संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|गोलोकखण्डः| अध्यायः १४ गोलोकखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० गोलोकखण्डः - अध्यायः १४ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता शकटासुर-तृणावर्त उद्धार Translation - भाषांतर इत्येवं कथितं दिव्यं श्रीकृष्णचरितं वरम् ।यं शृणोति नतो भक्त्या स कृतार्थो न संशयः ॥१॥श्रीशौनक उवाच -सुधाखंडात्परं मिष्टं श्रीकृष्णचरितं शुभम् ।श्रुत्वा त्वन्मुखतः साक्षात्कृतार्थाः स्मो वयं मुने ॥२॥श्रीकृष्णभक्तः शांतात्मा बहुलाश्वः सतां वरः ।अथो मुनिं किं पप्रच्छ तन्मे ब्रूहि तपोधन ॥३॥श्रीगर्ग उवाच -अथ राजा मैथिलेंद्रो हर्षितः प्रेमविह्वलः ।नारदं प्राह धर्मात्मा परिपूर्णतमं स्मरन् ॥४॥श्रीबहुलाश्व उवाच -धन्योऽहं च कृतार्थोऽहं भवता भूरिकर्मणा ।संगो भगवदीयानां दुर्लभो दुर्घटोऽस्ति हि ॥५॥श्रीकृष्णस्त्वर्भकः साक्षादद्भुतो भक्तवत्सलः ।अग्रे चकार किं चित्रं चरित्रं वद मे मुने ॥६॥श्रीनारद उवाच -साधु पृष्टं त्वया राजन् भवता कृष्णधर्मिणा ।संगमः खलु साधूनां सर्वेषां वितनोति शम् ॥७॥एकदा कृष्णजन्मर्क्षे यशोदा नंदगेहिनी ।गोपीगोपान्समाहूय मंगलं चाकरोद्द्विजैः ॥८॥रक्तांबरं कनकभूषणभूषिताङ्गंबालं प्रगृह्य कलितांजनपद्मनेत्रम् ।श्यामं स्फुरद्धरिनखावृतचंद्रहारंदेवान् प्रणम्य सुधनं प्रददौ द्विजेभ्यः ॥९॥प्रेंखे निधाय निजमात्मजमाशु गोपीसंपूज्य मंगलदिने प्रतिगोपिकास्ताः ।नैवाशृणोत्सुरुदितस्य सुतस्य शब्दंगोपेषु मंगलगृहेषु गतागतेषु ॥१०॥तत्रैव कंसखलनोदित उत्कचाख्योदैत्यः प्रभंजनतनुः शकटं स एत्य ।बालस्य मूर्ध्नि परिपातयितुं प्रवृत्तःकृष्णोऽपि तं किल तताड पदारुणेन ॥११॥चूर्ण गतेथ शकटे पतिते च दैत्येत्यक्त्वा प्रभंजनतनुं विमलो बभूव ।नत्वा हरिं शतहयेन रथेन युक्तोगोलोकधाम निजलोकमलं जगाम ॥१२॥नंदादयो व्रजजना व्रजगोपिकाश्चसर्वे समेत्य युगपत्पृथुकान् तदाहुः ।एष स्वयं च पतितः शकटः कथं हिजानीथ हे व्रजसुताः सुगताश्च यूयम् ॥१३॥बाला ऊचुः -प्रेंखस्थोऽयं क्षिपन्पादौ रुदन्दुग्धार्थमेव हि ।तताड पादं शकटे तेनेदं पतितं खलु ॥१४॥श्रद्धां न चक्रुर्बालोक्ते गोपा गोप्यश्च विस्मिताः ।त्रैमासिकः क्व बालोऽयं क्व चैतद्भारभृत्त्वनः ॥१५॥बालमंके सा गृहित्वा यशोदा ग्रहशंकिता ।कारयामास विधिवद्यज्ञं विप्रैः सुतर्पितैः ॥१६॥श्रीबहुलाश्व उवाच -कोऽयं पूर्वं तु कुशली दैत्य उत्कचनामभाक् ।अहो कृष्णपदस्पर्शाद्गतो मोक्षं महामुने ॥१७॥श्रीनारद उवाच -हिरण्याक्षसुतो दैत्य उत्कचो नाम मैथिल ।लोमशस्याश्रमे गच्छन् वृक्षांश्चूर्णीचकार ह ॥१८॥तं दृष्ट्वा स्थूलदेहाढ्यमुत्कचाख्यं महाबलम् ।शशाप रोषयुग्विप्रो विदेहो भव दुर्मते ॥१९॥सर्पकंचुकवद्देहोऽपतत्कर्मविपाकतः ।सद्यस्तच्चरणोपांते पतित्वा प्राह दैत्यराट् ॥२०॥उत्कच उवाच -हे मुने हे कृपासिंधो कृपां कुरु ममोपरि ।ते प्रभावं न जानामि देहं मे देहि हे प्रभो ॥२१॥श्रीनारद उवाच -तदा प्रसन्नः स मुनिर्दृष्टं नयशतं विधेः ।सतां रोषोऽपि वरदो वरो मोक्षार्थदः किमु ॥२२॥श्रीलोमश उवाच -वातदेहस्तु ते भूयातद्व्यतीते चाक्षुषांतरे ।वैवस्वतांतरे मुक्तिः भविता च पदा हरेः ॥२३॥श्रीनारद उवाच -तस्मादुत्कदैत्यस्तु मुक्तो लोमशतेजसा ।सद्भ्यो नमोऽस्तु ये नूनं समर्था वरशापयोः ॥२४॥उत्संगे क्रीडितं बालं लालयंत्येकदा नृप ।गिरिभारं न सेहे सा वोढुं श्रीनंदगेहिनी ॥२५॥अहो गिरिसमो बालः कथं स्यादिति विस्मिता ।भूमौ निधाय तं सद्यो नेदं कस्मै जगाद ह ॥२६॥कंसप्रणोदितो दैत्यस्तृणावर्तो महाबलः ।जहार बालं क्रीडन्तं वातावर्तेन सुंदरम् ॥२७॥रजोऽन्धकारोऽभूत्तत्र घोरशब्दश्च गोकुले ।रजस्वलानि चक्षूंषि बभूवुर्घटिकाद्वयम् ॥२८॥ततो यशोदा नापश्यत्पुत्रं तं मंदिराजिरे ।मोहिता रुदती घोरान् पश्यंती गृहशेखरान् ॥२९॥अदृष्टे च यदा पुत्रे पतिता भुवि मूर्छिता ।उच्चै रुरोद करुणं मृतवत्सा यथा हि गौः ॥३०॥रुरुदुश्च तदा गोप्यः प्रेमस्नेहसमाकुलाः ।अश्रुमुख्यो नंदसूनुं पश्यंत्यस्ता इतस्ततः ॥३१॥तृणावर्तो नभः प्राप्त ऊर्ध्वं वै लक्षयोजनम् ।स्कंधे सुमेरुवद्बालं मन्यमानः प्रपीडितः ॥३२॥अथ कृष्णं पातयितुं दैत्यस्तत्र समुद्यतः ।गलं जग्राह तस्यापि परिपूर्णतमः स्वयम् ॥३३॥मुंच मुंचेति गदिते दैत्ये कृष्णोऽद्भुतोऽर्भकः ।गलग्राहेण महता व्यसुं दैत्यं चकार ह ॥३४॥तज्ज्योतिः श्रीघनश्यामे लीनं सौदामिनी यथा ।दैत्योऽम्बरान्निपतितः शिलायां शिशुना सह ॥३५॥विशीर्णावयवस्यापि पतितस्य स्वनेन वै ।विनेदुश्च दिशः सर्वाः कंपितं भूमिमंडलम् ॥३६॥तत्पृष्ठस्थं शिशुं तूष्णीं रुदंत्यो गोपिकास्ततः ।ददृशुर्युगपत्सर्वा नीत्वा मात्रे ददुर्जगुः ॥३७॥गोप्य ऊचुः -न योग्यासि यशोदे त्वं बालं लालयितुं मनाक् ।न घृणा ते क्वचिद्दृष्टा क्रुद्धासि कथितेन वै ॥३८॥प्राप्तेऽन्धकारे स्वारोहात्कोऽपि बालं जहाति हि ।त्वया निर्घृणया भूमौ धृतो बालो महाभये ॥३९॥श्रीयशोदोवाच -न जानामि कथं बालो भारभूतो गिरींद्रवत् ।तस्मान्मया कृतो भूमौ चक्रवाते महाभये ॥४०॥गोप्य ऊचुः -मा मृषा वद कल्याणि हे यशोदे गतव्यथे ।अयं दुग्धमुखो बालो लघुं कुसुमतूलवत् ॥४१॥श्रीनारद उवाच -तदा गोप्योऽथ गोपाश्च नंदाद्या आगते शिशौ ।अतीव मोदं संप्रापुर्वदन्तः कुशलं जनैः ॥४२॥यशोदा बालकं नीत्वा पाययित्वा स्तनं मुहुः ।आघ्रायोरसि वस्त्रेण रोहिणीं प्राह मोहिता ॥४३॥श्रीयशोदोवाच -एको दैवेन दत्तोऽयं न पुत्रा बहवश्च मे ।तस्यापि बहवोऽरिष्टा आगच्छन्ति क्षणेन वै ॥४४॥अद्य मृत्युमुखान्मुक्तो भविष्यत्किमतः परम् ।किं करोमि क्व गच्छामि कुत्र वासो भवेदतः ॥४५॥वज्रसाराश्च ये दैत्या निर्दया घोरदर्शनाः ।वैरं कुर्वन्ति मे बाले दैव दैव कुतः सुखम् ॥४६॥धनं देहो गृहं सौधो रत्नानि विविधानि च ।सर्वेषां तु ह्यवशं वै भूयान्मे कुशली शिशुः ॥४७॥हरेरर्चां दानमिष्टं पूर्तं देवालयं शतम् ।करिष्यामि तदा बालोऽरिष्टेभ्यो विजयी यदा ॥४८॥एकबालेन मे सौख्यमन्धयष्टिरिव प्रिये ।बालं नीत्वा गमिष्यामि देशे रोहिणि निर्भये ॥४९॥श्रीनारद उवाच -तदैव विप्रा विद्वांस आगता नंदमंदिरम् ।यशोदया च नंदेन पूजिता आसनस्थिताः ॥५०॥ब्राह्मणा ऊचुः -मा शोचं कुरु हे नंद हे यशोदे व्रजेश्वरी ।करिष्यामः शिशो रक्षां चिरंजीवी भवेदयम् ॥५१॥श्रीनारद उवाच -इत्युक्त्वा द्विजमुख्यास्ते कुशाग्रैर्नवपल्लवैः ।पवित्रकलशैस्तोयैर्ऋग्यजुःसामजैः स्तवैः ॥५२॥परैः स्वस्त्ययनैर्यज्ञं कारयित्वा विधानतः ।अग्निं सम्पूज्यविधिवद्रक्षां विदधिरे शिशोः ॥५३॥ब्राह्मणा ऊचुः -दामोदरः पातु पादौ जानुनी विष्टरश्रवाः ।ऊरू पातु हरिर्नाभिः परिपूर्णतमः स्वयम् ॥५४॥कटिं राधापतिः पातु पीतवासास्तवोदरम् ।हृदयं पद्मनाभश्च भुजौ गोवर्द्धनोद्धरः ॥५५॥मुखं च मथुरानाथो द्वारकेशः शिरोऽवतु ।पृष्ठं पात्वसुरध्वंसी सर्वतो भगवान्स्वयम् ॥५६॥श्लोकत्रयमिदं स्तोत्रं यः पठेन्मानवः सदा ।महासौख्यं भवेत्तस्य न भयं विद्यते क्वचित् ॥५७॥श्रीनारद उवाच -नंदस्तेभ्यो गवां लक्षं सुवर्णं दशलक्षकम् ।सहस्रं नवरत्नानां वस्त्रलक्षं ददौ परम् ॥५८॥गतेषु द्विजमुख्येषु नंदो गोपान्नियम्य च ।भोजयामास संपूज्य वस्त्रैभूषैर्मनोहरैः ॥५९॥श्रीबहुलाश्व उवाच -तृणावर्तः पूर्वकाले कोऽयं सुकृतकृन्नरः ।परिपूर्णतमे साक्षाच्छ्रीकृष्णे लीनतां गतः ॥६०॥श्रीनारद उवाच - पाण्डुदेशोद्भवो राजा सहस्राक्षः प्रतापवान् ।हरिभक्तो धर्मनिष्ठो यज्ञकृद्दानतत्परः ॥६१॥रेवातटे महादिव्ये लतावेत्रसमाकुले ।नारीणां च सहस्रेण रममाणो चचार ह ॥६२॥दुर्वाससं मुनिं साक्षादागतं न ननाम ह ।तदा मुनिर्ददौ शापं राक्षसो भव दुर्मते ॥६३॥पुनस्तदंघ्र्योः पतितं नृपं प्रादाद्वरं मुनिः ।श्रीकृष्णविग्रहस्पर्शात्परं मोक्षमवाप ह ॥६५॥इति श्रीगर्गसंहितायां गोलोकखण्डे नारदबहुलाश्वसंवादे शकटासुरतृणावर्तमोक्षो नाम चतुर्दशोऽध्यायः ॥१४॥ N/A References : N/A Last Updated : May 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP