संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|कात्यायनस्मृतिः|
नैगमादिसंज्ञालक्षणम्

कात्यायनस्मृतिः - नैगमादिसंज्ञालक्षणम्

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


नानापौरसमूहस्तु नैगमः परिकीर्तितः ।
नानायुधधरा व्राताः समवेताः प्रकीर्तिताः ॥६७८॥

समूहो वणिजादीनां पूगः संपरिकीर्तितः ।
प्रव्रज्यावसिता ये तु पाषण्डाः परिकीर्तिताः ॥६७९॥

ब्राह्मणानां समूहस्तु गणः संपरिकीर्तितः ।
शिल्पोपजीविनो ये तु शिल्पिनः परिकीर्तिताः ॥६८०॥

आर्हतसौगतानां तु समूहः सङ्घ उच्यते ।
चाण्डालश्वपचादीनां समूहो गुल्म उच्यते ॥६८१॥

गणपाषण्डपूगाश्च व्राताश्च श्रेणयस्तथा ।
समूहस्थाश्च ये चान्ये वर्गाख्यास्ते बृहस्पतिः ॥६८२॥
क्रयकिक्रयानुशयः क्रीस्वानुशयो विक्रीये संप्रदानं वा

क्रीत्वा प्राप्तं न गृह्णीयाद्यो न दद्याददूषितम् ।
स मूल्याद्दशमं भागं दत्त्वा स्वद्रव्यं आप्नुयात् ॥६८३॥

अप्राप्तेऽर्थक्रियाकाले कृते नैव प्रदापयेत् ।
एवं धर्मो दशाहात्तु परतोऽनुशयो न तु ॥६८४॥

भूमेर्दशाहे विक्रेतुरायस्तत्क्रेतुरेव च ।
द्वादशाहः सपिण्डानां अपि चाल्पं अतः परम् ॥६८५॥

क्रीत्वानुशयवान्पण्यं त्यजेद्दोह्यादि यो नरः ।
अदुष्टं एव काले तु स मूल्याद्दशमं वहेत् ॥६८६॥

क्रीत्वा गच्छन्ननुशयं क्रयी हस्तं उपागते ।
षड्भागं तत्र मूल्यस्य दत्त्वा क्रीतं त्यजेद्बुधः ॥६८७॥

अविज्ञातं तु यत्क्रीतं दुष्टं पश्चाद्विभावितम् ।
क्रीतं तत्स्वामिने देयं काले चेदन्यथा न तु ॥६८८॥

निर्दोषं दर्शयित्वा तु यः सदोषं प्रयच्छति ।
मूल्यं तद्द्विगुणं दाप्यो विनयं तावदेव च ॥६८९॥

उपहन्येत वा पण्यं दह्येतापह्रियेत वा ।
विक्रेतुरेव सोऽनर्थो विक्रीयासंप्रयच्छतः ॥६९०॥

दीयमानं न गृह्णाति क्रीत पण्यं च यः क्रयी ।
विक्रीतं च तदन्यत्र विक्रेता नापराध्रुयात् ॥६९१॥

मत्तोन्मत्तेन विक्रीतं हीनमूल्यं भयेन वा ।
अस्वतन्त्रेण मुग्धेन त्याज्यं तस्य पुनर्भवेत् ॥६९२॥

त्र्यहं दोह्यं परीक्षेत पत्र्चाहद्वाह्यं एव तु ।
मुक्तावज्रप्रवालानां सप्ताहं स्यात्प्रवीक्षणम् ॥६९३॥

द्विपदां अर्धमासं तु पुंसां तद्द्विगुणं स्त्रियाः ।
दशाहं सर्वबीजानां एकाहं लोहवाससाम् ॥६९४॥

अतोऽर्वाक्पण्यदोषस्तु यदि संजायते क्वचित् ।
विक्रेतुः प्रतिदेयं तत्क्रेता मूल्यं अवाप्नुयात् ॥६९५॥

परिभुक्तं तु यद्वासः क्लिष्टरूपं मलीमसम् ।
सदोषं अपि तत्क्रीतं विकेतुर्न भवेत्पुनः ॥६९६॥

साधारणं तु यत्क्रीतं नैको दद्यान्नराधमः ।
नादद्यान्न च गृह्णीयाद्विक्रीयाच्च न चैव हि ॥६९७॥

क्रीत्वा मूल्येन यत्पण्यं दुष्क्रीतं मन्यते क्रयी ।
विक्रेतुः प्रतिदेयं तत्तस्मिन्नेवाह्न्यवीक्षितम् ॥६९८॥

द्वितीयेऽह्नि ददत्क्रेता मूल्यात्त्र्यंशांशं आहरेत् ।
द्विगुणं तृतीयेऽह्नि परतः क्रेतुरेव तत् ॥६९९॥

द्रव्यस्वं पञ्चधा कृत्वा त्रिभागो मूल्यं उच्यते ।
लाभश्चतुर्थो भागः स्यात्पञ्चमः सत्यं उच्यते ॥७००॥

सन्धिश्च परिवृत्तिश्च विषमा वा त्रिभोगतः ।
आज्ञयापि क्रयश्चापि दशाब्दं विनिवर्तयेत् ॥७०१॥

ज्ञात्यादीनननुज्ञाप्य समीपस्थाननिन्दितान् ।
क्रयविक्रयधर्मोऽपि भूमेर्नास्तीति निर्णयः ॥७०२॥

स्वग्रामे दशरात्रं स्यादन्यग्रामे त्रिपक्षकम् ।
राष्ट्रान्तरेषु षण्मासं भाषाभेदे तु वत्सरम् ॥७०३॥

पलायिते तु करदे करप्रतिभुवा सह ।
करार्थं करदक्षेत्रं विक्रीणीयुः सभासदः ॥७०४॥

समवेतैस्तु सामन्तैरभिज्ञैः पापभीरुभिः ।
क्षेत्रारामगृहादीनां द्विपदां च चतुष्पदाम् ॥७०५॥

कल्पितं मूल्यं इत्याहुर्भागं कृत्वा तदष्टधा ।
एकभागातिरिक्तं वा हीनं वानुचितं स्मृतम् ॥७०६॥

समाः शतं अतीतेऽपि सर्वं तद्विनिवर्तते ।
क्रयविक्रयणे क्रय्यं यन्मूल्यं धर्मतोऽर्हति ॥७०७॥

तत्तुर्ये पञ्चमे षष्टे सप्तमेऽंशेऽष्टमेऽपि वा ।
हीने यदि विनिर्वृत्ते क्रयविक्रायणे सति ॥७०८॥

हीनमूल्यं तु तत्सर्वं कृतं अप्यकृतं भवेत् ।
उक्तादल्पतरे हीने क्रयो नैव प्रदुष्यति ॥७०९॥

तेनाप्यंशेन हीयेत मूल्यतः क्रयविक्रये ।
कतं अप्यकृतं प्राहुरन्ये धर्मविदो जनाः ॥७१०॥

अर्धाधिके क्रयः सिध्येदुक्तलाभो दशाधिकः ।
अवक्रयस्त्रिभागेन सद्य एव रुचिक्रयः ॥७११॥

मूल्यात्स्वल्पप्रदानेऽपि क्रयसिद्धिः कृता भवेत् ।
चक्रवृद्द्यां प्रदातव्यं देयं तत्समयादृते ॥७१२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP