संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|कात्यायनस्मृतिः|
उत्तराभासा उत्तरदोषा वा

कात्यायनस्मृतिः - उत्तराभासा उत्तरदोषा वा

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


अप्रसिद्धं विरुद्धं यदत्यल्पं अतिभूरि च ।
संदिग्धासंभवाव्यक्तं अन्यार्थं चातिदोषवत् ॥१७३॥

अव्यापकं व्यस्तपदं निगूढार्थं तथाकुलम् ।
व्याख्यागम्यं असारं च नोत्तरं शस्यते बुधैः ॥१७४॥

यद्व्यस्तपदं अव्यापि निगूढार्थं तथाकुलम् ।
व्याख्यागम्यं असारं च नोत्तरं स्वार्थसिद्धये ॥१७५॥

चिह्नाकारसहस्रं तु समयं चाविजानता ।
भाषान्तरेण वा प्रोक्तं अप्रसिद्धं तदुत्तरम् ॥१७६॥

प्रतिदत्तं मया बाल्ये प्रतिदत्तं मया न हि ।
यदेवं आह विज्ञेयं विरुद्धं तदिहोत्तरम् ॥१७७॥

जितः पुरा मयायं च त्वर्थेऽस्मिन्निति भाषितुम् ।
पुरा मयायं इति यत्तदूनं चोत्तरं स्मृतम् ॥१७८॥

गृहीतं इति वाच्ये तु कार्यं तेन कृतं मया ।
पुरा गृहीतं यद्द्रव्यं इति यच्चातिभूरि तत् ॥१७९॥

देयं मयेति वक्तव्ये मयादेयं इतीदृशम् ।
संदिग्धं उत्तरं ज्ञेयं व्यवहारे बुधैस्तदा ॥१८०॥

बलाबलेन चैतेन साहसं स्थापितं पुरा ।
अनुक्तं एतन्मन्यन्ते तदन्यार्थं इतीरितम् ॥१८१॥

अस्मै दत्तं मया सार्धं सहस्रं इति भाषिते ।
प्रतिदत्तं तदर्धं यत्तदिहाव्यापकं स्मृतम् ॥१८२॥

पूर्ववादी क्रियां यावत्सम्यङ्नैव निवेशयेत् ।
मया गृहीतं पूर्वं नो तद्व्यस्तपदं उच्यते ॥१८३॥

तत्किं तामरसं कश्चिदगृहीतं प्रदास्यति ।
निगूढार्थं तु तत्प्रोक्तं उत्तरं व्यवहारतः ॥१८४॥

किं तेनैव सदा देयं मया देयं भवेदिति ।
एतदकुलं इत्युक्तं उत्तरं तद्विदो विदुः ॥१८५॥

काकस्य दन्ता नो सन्ति सन्तीत्यादि यदुत्तरम् ।
असारं इति तत्त्वेन सम्यङ्नोत्तरं इष्यते ॥१८६॥

प्रस्तुतादल्पं अव्यक्तं न्यूनाधिकं असङ्गतम् ।
अव्याप्यसारं संदिग्धं प्रतिपक्षं न लङ्घयेत् ॥१८७॥

संदिग्धं अन्यत्प्रकृतादत्यल्पं अतिभूरि च ।
पक्षैकदेशव्याप्येव तत्तु नैवोत्तरं भवेत् ॥१८८॥

पक्षैकदेशे यत्सत्यं एकदेशे च कारणम् ।
मिथ्या चैवैकदेशे च सङ्करात्तदनुत्तरम् ॥१८९॥

न चैकस्मिन्विवादे तु क्रिया स्याद्वादिनोर्द्वयोः ।
न चार्थसिद्धिरुभयोर्न चैकत्र क्रियाद्वयम् ॥१९०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP