मराठी मुख्य सूची|विधी|पूजा विधी|दत्त उपासना|
प्रातःस्मरण

प्रातःस्मरण

दत्तात्रेय पूर्ण अवतार असून, ब्रम्हा, विष्णू आणि महेश यांचे एकत्रीत रूप आहे.
Dattatrya is considered by some Hindus, to be god who is an incarnation of the Divine Trinity Brahma, Vishnu and Mahesh.


प्रातर्‌ नमामि भगवन्तमनन्तमाद्यं

सच्चित्सुखात्मकशिरस्त्रितयं दधानम् ।

ऐश्वर्यवीर्ययशआदि भुजैर्लसन्तं

तं देवमत्रिवरदं नतदत्तसर्वम् ॥१॥

सर्वात्मकं सकलवंदितपादपीठम्

भक्तानुरुपधृतरुपमनेकमेकम् ।

शांतं सदेकनिलयं निलयादिहीनं

तं व्रात्यवातरसनं रसनातिगं कम् ॥२॥

यस्मिन्निदं जगदशेषमनुप्रविष्टम्

वस्त्रे गुणा इव गुणानिगमप्रमेयम् ।

वेदश्वभिः प्रतिदिनं बहुक्रीडमानं

भूतैः श्‍मशानकुहरे तमतर्क्यलीलम् ॥३॥

मायापतिं पतिविहीतनिरस्तमायं

यं योगिभोगिजटिमुंडिन आस्तुवन्ति।

नेतीति वेदनिवहाः खलु यत्र मूकाः

कोऽहंस्तवेनु भगवन्प्रणतोऽस्म्यतो हि ॥४॥

रंगणे विहितं स्त्रोत्रं । चतुःश्‍लोकसमन्वितम्

यः पठेत् प्रातरुत्थाय तस्याहः सुखदं भवेत् ॥५॥

N/A

References : N/A
Last Updated : March 11, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP