संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|तृतीयस्थानम्|
एकचत्वारिंशोऽध्यायः

तृतीयस्थानम् - एकचत्वारिंशोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


आत्रेय उवाच अतिपठनशीलस्यसूक्ष्मवस्त्रेक्षणेनवा दूरालोकेन चोष्णेन भ्रूदोषश्चोपजायते ॥१॥
रक्तवाताश्रितो दोषः पित्तेन सह मूर्च्छितः भ्रूव्यथा च प्रभवति नासावंशोद्भवा शिरा ॥२॥
व्यथते चोष्णवेलासु शीतेन स्याद्विशेषतः नेत्रमध्येनीलपीतमण्डलानि च पश्यति ॥३॥
तस्यादौ च क्रियां कुर्याच्छिरा वेध्या प्रयत्नतः पूर्वोक्तं स्वेदनं कार्यं नस्ये षड्बिन्दुकादिकम् ॥४॥
देवदारु रजनी घनं सठी पुष्करं कुटजबीजमागधी कुष्ठरोध्रचविकायवासकं क्वाथितं च पुनरेव विस्रुतम् ॥५॥
तत्र गुग्गुलं विनिक्षिपेत्पुनः शुण्ठिसैन्धवफलात्रिकं हितम् चूर्णितं दधिपयोविमिश्रितं पाचितं च नवनीतकं च तत् ॥६॥
सिद्धमेव विदधीत शीतलं शर्करायुतमिदं हितनस्यम् नस्यकर्म शिरसो रुजापहं ॥७॥
शीर्षरोगमपि चार्द्धशीर्षकं तोदने च विहितेन केवलम् कर्मरोगमपि वारयत्यपि तैलञ्च शिरोरोगहरं परम् ॥८॥
ताम्बूलपत्रस्य रसं बिडङ्गं सिन्धूद्भवं हिंगुगुडेन युक्तम् जलेन पिष्टं विहितं च नस्यं भ्रूशङ्खदोषांश्च क्रिमीन्निहन्ति ॥९॥

इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने भ्रूदोषचिकित्सा नामैकचत्वारिंशोऽध्यायः ॥४१॥

N/A

References : N/A
Last Updated : February 24, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP