नन्दिकेश्वरविरचितम् अभिनयदर्पणम् - ८

N/Aअभिनयदर्पण, आचार्य नंदिकेश्वर द्वारा रचित एक संस्कृत आहे. जो भारतीय शास्त्रीय नृत्य, विशेषकरून भरतनाट्यमच्या हस्तमुद्रा, हाव-भाव आणि शारीरिक गतींचे विस्तृत विवरण प्रस्तुत करत आहे.  हा ग्रंथ नृत्य आणि त्यातील भाव यांच्या अध्ययनासाठी एक महत्वपूर्ण स्रोत आहे.

मृगमुखे रङ्गमल्ल्यां पादसंवाहने तथा । सर्वस्वे मिलने काममन्दिरे छत्रधारणे ॥१४१॥
सञ्चारे च प्रियाह्वाने युज्यते मृगशीर्षकः । सिंहमुखहस्तः  मध्यमानामिकाग्राभ्यामङ्गुष्ठो मिश्रितो यदि ॥१४२॥
शेषौ प्रसारितौ यत्र स सिंहास्यकरो भवेत् । विनियोगः  होमे शशे गजे दर्भचलने पद्मदामनि ॥१४३॥
सिंहानने वैद्यपाके शोधने सम्प्रयुज्यते । काङ्गुलहस्तः  पद्मकोशेऽनामिका चेन्नम्रा काङ्गुलहस्तकः ॥१४४॥
धुतशिरः  लकुचस्य फले बालकिङ्किण्यां घण्टिकार्थके । चकोरे क्रमुके बालकुचे कह्लारके तथा ॥१४५॥
चातके नालिकेरे च काङ्गुलो युज्यते करः । अलपद्महस्तः  कनिष्ठाद्या वक्रिताश्च विरलाश्चालपद्मकः ॥१४६॥
विनियोगः  विकचाब्जे कपित्थादिफले चावर्तके कुचे । विरहे मुकुरे पूर्णचन्द्रे सौन्दर्यभावने ॥१४७॥
धम्मिल्ले चन्द्रशालायां ग्रामे चोद्धृतकोपयोः । तटाके शकटे चक्रवाके कलकलारवे ॥१४८॥
श्लाघने सोऽलपद्मश्च कोर्तितो भरतागमे । चतुरहस्तः  तर्जन्याद्यास्तत्र श्लिष्टाः कनिष्ठा प्रसृता यदि ॥१४९॥
अङ्गुप्ठोऽनामिकामूले तिर्यक् चेच्चतुरः करः । विनियोगः  कस्तूर्यां किञ्चिदर्थे च स्वर्णे ताम्रे च लोहके ॥१५०॥
आर्दै खेदे रसास्वादे लोचने वर्णभेदने । प्रमाणे सरसे मन्दगमने शकलीकृते ॥१५१॥
आनने घृततैलादौ युज्यते चतुरः करः । भ्रमरहस्तः  मध्यमाङ्गुष्ठसंयोगे तर्जनी वक्रिताकृतिः ॥१५२॥
शेषाः प्रसारिताश्चासौ भ्रमराभिधहस्तकः । विनियोगः  भ्रमरे च शुके पक्षे सारसे कोकिलादिषु ॥१५३॥
भ्रमराख्यश्च हस्तोऽयं कीर्तितो भरतागमे । हंसास्यहस्तः  भध्यमाद्यास्त्रयोङ्गुल्यः प्रसृता विरला यदि ॥१५४॥
तर्जन्यङ्गुष्ठसंश्लेषात् करो हंसात्यको भवेत् । विनियोगः  माङ्गल्ये सूत्रबन्धे च उपदेशविनिश्चये ॥१५५॥
रोमाञ्चे मौक्तिकादौ च दीपवर्तिप्रसारणे । निकषे मल्लिकादौ च चित्रे तल्ले खने तथा ॥१५६॥
दंशे च जलबन्धे च हंसास्यो युज्यते करः । हंसपक्षहस्तः  सर्पशीर्षकरे सम्यक् कनिष्ठा प्रसृता यदि ॥१५७॥
हंसपक्षः करः सोऽय तन्निरूपणमुच्यते । विनियोगः  षट्सङ्ख्यायां सेतुबन्धे नखरेखाङ्कणे तथा ॥१५८॥
पिधाने हंसपक्षोऽयं कथितो भरतागमे । सन्दंशस्तः  पुनः पुनः पद्मकोशः संश्लिष्टो विरलो यदि ॥१५९॥
सन्दंशाभिधहस्तोऽयं कीर्तितो नृत्यकोविदैः । विनियोगः  उदरे वलिदाने च व्रणे कीटे महाभये ॥१६०॥

N/A

References : N/A
Last Updated : October 09, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP