संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|कात्यायनस्मृतिः|
प्रकीर्णकम्

कात्यायनस्मृतिः - प्रकीर्णकम्

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


पूर्वोक्तादुक्तशेषं स्यादधिकारच्युतं च यत् ।
आहृत्य परतन्त्रार्ह्त निबद्धं असमञ्जसम् ॥९४४॥

दृष्टान्तत्वेन शास्त्रान्ते पुनरुक्तक्रियास्थितम् ।
अनेन विधिना यच्च वाक्यं तत्स्यात्प्रकीर्णकम् ॥९४५॥

राजधर्मान्स्वधर्मांश्च संदिग्धानां च भाषणम् ।
पूर्वोक्तादुक्तशेषं च सर्वं तत्स्यात्प्रकीर्णकम् ॥९४६॥

सद्भागकरशुल्कं च गर्ते देयं तथैव च ।
संग्रामचौरभेदी च परदाराभिमर्दनम् ॥९४७॥

गोब्राह्मणजिघांसा च शस्यव्याघातकृत्तथा ।
एतान्दशापराधांस्तु नृपतिः स्वयं अन्विषेत् ॥९४८॥

निष्कृतीनां अकरणं आज्ञासेधव्यतिक्रमः ।
वर्णाश्रमविलोपश्च प्रर्णसङ्करलोपनम् ॥९४९॥

निधिर्निष्फलवित्तं च दरिद्रस्य धनागमः ।
एतांश्चारैः सुविदितान्स्वयं राजा निवारयेत् ॥९५०॥

अनाम्ना तानि कार्याणि क्रियावादांश्च वादिनाम् ।
प्रकृतीनां प्रकोपश्च सङ्केतश्च परस्परम् ॥९५१॥

अशास्त्रविहितं यच्च प्रजायां संप्रवर्तते ।
उपायैः सामभेदाद्यैरेतानि शमये नृपः ॥९५२॥

मित्रादिषु प्रयुञ्जीत वाग्दण्डं धिक्तपस्विनि ।
यथोक्तं तस्य तत्कुर्यादनुक्तं साधु कल्पितम् ॥९५३॥

प्रमाणेन तु कूटेन मुद्रया वापि कूटया ।
कार्यं तु साधयेद्यो वै स दाप्यो दमं उत्तमम् ॥९५४॥

राजक्रीडासु ये सक्ता राजवृत्त्युपजीविनः ।
अप्रियस्य च यो वक्ता वधं तेषां प्रवर्तयेत् ॥९५५॥

प्रतिरूपस्य कर्तारः प्रेक्षकाः प्रकराश्च ये ।
राजार्थमोषकाश्चैव प्राप्नुयुर्विविधं वधम् ॥९५६॥

प्रव्रज्यावसितं शूद्रं जपहोमपरं तथा ।
वधेन शासयेत्पापं दण्ड्यो वा द्विगुणं दमम् ॥९५७॥

सचिह्नं अपि पापं तु पृच्छेत्पापस्य कारणम् ।
तदा दण्डं प्रकल्पेत दोषं आरोप्य यत्नतः ॥९५८॥

सद्वृत्तानां तु सर्वेषां अपराधो यदा भवेत् ।
अवशेनैव दैवात्तु तत्र दण्डं न कल्पयेत् ॥९५९॥

सम्यग्दण्डप्रणेतारो नृपाः पूज्याः सुरैरपि ।
आरम्भे प्रधमं दद्यात्प्रवृत्तौ मध्यमः स्मृतः ।
यस्य यो विहितो दण्डः पर्याप्तस्य स वै भवेत् ॥९६०॥

राजानो मन्त्रिणश्चैव विशेषादेवं आप्नुयुः ।
अशासनात्तु पापानां नतानां दण्डधारणात् ॥९६१॥

परतन्त्राश्च ये केचिद्दासत्वं ये च संस्थिताः ।
अनाथास्ते तु निर्दिष्टास्तेषां दण्डस्तु ताडनम् ॥९६२॥

ताडनं वन्धनं चैव तथैव च विडम्बनम् ।
एष दण्डो हि दासस्य नार्थदण्डो विधीयते ॥९६३॥

सुवर्णशतं एकं तु वधार्हो दण्डं अर्हति ।
अङ्गच्छेदे तदर्धं तु विवासे पञ्चविंशतिम् ॥९६४॥

कुलीनार्यविशिष्ट्तेषु निकृष्टेष्वनुसारतः ।
सर्वस्वं वा निगृह्यैतान्पुरात्शीघ्रं प्रवासयेत् ॥९६५॥

निर्धना बन्धने स्थाप्या वधं नैव प्रवर्तयेत् ।
सर्वेषां पापयुक्तानां विशेषार्थश्च शास्त्रतः ॥९६६॥

वधाङ्गच्छेदार्हविप्रो निःसङ्गे बन्धने विशेत् ।
तदकर्मवियुतोऽसौ वृत्तस्तस्य दमो हि सः ॥९६७॥

कूटसाक्ष्यपि निर्वास्यो विख्याप्योऽसत्प्रतिग्रही ।
अङ्गच्छेदी वियोज्यः स्यात्स्वधर्मे बन्धनेन तु ॥९६८॥

एतैः समापराधानां तत्राप्येवं प्रकल्पयेत् ।
बालवृद्धातुरस्त्रीणां न दण्डस्ताडनं दमः ॥९६९॥

स्त्रीधनं दापयेद्दण्डं धार्मिकः पृथिवीपतिः ।
निर्धना प्राप्तदोषा स्त्री ताडनं दण्डं अर्हति ॥९७०॥

अन्यायोपार्जितं न्यस्तं कोषे कोषं निवेशयेत् ।
कार्यार्थे कार्यनाशः स्याद्बुद्धिमान्नोपपातयेत् ॥९७१॥

दत्त्वा धनं तद्विप्रेभ्यः सर्वं दण्डसमुत्थितम् ।
पुत्रे राज्यं समासज्य कुर्वीत प्रायणं वने ॥९७२॥

एवं चरेत्सदा युक्तो राजा धर्मेषु पार्थिवः ।
हितेषु चैव लोकस्य सर्वान्भृत्यान्नियोजयेत् ॥९७३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP