संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|गोलोकखण्डः| अध्यायः १३ गोलोकखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० गोलोकखण्डः - अध्यायः १३ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता पूतनाउद्धारणम् Translation - भाषांतर शौर्यनामयपृच्छार्थं करं दातुं नृपस्य च ।पुत्रोत्सवं कथयितुं नंदे श्रीमथुरां गते ॥१॥कंसेन प्रेषिता दुष्टा पूतना घातकारिणी ।पुरेषु ग्रामघोषेषु चरंती घर्घरस्वना ॥२॥अथ गोकुलमासाद्य गोपगोपीगणाकुलम् ।रूपं दधार सा दिव्यं वपुः षोडशवार्षिकम् ॥३॥न केऽपि रुरुधुर्गोपाः सुंदरीं तां च गोपिकाः ।शचीं वाणीं रमां रंभां रतिं च क्षिपतीमिव ॥४॥रोहिण्यां च यशोदायां धर्षितायां स्फुरत्कुचा ।अंकमादाय तं बालं लालयंती पुनः पुनः ॥५॥ददौ शिशोर्महाघोरा कालकूटावृतं स्तनम् ।प्राणैः सार्द्धं पपौ दुग्धं कटुं रोषावृतो हरिः ॥६॥मुंच मुंच वदंतीत्थं धावन्ती पीडितस्तना ।नीत्वा बहिर्गता तं वै गतमाया बभूव ह ॥७॥पतन्नेत्रा श्वेतगात्रा रुदन्ती पतिता भुवि ।ननाद तेन ब्रह्माण्डं सप्तलोकैर्बिलैः सह ॥८॥चचाल वसुधा द्वीपैः तदद्भुतमिवाभवत् ।षट्क्रोशं सा दृढान् दीर्घान् वृक्षान् पृष्ठतले गतान् ॥९॥चूर्णीचकार वपुषा वज्रांगेण नृपेश्वर ।वदन्तस्ते गोपगणा वीक्ष्य घोरं वपुर्महत् ॥१०॥अस्या अङ्गुलिगो बालो न जीवति कदाचन ।तस्या उरसि सानन्दं क्रीडन्तं सुस्मितं शिशुम् ॥११॥दुग्धं पीत्वा जृंभमाणं तं दृष्ट्वा जगृहुः स्त्रियः ।यशोदया च रोहिण्या निधायोरसि विस्मिताः ॥१२॥सर्वतो बालकं नीत्वा रक्षां चक्रुर्विधानतः ।कालिंदीपुण्यमृत्तोयैर्गोपुच्छभ्रमणादिभिः ॥१३॥गोमूत्रगोरजोभिश्च स्नापयित्वा त्विदं जगुः ॥१४॥गोप्य ऊचुः -श्रीकृष्णस्ते शिरः पातु वैकुण्ठः कण्ठमेव हि ।श्वेतद्वीपपतिः कर्णौ नासिकां यज्ञरूपधृक् ॥१५॥नृसिंहो नेत्रयुग्मं च जिह्वां दशरथात्मजः ।अधराववतां ते तु नरनाराणावृषी ॥१६॥कपोलौ पातु ते साक्षात्सनकाद्याः कला हरेः ।भालं ते श्वेतवाराहो नारदो भ्रूलतेऽवतु ॥१७॥चिबुकं कपिलः पातु दत्तात्रेय उरोऽवतु ।स्कंधौ द्वावृषभः पातु करौ मत्स्यः प्रपातु ते ॥१८॥दोर्दण्डं सततं रक्षेत्पृथुः पृथुलविक्रमः ।उदरं कमठः पातु नाभिं धन्वन्तरिश्च ते ॥१९॥मोहिनी गुह्यदेशं च कटिं ते वामनोऽवतु ।पृष्ठं परशुरामश्च तवोरू बादरायणः ॥२०॥बलो जानुद्वयं पातु जंघे बुद्धः प्रपातु ते ।पादौ पातु सगुल्फौ च कल्किर्धर्मपतिः प्रभुः ॥२१॥सर्वरक्षाकरं दिव्यं श्रीकृष्णकवचं परम् ।इदं भगवता दत्तं ब्रह्मणे नाभिपंकजे ॥२२॥ब्रह्मणा शंभवे दत्तं शंभुर्दुर्वाससे ददौ ।दुर्वासाः श्रीयशोमत्यै प्रादाच्छ्रीनन्दमन्दिरे ॥२३॥अनेन रक्षां कृत्वास्य गोपीभिः श्रीयशोमती ।पाययित्वा स्तनं दानं विप्रेभ्यः प्रददौ महत् ॥२४॥तदा नंदादयो गोपा आगता मथुरापुरात् ।दृष्ट्वा घोरां पूतनाख्यां बभूवुर्भयविह्वलाः ॥२५॥छित्वा कुठारैस्तद्देहं गोपाः श्रीयमुनातटे ।अनेकाश्च चिताः कृत्वा दाहयामासुरेव ताम् ॥२६॥एलालवंगश्रीखंडतगरागरुगंधिभृत् ।धूमो दग्धस्य देहस्य पवित्रस्य समुत्थितः ॥२७॥अहो कृष्णमृते कं वा व्रजाम शरणं त्विह ।पूतनायै मोक्षगतिं ददौ पतितपावनः ॥२८॥श्रीबहुलाश्व उवाच -केयं वा राक्षसी पूर्वं पूतना बालघातिनी ।विषस्तना दुष्टभावा परं मोक्षं कथं गता ॥२९॥श्रीनारद उवाच -बलियज्ञे वामनस्य दृष्ट्वा रूपमतः परम् ।बलिकन्या रत्नमाला पुत्रस्नेहं चकार ह ॥३०॥एतादृशो यदि भवेद्बालस्तं हि शुचिस्मितम् ।पाययामि स्तनं तेन प्रसन्नं मे मनस्तदा ॥३१॥बलेः परमभक्तस्य सुतायै वामनो हरिः ।मनोरथस्तु ते भूयान् मनस्यपि वरं ददौ ॥३२॥यः पूतनामोक्षमिमं शृणोतिकृष्णस्य देवस्य परात्परस्य ।भक्तिर्भवेत्प्रेमयुतापि तस्यत्रिवर्गशुद्धिः किमु मैथिलेंद्र ॥३४॥इति श्रीगर्गसंहितायां गोलोकखण्डे नारदबहुलाश्वसंवादे पूतनामोक्षो नाम त्रयोदशोऽध्यायः ॥१३॥ N/A References : N/A Last Updated : May 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP