संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|तृतीयस्थानम्|
त्रिंशोऽध्यायः

तृतीयस्थानम् - त्रिंशोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


आत्रेय उवाच
पिबेत्कर्कटिक्काबीजं त्रिफलासैन्धवान्वितम्
उष्णाम्बुचूर्णितं पीतं मूत्ररोधं शमं नयेत् ॥१॥
यस्तिलकाण्डक्षारं दधिमधुसंमिश्रितं पिबेत्
स नरश्च मूत्ररोधं हत्वा सद्यः सुखमाप्नोति ॥२॥
अजाक्षीरेण संमिश्रं जातीमूलं प्रपेषितम्
पिबेत्सदाहमूत्रोष्णवेदनाशमनं यतः ॥३॥
तैलेन पद्मिनीकन्दं पक्वगोमूत्रमिश्रितम्
पिबेन्मूत्रनिरोधे तु सतीव्रवेदनान्विते ॥४॥
पित्तप्रकोपनैर्द्रव्यैः कट्वम्लवर्णैस्तथा
गौरास्त्रीसेवनेनापि रक्तं वापि प्रवर्त्तते ॥५॥
मद्यपानेन चोष्णेन श्रमव्यायामपीडितैः
पित्तं प्रकोपयेच्छीघ्रं करोति मूत्रकृच्छ्रकम् ॥६॥
तेन मूत्रयते कृच्छ्रं चोष्णधारा प्रवर्त्तते
मूत्रस्रोतश्च हरति रक्तं चापि प्रवर्त्तते
तस्य वक्ष्यामि भैषज्यं येन संपद्यते सुखम् ॥७॥
यष्टीमधुकमृद्वीकाचन्दनं रक्तचन्दनम्
रक्ततण्डुलतोयेन मूत्रकृच्छ्ररुजापहम् ॥८॥
वटप्ररोहमालासु द्राक्षाशर्करयान्वितः
लेहोऽयं मूत्रकृच्छ्रस्य नाशनो भिषजां वर ॥९॥
देहोपशमनः प्रोक्तः शीतगाहनकोपतः
मूत्रकृच्छ्रे तु तत् प्रोक्तं भोजनं मधुरं हितम् ॥१०॥
उत्तानस्य रतौ भङ्गाद्दाहव्यायामजातके
मूत्ररोघे वचा वर्या दद्यात्तत्रा निरोधकान् ॥११॥
अव्यायामे शुभं भोज्ये शीतावगाहिता नरे
एतैस्तु कुपितो वायुर्मूत्रद्वारं प्ररुन्धति ॥१२॥
श्लेष्मसहितः पापिष्ठ उक्तः कष्टतमो गदः
शृणु तस्य प्रतीकारं कषायं वानुवासनम् ॥१३॥
बस्तिनिरूहक्वाथं च मूत्ररोघे हितो विधिः
सर्वसंस्वेदनं चैव स्थानं वक्रमणाविव ॥१४॥
तुरङ्गशकटारोहधावनं च हितं मतम्
फलत्रिकं समगुडं क्वाथः क्षीररसेन तु ॥१५॥
पानं मूत्रनिरोधेषु पित्ताद्वा लवणाम्लिकम्
पाटला टुण्टुका चैव निम्बगोक्षुरकं तथा ॥१६॥
एलात्वक् च तथा पत्रं क्वाथस्त्रिफलयान्वितः
गुडेन संयुतं पीतं हन्ति मूत्रनिरोधकम् ॥१७॥
दाडिमाम्लयुतं चैव हितं मूत्ररुजां नृणाम्
त्रिफलेक्षु सिताक्वाथगुडेन सह सैन्धवम् ॥१८॥
मूत्ररोधं वारयति पथ्या वा गुड संयुता
अथवा तोदनन्नारीमैथुनं च विधेयकम् ॥१९॥
तेन सौख्यं भवेच्छीघ्रं स्त्रीणाञ्च योनिमर्दनम् ॥२०॥

इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने मूत्ररोधचिकित्सा नाम त्रिंशोऽध्यायः ॥३०॥

N/A

References : N/A
Last Updated : February 24, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP