संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|कात्यायनस्मृतिः|
युक्तिः

कात्यायनस्मृतिः - युक्तिः

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


अर्थिनाभ्यर्थितो यस्तु विघातं न प्रयोजयेत् ।
त्रिचतुःपञ्चकृत्वो वा परस्तदृणी भवेत्(?) ॥३३६॥

दानं प्रज्ञापना भेदः संप्रलोभक्रिया च या ।
चित्तापनयनं चैव हेतवो हि विभावकाः ॥३३७॥

एषां अन्यतमो यत्र वादिना भावितो भवेत् ।
मूलक्रिया तु तत्र स्याद्भाविते वादिनिह्नवे ॥३३८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP