संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|कात्यायनस्मृतिः|
लेख्यपरीक्षा

कात्यायनस्मृतिः - लेख्यपरीक्षा

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


राजाज्ञया समाहूय यथान्यायं विचारयेत् ।
लेख्याचारेण लिखितं साक्ष्याचारेण साक्षिणः ॥२६६॥

वर्णवाक्यक्रियायुक्तं असंदिग्धं स्फुटाक्षरम् ।
अहीनक्रमचिह्नं च लेख्यं तत्सिद्धिं आप्नुयात् ॥२६७॥

देशाचारयुतं वर्षं आसपक्षादिवृद्धिमत् ।
ऋणिसाक्षिलेखकानां हस्ताङ्गं लेख्यं उच्यते ॥२६८॥

स्थानभ्रष्टास्त्वपङ्क्तिस्थाः संदिग्धा लक्षणच्युताः ।
यदा तु संस्थिता वर्णाः कूटलेख्यं तदा भवेत् ॥२६९॥

देशाचारविरुद्धं यत्संदिग्धं क्रमवर्जितम् ।
कृतं अस्वामिना यच्च साध्यहीनं च दुष्यति ॥२७०॥

मत्तेनोपाधिभीतेन तथोन्मत्तेन पीडितैः ।
स्त्रीभिर्बालास्वतन्त्रैश्च कृतं लेख्यं न सिध्यति ॥२७१॥

ख्यापितं चेद्द्वितीयेऽह्नि न कश्चिद्विनिवर्तयेत् ।
तथा तत्स्यात्प्रमाणं तु मत्तोन्मत्तकृतादृते ॥२७२॥

साक्षिदोषाद्भवेद्दुष्टं पत्रं वै लेखकस्य वा ।
धनिकस्योपधादोषात्तथा धारणिकस्य वा ॥२७३॥

दुष्टैर्दुष्टं भवेल्लेख्यं शुद्धं शुद्धैर्विनिर्दिशेत् ।
तत्पत्रं उपधादुष्टैः साक्षिलेखककारकैः ॥२७४॥

प्रमाणस्य हि ये दोषा वक्तव्यास्ते विवादिना ।
गूढास्तु प्रकटाः सभ्यैः काले शास्त्रप्रदर्शनात् ॥२७५॥

साक्षिलेखककर्तारः कूटतां यान्ति ते यथा ।
तथा दोषाः प्रयोक्तव्या दुष्टैर्लेख्यं प्रदुष्यात ॥२७६॥

न लेखकेन लिखितं न दृष्टं साक्षिभिस्तथा ।
एवं प्रत्यर्थिनोक्ते तु कूटलेख्यं प्रकीर्तितम् ॥२७७॥

नातथ्येन प्रमाणं तु दोषेणैव तु दूषयेत् ।
मिथ्याभियोगे दण्ड्यः स्यात्साध्यार्थाच्चापि हीयते ॥२७८॥

एवं दुष्टं नृपस्थाने यस्मिंस्तद्धि विचार्यते ।
विमृश्य ब्राह्मणैः सार्धं पत्रदोषान्निरूपयेत् ॥२७९॥

येन ते कूटतां यान्ति साक्षिलेखककारकाः ।
तेन दुष्टं भवेल्लेख्यं शुद्धैः शुद्धिं विनिर्दिशेत् ॥२८०॥

धनिकेन स्वहस्तेन लिखितं साक्षिवर्जितम् ।
भवेत्कूटं न चेत्कर्ता कृतं हीति विभावयेत् ॥२८१॥

दत्तं लेख्ये स्वहस्तं तु ऋणिको यदि निह्नते ।
पत्रस्थैः साक्षिभिर्वाच्यो लेखकस्य मतेन वा ॥२८२॥

कृताकृतविवादेषु साक्षिभिः पत्रनिर्णयः ।
दूषिते पत्रके वादी तदारूढांस्तु निर्दिशेत् ॥२८३॥

त्रिविधस्यापि लेख्यस्य भ्रान्तिः सञ्जायते नृणाम् ।
ऋणिसाक्षिलेखकानां हस्तोक्त्या साधयेत्ततः ॥२८४॥

अथ पञ्चत्वं आपन्नो लेखकः सह साक्षिभिः ।
तत्स्वहस्तादिभिस्तेषां विशुध्येत्तु न संशयः ॥२८५॥

ऋणिस्वहस्तसंदेहे जीवतो वा मृतस्य वा ।
तत्स्वहस्तकृतैरन्यैः पत्रैस्तल्लेख्यनिर्णयः ॥२८६॥

समुद्रेऽपि लेख्ये मृताः सर्वेऽपि ते स्थिताः (?) ।
लिखितं तत्प्रमाणं तु मृतेष्वपि हि तेषु च ॥२८७॥

प्रत्यक्षं अनुमानेन न कदाचित्प्रबाध्यते ।
तस्माल्लेख्यस्य दुष्टस्य वचोभिः साक्षिणां भवेत् ॥२८८॥

निर्णयः स्वधनार्थं हि पत्रं दूषयति स्वयम् ।
लिखितं लिखितेनैव साक्षिमत्साक्षिभिर्हरेत् ॥२८९॥

कूटोक्तौ साक्षिणां वाक्याल्लेखकस्य च पत्रकम् ।
नयेच्छुद्धिं न यः कूटं स दाप्यो दमं उत्तमम् ॥२९०॥

आढ्यस्य निकटस्थस्य यच्छक्तेन न याचितम् ।
शुद्धर्णशङ्कया तत्तु लेख्यं दुर्बलतां इयात् ॥२९१॥

लेख्यं त्रिंशत्समातीतं अदृष्टाश्रावितं च यत् ।
न तत्सिद्धिं अवाप्नोति तिष्ठत्स्वपि हि साक्षिषु ॥२९२॥

प्रयुक्ते शान्तलाभे तु लिखितं यो न दर्शयेत् ।
नैव याचेत ऋणिकं न तत्सिद्धिं अवाप्नुयात् ॥२९३॥

पश्चात्कारनिबद्धं यत्तद्यत्नेन विचारयेत् ।
यदि स्याद्युक्तियुक्तं तु प्रमाणं लिखितं तदा ॥२९४॥

अन्यथा दूरतः कार्यं पुनरेव विनिर्णयेत् ।
अतथ्यं तथ्यभावेन स्थापितं ज्ञानविभ्रमात् ।
निवर्त्यं तत्प्रमाणं स्याद्यत्नेनापि कृतं नृपैः ॥२९५॥

मुद्राशुद्धं क्रियाशुद्धं भुक्तिशुद्धं सचिह्नकम् ।
राज्ञः स्वहस्तसंशुद्धं शुद्धिं आयाति शासनम् ॥२९६॥

निर्दोषं प्रथितं यत्तु लेख्यं तत्सिद्धिं आप्नुयात् ॥२९७॥

दृष्टे पत्रे स्फुटान्दोषान्नोक्तवानृणिको यदि ।
ततो विंशतिवर्षाणि स्थितं पत्रं स्थिरं भवेत् ॥२९८॥

शक्तस्य संनिधावर्थे येन लेख्येन भुज्यते ।
वर्षाणि विंशतिं यावत्तत्पत्रं दोषवर्जितम् ॥२९९॥

अथ विंशतिवर्षाणि आधिर्भुक्तः सुनिश्चितम् ।
तेन लेख्येन तत्सिद्धिर्लेख्यदोषविवर्जिता ॥३००॥

सीमाविवादे निर्णीते सीमापत्रं विधीयते ।
तस्य दोषाः प्रवक्तव्या यावद्वर्षाणि विंशतिः ॥३०१॥

आधानसहितं यत्र ऋणं लेख्ये निवेशितम् ।
मृतसाक्षि प्रमाणं तु स्वल्पभोगेषु तद्विदुः ॥३०२॥

प्राप्तं वानेन चेत्किञ्चिद्दानं चाप्यनिरूपितम् ।
विनापि मुद्रया लेख्यं प्रमाणं मृतसाक्षिकम् ॥३०३॥

यदि लब्धं भवेत्किञ्चित्प्रज्ञप्तिर्वा कृता भवेत् ।
प्रमाणं एव लिखितं मृता यद्यपि साक्षिणः ॥३०४॥

दर्शितं प्रतिकालं यद्ग्राहितं स्मारितं तथा ।
लेख्यं सिध्यति सर्वत्र मृतेष्वपि च साक्षिषु ॥३०५॥

न दिव्यैः साक्षिभिर्वापि हीयते लिखितं क्वचित् ।
लेख्यधर्मः सदा श्रेष्ठो ह्यतो नान्येन हीयते ॥३०६॥

तद्युक्तप्रतिलेख्येन तद्विशिष्टेन वा सदा ।
लेख्यक्रिया निरस्येत निरस्यान्येन न क्वचित् ॥३०७॥

दर्पणस्थं यथा बिम्बं असत्सदिव दृश्यते ।
तथा लेख्यस्य बिम्बानि कुर्वन्ति कुशला जनाः ॥३०८॥

द्रव्यं गृहीत्वा यल्लेख्यं परस्मै संप्रदीयते ।
छन्नं अन्येन चारूढं संयतं चान्यवेश्मनि ॥३०९॥

दत्ते वृत्तेऽथ वा द्रव्ये क्वचिल्लिखितपूर्वके ।
एष एव विधिर्ज्ञेयो लेख्यशुद्धिविनिर्णये ॥३१०॥

स्थावरे विक्रयाधाने लेख्यं कूटं करोति यः ।
स सम्यग्भावितः कार्यो जिह्वापाण्यङ्घ्रिवर्जितः ॥३११॥

मलैर्यद्भेदितं दग्धं छिद्रितं वीतं एव वा ।
तदन्यत्कारयेल्लेख्यं स्वेदेनोल्लिखितं तथा ॥३१२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP