संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|गोलोकखण्डः| अध्यायः १८ गोलोकखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० गोलोकखण्डः - अध्यायः १८ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता ब्रह्मांडदर्शनम् Translation - भाषांतर श्रीनारद उवाच -गोपीगृहेषु विचरन् नवनीचौरःश्यामो मनोहरवपुर्नवकंजनेत्रः ।श्रीबालचंद्र इव वृद्धिगतो नराणांचित्तं हरन्निव चकार व्रजे च शोभाम् ॥१॥श्रीनंदनंदनमतीव चलं गृहीत्वागेहं निधाय मुमुहुर्नवनंदगोपाः ।सत्कंदुकैश्च सततं परिपालयंतेगायंत ऊर्जितसुखा न जगत्स्मरन्तः ॥२॥राजोवाच -नवोपनंदनामानि वद देवऋषे मम ।अहोभाग्यं तु येषां वै ते पूर्वं क इहागताः ॥३॥तथा षड्वृषभानूनां कर्माणि मंगलानि च ।श्रीनारद उवाच -गयश्च विमलः श्रीशः श्रीधरो मंगलायनः ॥४॥मंगलो रंगवल्लीशो रङ्गोजिर्देवनायकः ।नवनंदाश्च कथिता बभूवुर्गोकुले व्रजे ॥५॥वीतिहोत्रोऽग्निभुक् साम्बः श्रीकरो गोपतिः श्रुतः ।व्रजेशः पावनः शांत उपनंदाः प्रकीर्तिताः ॥६॥नीतिविन्मार्गदः शुक्लः पतंगो दिव्यवाहनः ।गोपेष्टश्च व्रजे राजञ्जाताः षड्वृषभानवः ॥७॥गोलोके कृष्णचंद्रस्य निकुंजद्वारमाश्रिताः ।वेत्रहस्ताः श्यामलांगा नवनंदाश्च ते स्मृताः ॥८॥निकुंजे कोटिशो गावस्तासां पालनतत्पराः ।वंशीमयूरपक्षाढ्या उपनंदाश्च ते स्मृताः ॥९॥निकुंजदुर्गरक्षायां दंडपाशधराः स्थिताः ।षड्द्वारमास्थिताः षड् वै कथिता वृषभानवः ॥१०॥श्रीकृष्णस्येच्छया सर्वे गोलोकादागता भुवि ।तेषां प्रभावं वक्तुं हि न समर्थश्चतुर्मुखः ॥११॥अहं किमु वदिष्यामि तेषां भाग्यं महोदयम् ।येषामारोहमास्थाय बालकेलिर्बभौ हरिः ॥१२॥एकदा यमुनातीरे मृत्कृष्णेनावलीढिता ।यशोदां बालकाः प्राहुरत्ति बालो मृदं तव ॥१३॥बलभद्रे च वदति तदा सा नंदगेहिनी ।करे गृहीत्वा स्वसुतं भीरुनेत्रमुवाच ह ॥१४॥श्रीयशोदा उवाच -कस्मान्मृदं भक्षितवान् महाज्ञभवान्वयस्याश्च वदंति साक्षात् ।ज्यायान्बलोऽयं वदति प्रसिद्धंमा एवमर्थं न जहाति नेष्टम् ॥१५॥श्रीभगवानुवाच -सर्वे मृषावादरथा व्रजार्भकामातर्मया क्वापि न मृत्प्रभक्षिता ।यदा समीचीनमनेन वाक्पथंतदा मुखं पश्य मदीयमंजसा ॥१६॥श्रीनारद उवाच -अथ गोपी बालकस्य पश्यंती सुंदरं मुखम् ।प्रसारितं च ददृशे ब्रह्मांडं रचितं गुणैः ॥१७॥सप्तद्वीपान्सप्त सिंधून्सखंडान्सगिरीन्दृढान् ।आब्रह्मलोकाँल्लोकाँस्त्रीन्स्वात्मभिः सव्रजैः सह ॥१८॥दृष्ट्वा निमीलिताक्षी सा भूत्वा श्रीयमुनातटे ।बालोऽयं मे हरिः साक्षादिति ज्ञानमयी ह्यभूत् ॥१९॥तदा जहास श्रीकृष्णो मोहयन्निव मायया ।यशोदा वैभवं दृष्टं न सस्मार गतस्मृतिः ॥२०॥इति श्रीगर्गसंहितायां गोलोकखण्डे नारदबहुलाश्वसंवादे ब्रह्मांडदर्शनं नाम अष्टादशोऽध्यायः ॥१८॥ N/A References : N/A Last Updated : May 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP