाज्येन अग्निंइंद्रंप्रजापतिंविश्वान्देवान् ब्रह्माणंचा
ज्येनप्रत्येकमेकैकयाहुत्या वसुदेवंरामंश्रियंविष्णुंचनाममंत्रेणघृताक्तपायसद्रव्येणएकवारं
पुन:विष्णुंघृताक्तपायसद्रव्येणषड्‍वारं अग्निंवायुंसूर्यप्रजापतिंचप्रत्येककमेकवारंघृताक्तपा
यसद्रव्येण केशवादिदामोदरांताद्वादशदेवता:नाममंत्रै: पायसद्रव्येणप्रत्येकमेकैकयाहुत्या
स्त्रीचतु:सहस्त्रसहितांरुक्मिणीं स्त्रीचतु:सहस्त्रसहितांसत्यभामां स्त्रीचतु:सहस्त्रसहितांजांब
वतीं स्त्रीचतु:सहस्त्रसहितांकालिंदीं शंखंचक्रंगदांपद्मंगरुडंइंद्राध्यष्टौलोकपालान् ब्रह्मादि
मंडलदेवताश्चएकैकयाज्याहुत्यायक्ष्ये ॥
शेषेणस्विष्टकृतमित्यादिआज्यभागांतंकृत्वाप्रधानदेवताहोमयेत् ॥ ॐ सहस्त्रशीर्षा० ऋक्
१६ ॥
अथाज्येन अग्नये० इंद्राय० प्रजापतये० विश्वेभ्योदेवेभ्य:० ब्रह्मणे० इत्याज्येन ॥
अथघृताक्तपायसेन वसुदेवाय० रामाय० श्रियै० विष्ण्वे० विष्णोर्नुकंतदस्यप्रियंप्रतद्विष्णु
रितितिसृणांदीर्घतमाविष्णुस्त्रिष्टुप् हवनेवि० ॥
ॐ विष्णोर्नुकं० ॐ तदस्यप्रियं० ॐ प्रतद्विष्णु: ॥ परोमात्रयाविचक्रमेत्रिर्देवइतितिसृणां
वसिष्ठोविष्णुस्त्रिष्टुप् हवनेवि० ॥
ॐ परोमात्रया० ॐ विचक्रमे० ॐ त्रिर्देव:० ॥ ॐ भूस्वाहा ॥ ॐ भुव:स्वाहा ॥ ॐ स्व:
स्वाहा ॥ ॐ भूर्भुव:स्वाहा ॥ अथकेवलपायसेन ॥ ॐ केशवायस्वाहा ॥ प्रणव:स्वाहाकारश्चसर्वत्र ॥ नारायणाय० माधवाय० गोविंदाय० विष्ण्वे० मधुसूदनाय० त्रिविक्रमाय० वामनाय० श्रीधराय० हृषीकेशाय० पद्मनाभाय० दामोदराय० ॥
अथकेवलाज्येन स्त्रीचतु:सहस्त्रसहितायैरुक्मिण्यै० स्त्रीचतु:स० सत्यभामायै० स्त्रीचतु:
स० जांबवत्यै० स्त्रीचतु:सहस्त्रसहितायैकालिंध्यै० शंखाय० चक्राय० गदायै० पद्माय० गरुडाय० इंद्राय० अग्नये० यमाय० निऋतये० वरुणाय० वायवे० सोमाय० ईशानाय०
तत्तन्मंत्रैर्वाहुत्वाततोब्रह्मादिमंडलदेवतास्तत्तन्मंत्रैर्नाममंत्रैर्वाकेवलाज्येनहोमयेत् ॥
तत:स्विष्टकृतंहुत्वा ॥
ततोयजमानोदेवायप्रापणंनिवेदयेत् ॥ पायसादुध्दृतंकिंचित्प्रापणंतत्प्रकीर्तितम् (पेज इति
भाषायां) त्वामेकमाध्यंपुरुषंपुराणंनारायणंविश्वसृजंयजाम: ॥
त्वयैषभागोविहितोविधेयोगृहाणहव्यंजगतामधीशइतिनिवेध्यतिष्ठेत् ॥ तत:अग्निंत्रिवारंच
तुर्वारंवाप्रदक्षिणीकृत्य ॐ भिंधिविश्वाअपद्विष:परिबाधोजहीमृध: ॥ वसुस्पार्हंतदाभर ॥
इतिधरण्यांजानुनीपात्यध्रुवसूक्तंपुरुषसूक्तंचजप्त्वाअष्टौपदानिप्रतिदिशंगच्छेदेभिर्मंत्रै: ॥
पूर्वस्यां ॥ कृष्णायवासुदेवायहरयेपरमात्मने ॥ शरण्यायाप्रमेयायगोविंदायनमोनम: ॥१॥
दक्षिणस्यां ॥ नम:स्थूलायसूक्ष्मायव्यापकाऽव्यापकायच ॥ अनंतायजगध्दात्रेब्रह्मणेऽनंत
मूर्तये ॥२॥
पश्चिमस्यां ॥ अव्यक्तायाऽखिलेशायचिद्रूपायगुणात्मने ॥ नमोमूर्तायसिध्दायपरायपरमा
त्मने ॥३॥
उत्तरस्यां ॥ देवदेवायवंध्यायपरायपरमेष्ठिने ॥ कत्रेविश्वस्यगोष्त्रेचतत्संहर्त्रेचतेनम: ॥४॥
अथदेवायनिवेदितंप्रापणंमूर्ध्निकृत्वा ॥ कैवैष्णवा:केवैष्णवा:केवैष्णवाइतिउच्चैर्वदेत् ॥
तत:समाना: वयंवैष्णवा वयंवैष्णवा: इतित्रि:प्रतिवदेयु०: ॥ ततस्तेभ्य:समानेभ्योहविर्द
त्त्वास्वयं ॐ नमोभगवते वासुदेवायेतिमंत्रेणइदममृतमहंप्राश्नामिइतिप्राश्य ॥ आचम्यप्रा
णायम्ययजमान:आचार्योवा ॐ सिध्दयेस्वाहेतिअग्नौआज्यंजुहुयात् ॥
तत:यतइंद्रभयामहेइत्यनेनआत्मानमभिमंत्रयेत् ॥ अथाचार्य:रज्जुप्रहरणंकृत्वाप्रायश्चित्ता
दिहोमशेषंसमापयेत् ॥
ततोयजमान:सांगतासिध्दर्थंआचार्यादीन् विध्युक्तप्रकारेणसंपूज्यदक्षिणादिभि:प्रतोष्यआ
चार्यायश्वेतांसत्सांसालंकारांगांदध्यात् ततोयजमान:द्वादशसंख्याकान्ब्राह्मणान्केशवादि
द्वादशदेवतास्वरुपान् विभाव्य केशवादिद्वादशनामभि:यथाविभवंसंपूज्यतेभ्य:पक्वान्न
पूरितान्वस्त्रतांबूलदक्षिणादिसहितान् द्वादशकलशान् केशवादिद्वादशनामांकितान् दध्या
त् ॥ तत्रमंत्र: ॥ पक्वान्नपूरितंकुंभंदक्षिणावस्त्रंसंयुतं ॥ ददामिद्विजवर्यायदेवोन:प्रीयता
मिति ॥ देवषदस्थानेकेशवादिनाम्नामूह:कार्य: ॥ तत:पीठदानम् ॥
ततआचार्य:पात्रांतरेउध्दृतकलशोदकेनसपत्नीकंयजमानंसमुद्रज्येष्ठाइत्यादिवैदिकैर्मंत्रै:सुरा
स्त्वामित्यादिपौराणिकैर्मंत्रैर्वैष्णवसूक्तैश्चाभिषिंचेत् ॥
तत:स्त्रातोयजमान: अग्निंसंपूज्य यस्यस्मृत्वा० मंत्रहीनमितिक्षमाप्य ॐ अभ्यारमिदद्र
यो० यांतुदेवगणा:सर्वेइतिविसर्जयेत् ॥
कृतस्यकर्मण:सांगतासिध्दर्थंसदन्नेनदक्षिणादिनाब्राह्मणान्प्रतोष्यआशिषोगृहीत्वाव्रतसंपू
र्णतांवाचयेत् ॥
जपच्छिद्रंतपश्छिद्रंयच्छिद्रंव्रतकर्मणि ॥ सर्वंभवतुमेऽच्छिद्रंब्राह्मणानांप्रसादत: ॥
इतिसंप्रार्थ्य ॥ तेऽच्छिद्रंभवत्विति वदेयु: ॥ ततस्तान्नमस्कृत्यइष्टजनै:सोत्सवोभुंजीत ॥ इतिशुक्लैकादशीव्रतोध्यापनम् ॥

N/A

References : N/A
Last Updated : August 07, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP