मराठी मुख्य सूची|विधी|पूजा विधी|दत्त उपासना|
श्रीदत्तपञ्चपदी

श्रीदत्तपञ्चपदी

दत्तात्रेय पूर्ण अवतार असून, ब्रम्हा, विष्णू आणि महेश यांचे एकत्रीत रूप आहे.
Dattatrya is considered by some Hindus, to be god who is an incarnation of the Divine Trinity Brahma, Vishnu and Mahesh.


१.

पद (चाल-पांडुनृपति०)

पांसुवलितसर्वतनुं दत्तगुरुं दिगंबरम् ।

अत्रिसुतं योगिविरं नमत मानवाः ॥ध्रु०॥

डुकृजू ’करणें’ न वरं कालहरं कष्टप्रदम् ।

भुक्तिमुक्तिसौख्यकरं भजत रे जनाः ॥पांसु०॥१॥

रंगरागदोषहरं पापदरं पुण्यसरम् ।

शूलडमरुशंखधरं यात शंकरम् ॥पांसु०॥२॥

गगनसुकुमविषयवशं मेहि मनः सर्वहरम् ।

आवृताक्षमन्तरजं ध्याय ह्यत्रिजम् ॥पांसु०॥३॥

२.

(चाल-भाव धरा रे०)

दत्तगुरुं त्वं भज मन एकमनेकम् ॥ध्रु०॥

दुर्लभमानुषदेहमवाप्य । कर्तव्यं खलु निजहितमाद्यम् ।

स्मर्तव्यं गुरुधाम सदैवम् । भवजलतारम् ॥भज०॥१॥

सुरनरमुनिजनवन्दितपादम् । भक्तकामकल्पद्रुममीडयम् ।

तापत्रयदावानलमेकम् । पापहुताशम् ॥भज०॥२॥

औदुम्बरतलकृतवास्तव्यम् । नित्यजह्नवीस्नातशुभाङगम् ।

दण्डकमण्डलुशोभितहस्तम् । मस्करिनाथम् ॥भज०॥३॥

भक्तजनार्पितमुक्तिसरोजम्। बोधामृतनाशितभवरोगम् ।

आनंदाप्लवप्लावितशोकम् । ’रङग’ सखायम् ॥भज०॥४॥

३.

(चाल-इस तन धनकी०)

दत्तगुरुं त्वं भज मन एकम् । नास्ति द्वितीयं ते शरणं कौ ॥ध्रु०॥

काषायांबरधृतबहुवेषम् । पालितभक्तनिवहमजमीशम् ॥दत्त०॥१॥

दुस्तरभवजलनिधिकृतपारम् । नाशितत्तपदवानलतैक्ष्ण्यम् ॥दत्त०॥२॥

हिममौक्तिकवत्तरलसंसृतिम् । त्यक्‍त्वा ’रङग’ प्रयाहि शरण्यम् ॥दत्त०॥३॥

४.

(चाल-उद्धवा शांतवन०)

भज दत्तं दण्डितजम्भं कलिकालं त्वत्रिसुतं तम् ॥ध्रु०॥

दिग्वस्त्रविभूषितकायं दमिताक्षं त्वेकमनेकम् ॥

भक्तार्चितदिव्यपदाब्जं मुनिराजं मोक्षतरुं तम् ॥

शरणागतदुःखहुताशं करुणाब्धिं शान्तिसरोजम्॥

मृगमदतिलकाङिकतभालम्। मौल्यङिकतमूर्धसुरेशम् ।

चाल० भस्माङिकतसर्वतनुं तम् । शिशुमत्तपिशाचसुवेषम् ॥भज०॥

श्वक्रींडनकौतुकखेलं भक्तार्पितकामकुबेरम् ॥

निगमान्तविपिनशार्दूलं भवसिन्धुतरणवरनावम् ॥

स्त्रग्भाजनवाद्यत्रिशूलशंखारिसनाथमनाथम् ॥

सौन्दर्यमुद्रस्फूर्तिम् । देवत्रयमूर्तिप्रपूर्तिम्।

चाल० कामान्तकजूर्तिममूर्तिम् । रङगर्पितशान्तिसुखाब्धिम् ॥भज०॥

५.

(चाच-शिवदर्शन मजला०)

भज सद्‌गुरुमजमविनाशम् ॥ध्रु०॥

पापतापदैन्यान्तकमेकम् । सच्चित्मुखमविलासम् ॥भज०॥१॥

भक्तकामकल्पितनरदेहम् । जन्मजरान्तकमीशम् ॥भज०॥२॥

योगिध्येयमघारिमजस्त्रम् । करुणाकरपरमेशम् ॥भज०॥३॥

बालोन्मत्तपिशाचसुवेषम्। सुरनरनुतपदमेशम् ॥भज०॥४॥

’रङग’ रङगसङगघ्नं धीशम् । वासनविपिनहुताशम् ॥भज०॥५॥

इति श्रीदत्तपादारविन्दमिलिन्दब्रह्म चारिपाण्डुरङग (रङग अवधूत)

महाराजविरचिता श्रीदत्तपञ्चपदी संपूर्णा ।

N/A

References : N/A
Last Updated : March 11, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP