मराठी मुख्य सूची|विधी|पूजा विधी|दत्त उपासना|
प्रातःस्मरण

प्रातःस्मरण

दत्तात्रेय पूर्ण अवतार असून, ब्रम्हा, विष्णू आणि महेश यांचे एकत्रीत रूप आहे.
Dattatrya is considered by some Hindus, to be god who is an incarnation of the Divine Trinity Brahma, Vishnu and Mahesh.


प्रातःस्मरामि करुणावरुणालयं तं

श्रीदत्तमार्तवरदं वरदंडहस्तम् ।

संतं निजार्तिशमनं दमनं विनीतं

स्वान्तर्गताखिलमलं विमलं प्रशान्तम् ॥१॥

प्रातर्नमामि भजदिष्टवरप्रदन्तं

दत्तं प्रसादसदनं वरहीरदन्तं ।

कान्तं मुदा त्रिनयनं भवमोक्ष हेतुं

सेतुं वृषस्य परमं परमादिहेतुं ॥२॥

प्रातर्‌ नमामि प्रयतोऽनूसूयः

मित्रं यमित्रं यमितोऽनुसूयः ।

भूयांस आप्तार्थमिहार्थ बन्धुं

कारुण्यसिंधुं प्रणतोऽस्मि भक्‍त्या ॥३॥

लोकत्रयगुरोर्यस्तु श्‍लोकत्रयमिदं पठेत् ।

श्रीदत्तात्रेयदेवस्य तस्य संसारभीः कुतः ॥४॥

N/A

References : N/A
Last Updated : March 11, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP